________________
बिकल्प
( ११२८) अभिधानराजेन्द्र ||
Jain Education International
विकहा
शिता या आहारोयहि । ताहि तिदि विवाि उगमायाणि पुरिसे त्ति एगो काये दियो। विओो नाम पकप्पो तत्थ हो जाति सब कप्पो तत्थ तिष्यभिह बहवो वि गेराइंति । किं चतं पेप्पर भतपारासेज्जोवइचार विकल्पो तिक प्प पकप्प-विकल्पो तत्थार जिसको तत्थ नियम एकेण गहरी उग्गमुप्पायरोसणार सुद्धं । बिश्यद्वारा नाम-पकप्पो तर निकारणे सिडि वि उग्गमा सु आहाराइगहण कारले रामदोसविप्यमुकस्स असूयं पि अदायं एतदुकं भवति तिरिद्ध तिका भावओो सुद्धा । किं कारणं ? आइकप्पट्ठियस्स उग्गमाइसुद्धस्स गहरी गच्छेय असुद्धमवि घेप्पर । हेवत्स ! गच्छो परिरक्खणिजो सबालबुट्टाउलो जम्हा सव्वसोक्करो जिसकप्पाईल तो निष्फली रयणागरदिडुंतसामत्था । केण पुर्ण कारऐं गच्छे उग्गमाइनसुद्धं पि घेप्पर ?, उच्यते - किरणया महायणो गाहा - जहा आकिरणदोसा सपक्खाह महायणोय साहय एत्थ अति जर एगो या दो या अति तेखि सुलभा मिसाई कालो व दुम्भिक्वाइयसमो स पक्खदोसार संविग्गा वि । महुराए कोंटल य दिट्ठतो । जहा - उग्गर्मेति श्रविकोविया य सावगा न याति ताहे श्रोमा दोसेण साहू स लइंति श्राहाराइ, ताहे श्राइतियमंगो नाम उम्गमाइगाएं अकमंति । किं पुरा तंति विहं मासा कालातं । पमासार आयप्यमाणम्रो अरे पि गिरजा, गवार दि - प्यारे पि रहेजा तपमाणात जोषस् परेण वि रहेजा । कालातं अगुवा उपसह । अणुवासोमा बासायासे या अन्य पुलो वि तत्थेव श्रच्छ । असिवाइसु कारणेसु परिकम ति अविहीर परिक्रमण पि करेजा । पसिओगोड ति अबिहीए परिक्क मेजा । श्रतो कंबलिं करेजा । अइरेगपमा पिधरेजा । परिहरण त्ति असंथरतो तो उरिणयं पि करेजा । सीवाभिभूय एवमाहयकार चिराई करेंति । सो वि सम्वो विकप्पो | पं० खू० ३ कल्प । श्रंशे, आ० म० १ ० । विकप्पण-विकम्पनन० छेदने प्र०१० द्वार विकप्पणस्थ - विकल्पनार्थ पुं० । भेदक बनायें, आ००१ ० विकप्पणा-विकल्पना- स्त्री० । अर्थभेदोपदर्शने, विशे० । विकप्पसो विकल्पशम्य अनेकप्रकारे व्य० १० उ० विकप्पिय-विकल्पित-त्रि० । उत्प्रेक्षिते प्रव० २ द्वार । विकरण - विकरण १० । विविधमनेक प्रकार करणं खण्डन यस्य तद्विकरणम् । लिङ्गविवेके, घृ० ४७० । विकराल - विकराल - त्रि० । भीमे, स्था० ६ ठा० ३ उ० । विकल-विकल- त्रि० । सम्पूर्णे, भ० ७० ६ उ० । विकलाएस विकलादेश-पुं० नयवाक्ये स्था० २ डा० २
"
उ० ।
परिकम्मणपरिहरणे, उबही अतिरिचगपमाये । गच्छ सबालवुड्डो, गिलाण सेहादिएहि आदिरहे || एसोवमहाणे तू तस्स दुल्लभं तिगबिसुद्धं । दारं
कालो बिसमो दुम्भ-क्खमादिदोसा सपक्खओ उ इमे ।। वासात्थदी बहवे, प्रमाणतो तो होति । अहव असंविग्गा वी, जह महुरा कोंटइलगा केह । मायाऍ उडुमंती, सड्डा अवि गोऽवि व विजाये । एतेहि कारणेहिं, अलभेयाइ तिष्म गहणं तु ॥ आदितिगमुग्गमादी, भंगो तू सणा होति । कारणतो तिविहं पी, माणं तू ऽतिकमेजउ कदादी || किं पुख तिविद्धं मायं भवइति इगमो निसामेह । भवती व माणमागं, खेतपमायं च कालमागं च ॥ एवं तिविषमाणं, अतिकमो सिमो होति । मतिरेगपनायेगं तियह परेषं पि ग्राम गेयहेज्जा |
saक्कम तु परतो वि दुगाउ या मग्गे । कालपमाखातिक्कम - कुज्जा पाउरणगँ अकालें || दारंवसती कालातीतं, असिवादणुवासगं एयं । दारंपरिकम्मणमविदीए, पलिपड्डा दुम्बलम्मि कृज्जादि । दुल्लभलभे सीते ण अहियो उमियं पंतो ॥ अतिरिचपमायं वा वारिजति कारणेहि एएहिं । सो सन्चो तु पकप्पो, निक्कारणतो विकप्पो तु ॥ पं० भा० ३ कल्प |
3
इयार्थि विकल्प-तत्र माहारेग अपकिजिएकपियस्स ताव एगेण पारण अलेवाडं गेरहंतस्स कप्पो भवति । चकमिचो नाम-दो विहिता एपडिम्म कुरं, एगपडिग्गहे पारायं लहारिमा पकप्पो देव । अह मत गेति मत्तं पाएं वा निकारणे ता विकल्प । श्रारोवणा से जड़ भोयणमा बहर बउलहुयार, अट्टमे दिवसे पारंविधो एवं पाए बत्थे या जिवा कप्यमाणार्थ संडासची सोत्थियो वा गणणा बनो दो तिथि वा । थेराण गणणा वि तिथि कप्पा । पमाणप्यमाणे
आयप्यमाणा एस कप्पो बिगप्पो पुरा गाहा - तिपि य भणिया । असंथरंतस्स वा श्रएणस्स वा बालबुडाइ चसारि सत या पाउरोजामा मामा उपायगो नाम पवसी तम्स बहुगा विकप्पा भवन्ति । से लाणमइरेगमणट्ठा | एए घरैताण उवहिनिप्फर पायfuge मासुको परिक्रमेति दारं अपरिकम्मा जिला उही घेरास पिटी परिकमिज तो प कप्पो अविदिपरिकम्मिरविको तुष्यति दारं । नस्य माह-गाइयो त ग्राहको ग्रह नियमित पुरुषमा प्रतिमा महीमपची निति तिमिका बिकथा श्री चिरुद्धाधकव्येन कथा
विकसिय विमित०
अ०म०
-
For Private & Personal Use Only
-
www.jainelibrary.org