________________
बिउब्वणा
अभिधानराजेन्द्रः। करप इतिशब्दः । 'पाइन्न' मिख्यादय एकाधी अत्यन्तव्वा. रीहि य माइन्ने जाय विउम्बिस्संति वा । जतिसं मंप्तिदर्शनायोक्ताः । 'अदुत्तरं च पं' ति अथापरं च इदं च ते! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देसामध्योतिशयवर्णनम् . विसए 'क्ति गौचरो वक्रियकरण- वा एवं महिड्रिया. जाव एवतियं च शं पभ विशक्तः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह'विसयमेसे' ति विषय एच विषयमात्रं-क्रियाशून्यं 'बु.
| उम्बित्तए । चमरस्स यं भंते ! असुरिंदस्स असुररप'लि उक्तम् , एतदेवाह-संपत्तीए' लि यथोक्तार्थ- | नो अग्गमहिसीनो देवीमो के महिड्डियामो० जाव सम्पादनेन 'विम्बिसु घा' विकुर्वितवान् विकुति चा| | केवतियं च णं पभू विकुन्वित्तए १, गोयमा ! चविकुर्विष्यति वा..:चिकुर्व' इत्ययं धातुः सामयिकोऽस्ति,
मरस्स णं असुरिंदस्स असुररन्नो अग्गमहिसीभो विकुर्वणत्यादिप्रयोगदर्शनादिति।
महिड्डियामो० जाव महाणुभागाभो । तामो संवजति शं भंते ! चमरे प्रसुरिंदे असुरराया एमहि-|
त्व साणं साणं भवणाणं साणं साणं सामाणियहिए. जाव एवइयं च णं पभू विकुवित्तए, चमरस्स
साहस्सीणं साणं साणं महत्तरियाणं साखं सावं शंभंते ! असुरिंदस्स असुररनो सामाणिया देवा के
परिसाणं. जाव एमहिड्डियाभो भन्ने जहा लोमहिड्डीया. जाव केवतियं च णं पभू विकुन्धित्तए १, गपालाणं अपरिसेसं । सेवं भंते ! मते ! ति । (मु०१२७) गोयमा! चमरस्स असुरिंदस्स असुररमो सामाणिया दे- __ भगवं दोच्चे गोयमे समणं भगवं महावीर बंदर या महिड्डिया. जाव महाणुभागा । ते शं तत्थ साणं
नमंसह वंदित्ता नमंसित्ता जेणेव तो गोयमे वायुभूती साणं भवखाणं साणं साणं सामाणियाणं साणं सा
अणगारे तेणेव उवागच्छति उवागच्छित्ता तथं गोथं अग्गमदिसीयं. जाव दिव्वाई भोगभोगाई भुंजमा
यमं वायुभूति प्रणगारं एवं वदासी-एवं खलु णा विहरति । एवं महिड्डिया. जाव एवइयं च णं
| गोयमा ! चमरे असुरिंदे असुरराया एवं महिडिए तं पभू विकुब्बित्तए, से जहानामए-जुवतिं जुवाणे हत्थे
चेव एवं सव्यं अपुट्ठवागरणं नेयव्वं भपरिसेसिय० जा
व भग्गमहिसीणं वत्तव्बया समत्ता । तए से तो णं हत्थे गेण्हेज्जा चक्कस्स वा नाभी अरयाउत्ता सि
गोयमे वायुभूती अणगारे दोच्चस्स गोयमस्स भग्गिभूइस्स या एवमिव गोयमा ! चमरस्स असुरिंदस्स असुररबो एगमेगे सामाणिए देवें वेउब्धियसमुग्धापणं समो
अणगारस्स एवमाइक्खमाणस्स भासमाणस्स पएसवे
माणस्स परूवेमाणस्स एयमद्वं नो 'सदहइ नो पत्तियइ मो हणइ समोहणित्ता. जाव दोच्च पि वेउब्धियसमुग्धापणं
रॉयड एयमदूं असद्दहमाणे अंपत्तियमाथे भरीएमाणे समोहणति समोहणित्ता पभू णं गोयमा ! चमरस्स
उद्याए उद्वेइ उद्वेत्ता जेणेव समणे भगवं महावीरे तेशेव असुरिंदस्स असुररनो एगमेगे सामाणिए देवे केवल
उवागच्छद जाव पज्जुवासमाणे एवं बयासी-एवं खलु कप्पं जंबुद्दीचं दीवं बहहिं असुरकुमारेहिं देवहिं देवी
भंते ! मम दोच्चे गोयमे अग्गिभूती प्रमगारे एहि य पाइन्नं वितिकिन्नं उवस्थडं संथर्ड फुडं अवगा
वमातिक्खइ भासइ पन्नवेइ परूवेइ-एवं खलु गोदावगाढं करेत्तए । अदुत्तरं च णं गोयमा ! पभू च
यमा! चमरे असुरिंदे असुरराया महिडिर जाच महामरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणि यदेवे ति- णुभावे से णं तत्थ चोत्तीसाए भवखावाससक्सहरसा रियमसंखजे दीवसमुद्दे बहुहिं असुरकुमारेहिं देवेहिं दे णं एवं तं चेव सध अपरिसेसं भाणियन्वं.वीहि य पाइएणे वितिकिरणे उवत्थडे संथडे फुडे व भग्गमहिसीणं वत्वया समत्ता । से कहमेयं मंअवगाढावगाढे करेत्तए । एस णं गोयमा ! चमरस्स | ते !, एवं गोयमादिसमणे भगवं महावीरे तब असरिंदस्स असुररनो एगमेगस्स सामाणियदेवस्स | गोयमं वाउभर्ति प्रणगारं एवं बदासी-जएणं गोयमा! अयमेयारूचे विसर विसयमेते बुइए णो चेव णं संपत्तीए | टोच्चे गोयमा ! अग्निई मणगारे. सब पवमाविकब्बिस वा विकुब्बति वा विकुब्बिस्सति वा । ज-| तिक्खइ एवं भासइ एवं पनवेइ एवं परूनेई । ति णं भंते ! चमरस्स असुरिंदस्स असुररनो सामाणिया | एवं खलु गोयमा ! चमरे असुरिंदे असुरराया देवा एवं महिड्डिया. जाव एवतियं च णं पभू विकुन्धि- | महिडिए एवं तं चेव सत्वं० जाव अग्गमसए । चमरस्स णं भंते ! असुरिंदस्स असुररमो ताय- हिसीणं वत्तव्यया समत्ता सच्चे णं एसमद्रे । अहं तीसिया देवा केमहिड्डिया १, तायत्तीसिया देवा | पि णं गोयमा ! एवमातिक्खामि भासेमि पहामि जहा सामाणिया तहा नेयवा, लोयपाला तहेव, नवरं | परूवेमि, एवं खलु गोयमा ! चमरे जाव महिहिसंखेजा दीवसमहाभाणियच्या बहहिं असुरकुमारहिं-अ० ए सो चेव बितिमो गमो भाषियम्बो जाव अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org