________________
(१९२३) विउसमिय
अभिधानराजेन्द्रः।। विउसमिय-व्यवशमित-त्रि० । उपशमिते, स्था० ६ ठा०३ | १०। (व्युत्सर्गद्वारे द्रव्यम्युत्सर्गकरकराहकानां प्रशान्तत्वेग उ०नि० चू०।
भावनं 'करकंड' शम्दे तृतीयभागे ३५७ हे गम्।)
(ततो 'णमि' शब्ने चतुर्थभागे १८१० पृष्ठे बतुओं मेखकः।) विउसमियपाहुड-व्यवशमितप्राभूत-त्रि० । विशेषेणावसायितमवसानं नीतं प्राभृतं-कलहो येन स व्यवमितप्राभृतः ।
दवविउस्सग्गे खलु, पसनचंदो भवे उदाहर। व्युत्सृष्टकलहे , पृ० १. उ० ३ प्रक० ।
पडियागयसंवेगो, भावम्मि वि होइ सो पेव। विउसरण-व्युत्सर्जन-न० । परित्यजने, दर्श० १ तस्व। श्रा- द्रव्यम्युत्सों गणोपधिशरीरानपानादिव्युत्सर्गः । अथचा० । उत्सर्गे, आव० ५ अ०।।
या-द्रव्यव्युत्सगों नाम-आसध्यानादिभ्यायिनः कायोत्सर्गः,
अत एवाह-द्रव्यव्युत्सर्गे खलु प्रसनचन्द्रो राजर्षिर्भवसावाहविउसरणया-व्यवसर्जनता-स्त्री० । त्यागे, भ०२ श०५ उ०।
रणम् । भावव्युत्सर्गः स्वस्थानादिपरित्यागः। प्रथम-धर्मविउसविय-व्यवशमय्य-श्रव्य० । विविधमनेकप्रकारैर्द्रव्य- शुक्रध्यायिनः कायोत्सर्गः । तथा चाह--प्रत्यागतसंगो पदार्थप्रतिपत्तिपुरस्सरं मिथ्यादुष्कृतप्रदानेनावशमय्य उप
भावेऽपि-भावव्युत्सर्गेऽपि स एष प्रसनचन्द्रो राजर्षिकशमं नीत्वेत्यर्थे , पृ० १ उ०३ प्रक० । नि० चू०।
दाहरणमिति गाथाक्षरार्थः। प्रा०म०१०। मा०५०।
(अत्रार्थे प्रसन्नचन्द्रराजर्षिकथा 'पसरामचन्द' शये परविउस्सग्ग-व्यत्सर्ग-पुं० । विविधार्थों विशेषार्थो वा विश
मभागे ८११ पृष्ठे गता।) कुस्वप्नादौ कायोत्स, दः, उच्छब्दो-भृशार्थः, सर्जन-सर्गः, विविध-विशेषण आव०५०। वा भृशं त्यजनम्-अतीतसावद्ययोगमिति भावः। प्रा० म.१०।गौणादित्वात् व्युत्सर्गस्थाने-'विउसग्गों'। प्रा०]
| विउस्सग्गपडिमा-व्युत्सर्गप्रतिमा-श्रीबायोत्सर्गकर २पाद । परित्यागे, सच द्विधा-द्रव्यतो भावतश्च । द्रव्यतो- णे, औ० । स्था। तथा पूर्वादिचतुष्याभिमुखस्य प्रत्येकागणशरीरोपध्याहारविषयो, भावतस्तु-क्रोधादिविषय इति ।।
हरचतुष्टयमानकायोत्सर्गे, स्था०४ ठा०३ ७०। आव०६०।ममत्वस्य त्यागे, उत्त० ३० अ०। निःस-विउस्सग्गारिह-व्युत्सई-नाकायचेष्टानिषेधोपयोगमाव तया देहोपधित्यागे, स्था०४ ठा०१ उ०। औ०। उप-| यत् दुःस्वमादिकमिव शुध्यति तत् ब्युत्साहनाजी प्रतिन योगसम्बन्धिनि कायोत्सर्गे, वृ०१३० ३ प्रक० । स्था०। प्रायश्चित्तभेदे, स्था०६ ठा०३०(म्युत्सर्गप्रायश्चित्तविभ० । अनेषणीयादिषु त्यक्तेषु गमनागमनसावधामस्वमद- पयः 'काउस्सग्ग' शब्दे वृतीयभागे ४२७ पूरे उहः।) शननौसन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वककायवाखानोव्यापारत्यागे, ध०३ अधि०। प्रा०पू०।
|विउस्सिय-व्युत्मत-त्रिविविधमनेकप्रकारमुत्प्रावस्येन सि.
