________________
(१९२२) अभिधानराजेन्द्रः।
विउसमणया साखे शं मंते !' इत्यादि, ईशानप्रकरणम् इह च चत्त ७ छञ्चे-व ८ सहस्सालंतसुक्कसहसारे । सयचउरो पा. "एवं तदेव ' ति अनेन यद्यपि शक्रसमानवक्तव्यमीशा- णयपा-गएसुह--१० तिरणारणन्चुयश्रो ११-१२ ॥२॥" मेन्द्रप्रकरणं सूचितं तथाऽपि विशेषोऽस्ति , उभयसाधा- सामानिकपरिमाणगाथा-"चउरासीइ असीई, बावत्तरि सरणपदापेक्षत्वादतिदेशस्येति । स चायम्-'सेणं अट्ठावी- सरी य सट्ठी य । पराणा चत्तालीसा,तीसा वीसा दससहस्सा साए बिमाणावाससयसहस्साणं असीईए सामाणियसाह- ॥१॥" इहच शकादिकान् पञ्चैकान्तरितानग्निभूतिः पृच्छस्सीणं जाव चउराहं असीईणं भायरक्वदेषसाहस्सीणं ति।' ति, ईशानादींश्च तथैव वायुभूतिरिति.। भ०३ श० १ उ०। शानवक्तव्यतानम्तरं तत्सामानिकबक्तव्यतायां स्वप्रतीतम् । इदानी “निरयतिरिनरसुराणं उक्कोसविउठवणाकालो" तविशेषमाश्रित्य तचरितानुवादतः प्रश्नयबाह
इति त्रिंशदुत्तरद्विशततमं द्वारमाहजति स मंते ! ईसाये देविंदे देवराया एमहिडिए.जाव
अंतमुहुतं नरए-सु होंति चत्तारि तिरिम-मणुएसु । एवतियं च णं पभू विउवित्तए । (म०)एवं सामाणिय
देवेसु श्रद्धमासो, उकोसविउवणाकालो ॥१३२२ ॥ तावत्तीसलोगपालअम्गमाहिसीणं जाव एसणं गोयमा!
अन्तर्मुहूर्त नरकेत्कर्षतो विकुर्वणाऽवस्थानकालः, तिर्यईसाणस्स देविंदस्स देवरो एवं एगमेगाए अग्गमहिसीए शु मनुष्येषु चत्वार्यन्तर्मुहर्तानि, देवेषु भवनपत्यादिषु अर्द्धदेवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं
मासः पञ्चदशदिनान्युत्कृष्टतो विकुर्वणाकाल इति । प्रव० संपत्तीए विउब्बिसु वा०३॥ (सू०-१३२x ) एवं
२३० द्वार। सङमारे वि, नवरं चत्तारि केवलकप्पे जंबहीवे दीवे | विउव्वदुग-वैक्रियद्विक-न० । वैक्रियशरीरवैक्रियानोपानरूपे अनुचरं च शं तिरियमसंखेजे एवं सामाणियं तायत्तीस-|
वैक्रियोपलक्षिते वये, पं० सं०५ द्वार । कर्म। लोगपालभग्गमहिसीखं असंखेजे दीवसमुदे सम्बे विउव्वं- | विउन्बमाण-विक्रियमाण-त्रि० । विक्रियकरणवंशवर्तिनि, ति.सगंडमाराभोभारद्धा उवरिखा लोगपाला सब्वे विश्र
र स्था० ३ ठा०१ उ० । स्वेच्छया (सू० प्र०२० पाहु.) विसंखेजे दीवसमुद्दे विउध्विति, एवं माहिंदे वि, नवरं सा-|
कुर्वणां कुर्वति, भ० १२ श० ६ उ० । वैक्रियशरीरं कुर्वति,
