________________
विउवणा अभिधानराजेन्द्रः।
बिउठवचा वा हत्थिरू वा जाणरूवं वा एवं जुग्गगिल्लिथिलि-| तपताकं गच्छति । ऊवपताकास्थापना चेयम्-पतितपता. सीयसंदमाणियरूवं वा विउवित्तए १, गोयमा !नो इण्डे
कास्थापना वियम्,' एगो पडाग' ति एकतः एकस्या
दिशि पताका यत्र तदेकतःपताकम, स्थापना स्वियम् । 'दुहसमटे । वाउकाएणं विकुबमाणे पगं महं पडागासंठियं रूवं
ओ पडागं' ति,द्विधापताकम् , स्थापना स्वियम् । रूपान्तरविकुम्बइ । पभूणं भंते ! वाउकाए एगं महं पडागासंठियं| क्रियाधिकाराद्वलाहकसूत्राणि 'बलाहए 'त्ति मेघाः, 'परूवं विउवित्ता प्रणेगाई जोयणाई गमित्तए १, हता! रिणामेत्तए त्ति बलाहकस्याजीवस्येन विकुर्वणाया असम्भपभू । से भंते ! किं पायड्डीए गच्छइ परिड्डीए गच्छइ ?,
चात्परिणायितुमित्युक्तम्, परिणामश्चास्य विभ्रसारूपः ।
'नो श्रादहीए' त्ति अचेतनत्वान्मेघस्य विवक्षितायाः शक्लेरगोयमा! आयड्डीए गच्छइ णो परिडीए गच्छइ, जहा
भावानात्मा गमनमस्ति । वायुना देवेन वा प्रेरितस्य मआयडीए एवं चेव आयकम्मुणावि अायप्पयोगण तु स्यादपि गमनमतोऽभिधीयते 'परिहार 'त्ति 'एवं पुरिवि भाणियव्वं । से भंते ! किंऊसियोदयं गच्छइ,पयतोदगं
से प्रासे हथि' त्ति स्त्रीरूपसूत्रमिव पुरुषरूपाश्वरूपहगच्छद?, गोयमा ऊसिप्रोदयं पि गच्छइ पयोदयं पिगच्छ
स्तिरूपसूत्राण्यध्येतव्यानि । यानरूपसूत्रे विशेषोऽस्तीति इसे भंते किं एगो पडागं गच्छइ,दहरो पडागं ग
तद्दशैयति-पभू णं भंते ! बलाहए पगं महं जाणकवं
परिणामेत्ता' इत्यादि — पतोदयं पि गच्छई' इत्येतदन्तं स्त्री. च्छह, गोयमा! एगो पडागं गच्छह, नो दुहब्रो पड़ा
रूपसूत्रसमानमेव । विशेषः पुनरयम्-'सेभंते! किं एगगं गच्छइ । से णं भंते ! किंवाउकाए पडागा ?,गोयमा!| ओ चकवालं दुहओ चकवालं गच्छर ?, गोयमा ! चाउकाए णं से नो खलु सा पडागा । (सू० १५७)
एगो चक्कवालं पि गच्छा. दुहनो चकवालं पि गच्छर'
त्ति । अस्यैयोत्तररूपमंशमाह-नवरं 'एगो' इत्यादि। पभृणं भंते ! बलाहगे पगं महं इत्थिरूवं वाजाव संदमा
इह यानं-शकटं चक्रवाल-चक्रम् , शेषसूत्रेषु स्वयं विशेषो सियरूवं वा परिणामेत्तए ?, हंता! पभू । पभू णं भंते ! नास्ति. शकट एव चक्रवालसद्भावात् । ततश्च युग्यगिशिथि चलाहए एगं महं इत्थिरूवं परिणामेत्ता अणेगाई जोय- ल्लिशिधिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसत्रवदध्येयाणाई गमित्तए?, हंता! पभू । से भंते ! किंआयड्डीए गच्छइ,
नि । एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणं तहेव'
त्ति । भ०३ श०४ उ० । परिडीए गच्छइ ?, गोयमा ! नो प्रायडीए गच्छइ,
भाषाविकुर्वणे प्रभुत्वमाहपरिडीए गच्छद । एवं नो आयकम्मुणा परकम्मुणा नो |
देवे णं भंते ! महिडीए. जाव महेसबखे रूबसहरसं विपायप्पभोगेणं परप्पभोगेणं ऊसितोदयं वा गच्छद पयो
उन्वित्ता पभू भासासहरसं भासित्तए, हंता पभ । सायं दयं वा गच्छइ । से भंते! किं बलाहए इत्थी', गोयमा!