तो-बद्धः । स्वसमयेवभिनिविष्टे, सूब०१ श्रुर ०१०। द्रव्यभावग्युत्सर्गभेदानाह
संसारे उचितः। संसारान्तर्वर्तिनि, सूत्र.१ भु. १.। से किं तं विउस्सग्गे', विउस्सग्गे दुविहे पसते, विउड-विवध-त्रिका क-ग-ब-ज-त-इ-प-य-बां प्रायोकर जहा-दव्वविउस्सग्गे, भावविउस्सग्गेम। से कितंद- ।।१।१७७ ॥ इति बलुक। विदुषि, प्रा.१पाद । व्वविउस्सग्गे', दव्वविउस्सग्गे चउबिहे पसत्ते, तंजहा-विऊरमन-व्यवरमण-न० । विराधने, प.३ अधि। सरीरविजस्सगे गणविउस्सग्गे उवहिविउस्सग्गे भत्त-विकरिय-देशी । नहे, दे० ना०७वर्ग ७२ गाया। पाणविउस्सग्गे । से ते दबविउस्सग्गे । से किं तं मा-11
विऊड-यह-पुं०। रचनाविशेष, पशा०५विनाका वाविउस्सग्गे, भावविउस्सग्गे तिविहे पलत्ते, तं जहा
विभोग-वियोग-पुं० । क्षये, प्राचा०९७०४०. ३.। कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सग्गे । से किं|
: पित्रादिभिः सह विप्रयोगे, दर्श०४ तस्व । भाव। तं कसायविउस्सग्गे?, कसायविउस्सग्गे चउबिहे पयत्तेत विशोजय-वियोजन-न। विश्लेषणे- सूत्र. १ भु०५ . जहा-कोहकसायविउस्सग्गे माणकसायविउस्सग्गे मायाका १० खण्डने, विशे० । स्था। सायविउस्सग्गे लोहकसायविउस्सग्गे । सेतं कसायविउ-1
विभोयावहता-बियोजयिता-त्रि मोक्करि, स्था. बं. स्सग्गे । से किं तं संसारविउस्सग्गे, संसारबिउस्सग्गे च
२उ०। उन्विहे । पलत्ते, तं जहा-परइभसंसारविउस्सग्गे तिरिय
विभोल-देशी । प्राविग्ने, दे० ना० ७ वर्ग ६३ गाथा । संसारविउस्सग्गे मणुप्रसंसारविउस्सग्गे देवसंसारविउस्सग्गे । से तं संसारविउस्सग्गे । (सू०-२०)
विप्रोसिय--व्यवसित-त्रि० । विविधमवसितं म्बरसितम्।
पर्यवसिते, उपशान्ते, सूत्र.१ श्रु०१३ ०। 'संसारषिउस्सगे' सि नरकायुकादिहेतूनां मिथ्याष्टि
विख-विहन्ख-न । ब्रायमेवे, मा०पू०१०।। त्वादीनां स्यागः। औ०। (कर्मव्युत्सर्गः 'कम्मबिउस्सग्गशब्देहतीयभागे ३४२ पृष्ठे गतः।) इम्यभावव्युत्सर्गे, मावविविध-वृधिक-पुं० । 'इकपादौ ८११२स इति तार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org