________________
विडम्बना अभिधानराजद्रः।
विउठवणा हॉरंदे असुरराया कमहिडिए ? केमहज्जुत्तिए । के- कारवन भन्यैः पालपन स्वयमिति, तथा महता रवेमहाबले ? केमहायसे १ केमहासोरखे ? केमहागु
ति योगः। 'माह' ति भाल्यानकप्रतिबद्वानीति खुद्धाः,
अथवा-'अहय' शिप्रतानि-अव्याहतानि नायगीमागे , केवइयं वसं पभू विउवित्तए । गोयमा ?
तवादितानि, तथा तन्त्री-बीणा तलताला:-इस्तताला: मरेशं प्रसुरिदमसुरराया माहिडिए. नाव महाणुमागे तला वा हस्ताा ताला:-कांसिकाः 'तुडिय'ति शेषसे तत्थ चोचीसाए भवणावाससयसहस्साणं चउसडीए सूर्याणि, ता घनाकारो ध्वनिसाधायो मृदो-मर्दनः सामाणियसाहस्सीणं वायचीसाए वायत्तीसगाणं. जाव पटुना-पक्षपुरुषेण प्रवादित इत्येतेषां बन्दोऽत एषां यो विशए, एवं महिडिए. नाव महाशुमागे, एवतियं
रवः स तथा तेन 'भोगभोगाई' ति भोगानि शम्दा
दीन् ' एवं महिहिए 'त्ति एवं महर्द्धिक व महर्टिका, पम् विउवित्तए, से जहानामए जुषति जुवाणे यन्महर्थिक इत्यन्ये । 'से जहानामप' इत्यादि, यथा इत्येवं हत्ये गण्हेजा, चकस्स वा नाभी अरयाउत्ता खुवति युवा हस्तेन हस्ते गृहाति, कामवशाब्राडतरग्रहसिवा, एवामेव गोयमा ! चमरे मसुरिंदे असुरराया वे
यता निरन्तरहस्ताकुलितयेत्यर्थः, रशन्तान्तरमाह-'चक
स्से' त्यादि, चकस्य वा नाभिः, किंभूता?-'अरगाउत्त' जिपसाग्याएवं समोह( खिजबाइ, वेउब्बियामुग्षा
त्ति अरकैरायुक्ता-अभिविधिनाऽन्विता परकायुक्ता 'सिसमोहलइसंखेजाई जोयखाई दंड निसिरइ,तं जहा-] य'त्ति' स्यात्-भवेत् , अथवा-अरका उत्तासितारखवावं. बाब रिट्ठाणं अहाबायरे पोग्गले परिसा
भास्फालिता यस्यां सा मारकोत्तासिता, एबमेव' तिनिडेद, महाबावरे पोग्गले परिसाडित्ता प्रहासुहुमे पोग्ग
रन्तरतयेत्यर्थः, प्रभुर्जम्बूद्वीपं बहुभिर्देवादिभिराकीर्ण कर्नु
मिति योगः । वृबैस्तु व्याख्यातं-यथा यात्रादिषु युवतियूपरिवारति, ब्रहामुहुमे पोग्गले परियाइत्ता दोच्चं पि
मो हस्ते लगा-प्रतिबद्या गच्छति बहुलोकप्रचिते देशे, बेठबियसमुग्याए समोहखतिरत्ता पमर्थ गोयमा चमरे एवं यानि रूपाणि विकुम्बितानि तान्यकस्मिन् कर्तरि प्रभयुरिदै भारराया केवलकप्पं जंबुद्दी दीवं यहूहि तिबद्धानि । यथा वा चक्रस्य नाभिरेका बहुभिरारकैः प्रतिमारकमारे देवेहिं देवीहि व भाइएणं वितिकिएणं
बद्धा घना निश्छिद्रा, पवमात्मशरीरमतिबीरसुरदेवैर्देवी
भिश्च पूरयेदिति। वेउब्वियसमुग्घाएणं' ति वैक्रिय करउपस्वर संबडं फुडं अवगाढा अवगाढं करेत्तए । अ
णाय प्रयत्नविशेषेण 'समोहण' ति समुपहन्यते समुइरें गोयमा ! पभू चमरे असुरिंदे असुरराया। पहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति । तविरिषमसंखेने दीवसमुद्दे पहहिं असुरकुमारेहिं देवेहिं स्वरूपमेवाह-संखजाई' इत्यादि, दण्ड इव दण्डःदेवीदिय माइएखे वितिकिएचे उवत्थडे संथडे फुडे