भंते । किं एगा भासा भासासहरसं?, गोयमा!एगाणं सा बलाहए णं से णो खलु सा इत्थी, एवं पुरिसेण आसे
भासा णो खलु तं भासासहस्सं । (सू०-५३५४) हत्थी । पभूणं भंते ! बलाहए एग महं जाणरूवं परि
'देवे ण 'मित्यादि 'एगाणं सा भासा भास 'तिएकाsणामेत्ता अणगाई जोयणाई गमित्तए जहा इत्थिरूवं तहा | सौ भाषा, जीवैकत्येनोपयोगैकत्वात , एकस्य जीवस्यैकदा भाणियब्वं, नवरं एगो चकवालं पि दुहनो चक्कवालं एक एवोपयोग इष्यते,ततश्च यदा सत्याचन्यतरस्यां भाषायां
वर्तते तदा नाभ्यस्यामित्येकैष भाषेति । भ०१४ २०१3०1 पि गच्छइ (त्ति) भाणियव्वं जुग्गगितिथिलिसीयासंदमा
केरिसा विउबणा। णियाणं तहेव । ( सू० १५८)
तत्र केरिसविउवण' ति कीदृशी चमरस्य विकर्ष'पभूण' मित्यादि. 'जाणं' ति शकटम् 'जुग्गं' ति | णाशक्तिरित्यादिप्रअनिर्वचनार्थः प्रथम उद्देशकः । भ. ३ गोल्लविषयप्रसिद्धं जम्पानं-द्विहस्तप्रमाण वेदिकोपशोभितम्।। श०१ उ०। 'गिल्लिति हस्तिन उपरि कोल्लर रूपा या मानुषं गिलतीव गि- तत्र कीरशी विकुर्वणा ?, इत्याद्यर्थस्य प्रथमोदेशकस्येद लिः। थिलि त्ति लाटानां यदश्वपल्ल्यानं तदन्यविषयेषु । सूत्रम्थिली पुच्यते । 'सीय'त्ति शिविका कूटाकाराच्छादितो ज । तणं कालेणं तेणं समएणं मोया नाम नगरी होत्था. म्पानविशेषः। 'संदमाणि य'त्ति पुरुषप्रमाणायामो जम्पा
वएणो -तीसे णं मोयाए नगरीए बहिया उत्तरपुरनविशेषः। 'एगे महं पडागासैठियं' ति महत् पूर्वप्रमाणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरी
च्छिमे दिसीभागे णं नंदणे नामं चेतिए होत्था । वरत्वात् वैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति ।। मो--तेणं कालेणं तेणं समएणं सामी समोसड़े प'श्राइड्डीए' ति। श्रात्मर्या-आत्मशक्त्याऽऽत्मलब्ध्या वा। रिसा निग्गच्छह पडिगया परिसा । तेणं कालेशं तेलं 'आयकम्मुण' त्ति आत्मक्रियया 'प्रायपोगणं' ति
समएणं समणस्स भगवश्री महावीरस्स दोच्चे भंतेवान परप्रयुक्त इत्ययः । ऊसिनोदयं' ति उच्छित-ऊध्ये उदय-आयामो पत्र गमने तदुच्छ्रितोदयम्-ऊर्ध्वपताकमित्य
सी अग्गिभूती नाम अणगारे गोयमगोत्तेणं सत्तुस्सेहे. थः । नियाविशेषण नेदम। पतोदयं ' ति पतदुदयं पति-| जाव पज्जुवासमाणे एवं बदासी-चमरे यं भंते ! -
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org