- भ०३ श०२उ०। तिरेगे चत्तारि केवलकप्पे जंबुद्दीवे दीवे । एवं बंभलोए वि, विउबवग्गणा-बैक्रियवर्गणा-स्त्री० । वैक्रियशरीरमहलमानवरं भट्ट केवलकप्पे, एवं लंतए वि, नवरं सातिरेगे अट्ठ | योग्यवर्गणायाम , कर्म०५ कर्म। केवलकप्पे, महासुके सोलस केवलकप्पे, सहस्सारे सा- विउविउ-विकवितम--अव्य० । सिद्धान्तप्रसियो 'विकुर्व' तिरंगे सोलस, एवं पाणाए वि, नवरं बत्तीसं केवलं | इति धातुरस्ति यस्य विकुर्वणेति प्रयोगः, ततस्तुमुन् । विएवं अच्चुए वि नवरं सातिरेगे बत्तीसं केवलकप्पे क्रियां कृत्वेत्यर्थे, सत्र०१ श्रु०११०२ उ० भ० । जंबुद्दीवे दीवे भन्नं तं चव, सेवं मंते ! भंते ! ति । तचे विउब्धिय-विकत्य-श्रव्य० । परिचारणायोग्य विधायेत्यर्थे, गोयमे वायुभूती अणगारे समणं भगवं महावीरं बंदइ | स्था० ३ ठा० १ उ०।। नमंसति जाव विहरति । तए णं समणे भगवं महावीरे | विकुर्वित-त्रि० । दैवशक्त्या कृते, आ० म० १ अ०। अन्नया कयाई मोयाभो नगरीमो नंदणामो चेतियाो पडि विउब्बियबोंदि-वैक्रियबोन्दि–त्रि० । विकुर्विता-वस्त्रादिनिक्खमहत्ता बहिया जणवयविहारं विहरहा (सू०-१३३), भिरलंकृता बोन्दिः-शरीरं येषां ते तथा। अलकृतशरीरेषु
(कुरुदत्तपुत्रवृत्तान्तं कुरुदत्तपुत्त 'शब्दे तृतीयभागे ५६१ | ०१ उ०३ प्रक० । पृष्ठे गतम्।) 'एवं सणंकुमारे वित्ति, अनेनेदे सूचितम्-'स-विउब्वियसमग्घाय-वैक्रियसमुद्धात-पु० । समुदातभेदे, कुमारे णं भंते ! देविंदे देवराया केमहिहिए ६ केवइयं |
(एतद्वक्लव्यताम् 'वेउब्वियसमुग्घाय' शब्दे दर्शयिष्यामः।) चणं पभू विउवित्तए ! , गोयमा ! सणंकुंमारे. ण देविंदे |
'विब्वियसमुग्धारण समोहयं' विहितोत्तरवैक्रियशरीरदेवराया महिहिए ६, से णं बारसण्हं विमाणावाससयसा
मिति । भ० ३ श०४ उ०। हस्सीणं वायत्तरीए सामाणियसाहस्सीणं जाव चउण्डं बावत्तरीणं पायरक्खदेवसाहस्सीण' मित्यादीति,' अग्ग-| विउस-विदूम-पु०। कुशल, चउरा निउणा कुस महिसीणं ' ति यद्यपि सनत्कुमारे स्त्रीणामुत्पत्तिर्नास्ति | विउसा बुद्दा य पत्तट्ठा'पाइ ना०६० गाथा । तथापि याः सौधोत्पन्नाः समयाधिकपल्योपमादिदश-निरसन-व्यत
शविउसज-व्युत्सृज्य-अव्य० । परित्यज्येत्यर्थे, व्य०१ उ०। पल्योपमान्तस्थितयोऽपरिगृहीतदेश्यस्ताः सनत्कुमारदेवानां | भोगाय सम्पचन्ते इति कृत्वाऽप्रमहिष्यः इत्युक्तमिति । एवं|
|विउसमणकालसभय-व्यवशमनकालसमय-पुं० । व्यवशममाहेन्द्रादित्राण्यपि गाथानसारेण विमानमानं सामानि- नं पुवेदविकारोपशमस्तस्य यः कालसमयः स तथा । रताकादिमानं च विझायानुसन्धानीयानि । गाथाश्चैवम्-'क्ती
| बसाने, भ० १२ श०६ उ०। स भट्ट वीसा २, बारस ३ऽट्ट४ चउरो५य सयसहस्सा। विउसमाया-व्यवशमनता-स्त्री०। परस्मिन् क्रोधार्वित्तभारेण बंभलोया, विमाणसंखा भवे एसा ॥१॥ पराणासँ ६/ यति सति क्रोधोज्झने, भ०१० उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org