ऊर्ध्वाध अायतः शरीरबाहल्यो जीवप्रदेशकर्मयुगलसमूहः,
तत्र च विविधपुरलानादत्त इति दर्शयन्नाह-तद्यथा-रप्रवगावगाडे करेचए, एस वं गोयमा! चमरस्स
त्नाना-कर्केतनादीनाम् , इह च यद्यपि रत्नादिपुरला बारदस्स असुगएखो भयमेयारवे विसए विसयमेत्ते
औदारिका वैफियसमुदाते च वैक्रिया एव प्राह्या भवन्ति बुइए यो चेव णं संपत्तीए विकुविसु वा विकुब्बति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय का विकृविस्सति वा । (सू० १२६)॥
रत्नानामित्याद्युक्तम् , तच्च रत्नानामियत्यादि व्याख्येयम् ।
अन्ये त्याहुः-औदारिका अपि ते गृहीताः सन्तो वैकि'तेणं कालेण' मित्यादि सुगम , सबरं 'केमहिहिए । यतया परिणमन्तीति । यावत्करणादिदं दृश्यम्-वाराणं तिन रूपेण महद्धिकः ?, किंरूपा वा महर्द्धिरस्येति वेरुनियाणं लोहियक्खाणं मसारंगलाणं हंसगम्भाणं पुनयाकिंमहर्दिक, कियम्महर्दिक इत्यन्ये, 'सामाणियसा- णं सोगंधियाणं जोतीरसाणं अंकाणं अंजणाणं रयणाणं जाइस्सीणं' ति समानया-इन्द्रतुल्यया ऋख्या चरन्तीति यरूवाण अंजापुलयाणं फलिहाणं' ति, किम् ?, अत सामाविका 'तायत्तीसाए 'त्ति त्रयस्त्रिंशतः 'तायत्तीसगा- आह-'अहाबायरे'त्ति यथा बादरान्-असारान् पुद्गलान् पकति मन्त्रिकल्पानां यावत्करणादिदं दृश्यम्-"चउराई लो- | रिशातयति दण्डनिसर्गगृहीतान् , यश्चोक्तं प्रज्ञापनाटीकानपालार्य पंचराहं अग्गमहिसाणं सपरिवाराणं तिराहं परि- यां यथा-स्थूलान्-वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धासाणं सत्तरहं अणियाणं सत्तरहं अणियाहिवाईणं च उराणं
म् शातयती' ति तत्समुद्धातशब्दसमर्थनार्थमनाभोगिकं बउसट्ठीणं भायरक्खदेवसाहस्सीणं अनेसि च बहूणं च- वैफियशरीरकर्मनिर्जरणमाश्रित्येति । अहा सुहुमे' ति यमरचंचारायहाणीवत्थव्वाणं देवाण य देवीण य श्रादेवश्चं
था सूचमान्-सारान् 'परियाए' ति पर्यादत्ते, दण्डनिपारेवरचे सामित्तं भट्टितं श्राणाईसरसेणावच्चं कारेमाणे सर्गगृहीतान् । सामस्येनादत्त इत्यर्थः। 'दोचं पि' त्ति पालेमाणे महयाऽऽयनहगीयवाहयतंतीतलतालतुडियघ- द्वितीयमपि धारं समुद्घातं करोति, चिकीर्षितरूपमिसमुरंगपहप्पयाइयरवेणं दिब्वाई भोगभोगाई भुंजमाणे" र्माणार्थ ततश्च 'पभु' ति समर्थः ‘केवलकप्प' त्ति केसि तत्राधिपत्यम्-अधिपतिकर्म पुरोवर्तित्वम्-अग्रगा- बलः--परिपूर्णः कल्पत इति कल्पः--स्वकार्यकरणसाममित्वं स्वामित्वं-स्वस्वामिभावं भर्तृत्वम्-पोषकत्वम् श्रा- ध्यौपेतस्ततः कर्मधारयः , अथवा-केवलकल्पः-केवश्वरस्य-प्रामामधामस्व सतो बत्सेनापत्यं तत्तथा, त- | लज्ञानसदृशः परिपूर्णतासाधात्सम्पूर्णपर्यायो वा केवल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org