________________
बिउवणा अभिधानराजेन्द्रः।
विउठवणा महारथ गए पोग्गले परियाइत्ता विउबइ । एवं एएणं वा तिते वाजव महरते वा कक्खडत्ते वाजाव लुक्खत्ते गमेजाव एगवळ एंगरूवं १, एगवां प्रणेगरूवं | से तेमाऽदेणं गोयमा जाव चिद्वित्तए । सञ्चेव ण भते. से २. अगवमं एगरूवं ३, भणेगवणं अणेगरूवं ४, जीवे पम्बामेव अरूवी भवित्ता पभ रूवि बिउब्वित्ताणं चिचउमङ्गो। देवे गंभंते ! महिडिए जाव महाणुभागे द्वित्तए?,णो इणद्वे समडेजाव चिट्ठित्तए गोयमा अहमेयं माहिरए पोग्गले अपरियाइता पभू , कालयं पोग्गलं जाणामि, जाव जम्मं तहागयस्स जीवस्स अरूवस्स अकनीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा का- म्मस्स भरागस्स अवेदस्स अमोहस्स अलेसस्स असरीरस्स लगपोग्गलत्ताए परिणामेत्तए, गोयमा! नो इणले सम-ताभोसरीराभो विप्पमुक्कस्सणो एवं पन्नायतितं जहा-काहे,परियाइत्ता पभू । से णं भंते ! किं इह गए पोग्गले तं लत्ते वा जाव लुक्खत्तेवा,से तेणऽद्वेणं ० जाव चिडित्तए वा
व नवरं परिणामेइ ति भाणियव्वं, एवं कालगपोग्गलं | सेवं भंते ! भंते ! ति । (मु०-५६७) लोहियपोग्गलत्ताए,एवं कालएण जाव सुकिल्लं, एवं णी
'देवे ण 'मित्यादि, 'पुवामेव रुवी भवित्त ' नि पूर्वलएणं जाव सुकिल्लं,एवं लोहियपोग्गलंजाव सुकिल्लत्ताए
विवक्षितकालात् शरीरादिपुद्गलसंबन्धात् मूतों भूत्वा मूएवं हालिदएणंजाव सुकिलं,तं जहा-एवं एयाए परिवा- सः समित्यर्थः प्रभुः 'अरूविति अरूपिण-रूपातीतम् अमूडीए गंधरसफास कक्खडफासपोग्गलं मउयफासपोग्गल
तमात्मानमिति गम्यते, 'गोयमा !' इत्यादिना स्वकीयस्य ।
चनस्याव्यभिचारित्वोपदर्शनाय सम्बोधपूर्वकतां दर्शयन्नुत्तताए २, एवं दो दो गरुअलहुअ २ सीयउसिण २ णि
रमाह-'अहमेयं जाणामि' नि अहमेतद्वदयमाणमधिकृतप्रबलुक्ख २, वस्माइ सव्वत्थ परिणामेइ, आलावगा य दो भनिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः। पासादो पोग्गले अपरियाइत्ता परियाइत्ता । (सू०-२५३) मिति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः । बुज्झामि' ति 'देवे ण' मित्यादि, 'एगवनं' ति कालाद्येकवलम्-एक
बुध्ये-श्रद्दधे , बोधेः सम्यगदर्शनपर्यायवात् । किमुक्तं भवरूपम्-एकविधाकारं स्वशरीरादि, 'इह गए' ति प्रज्ञा- ति?-'अभिसमागच्छामिति अभिविधिना साजत्येन चावपकापेक्षया इह गतान्-प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानि गच्छामि-सर्वैः परिच्छित्तिप्रकारैः परिच्छिनधि । अनेनात्यर्थः । तत्थ गए 'त्ति देवः किल प्रायो देवस्थान एव त्मनो वर्तमानकालेऽर्थपरिच्छेदकरवमुक्तमथातीतकाले एभिवर्तत इति तत्र गतान्-देवलोकादिगतान् 'भराणस्थ गए' रेव धातुभिस्तदर्शयत्राह-'मए' इत्यादि, किं तदभिसमन्वात्ति प्रमापकक्षेत्रादेवस्थानाचापरत्र स्थितान् , तत्र च गतम्, इत्याह-'जम'मित्यादि, 'तहागयस्स' ति तथागतस्वस्थान एवं प्रायो विकुर्व(रु)ते, यतः कृतोत्तरवैक्रियरूप स्य-तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स' त्ति वर्णगपर प्रायोऽन्यत्र गच्छतीति नो इह गतान् पुद्रलान् पर्या- धादिगुणवतः । अथ स्वरूपेणामूर्तस्य सतो जीवस्य कदायेत्यायुक्तमिति । 'कालयं पोग्गलं नीलपोग्गलत्ताप' थमेतत् ? इत्याह- सकम्मरस 'त्ति कर्मपुद्गलसम्बइत्यादी कालनीललोहितहारिद्रशुक्ललक्षणानां पश्चानां व- धादिति भावः । एतदेव कथमित्यत माह ' सगगस्स ' ति
नां दशद्विकसंयोगसूमण्यध्येयानि । एवं 'एयाए पडि- रागसम्बन्धात् कर्मसंबन्ध इति भावः । रागचेह मायावाडीए गंधरसफास ' ति इह सुरभिदुरभिलक्षणगन्ध- लोभलक्षणो ग्राह्यः, तथा ' सवेयस्स'त्ति स्व्यादिवेदयुक्तस्य, द्वयस्यैकमेव । तिलकटुकषायाम्लमधुररसलक्षणानां पञ्चानां तथा ' समोहस्स ' ति इह मोहः-कलत्रादिषु स्नेहो रसानां दशद्धिकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पशो
मिथ्यात्वं चारित्रमोहो वा, · सलेसस्स ससरीरस्स ' नां चत्वारि सूत्राणि परस्परविरुद्धेन कर्कशमृदादिना -
त्ति व्यक्तम् , ' ताओ सरीराश्रो अविप्पमुक्कस्स' ति येन येनैकैकसूत्रनिष्पादनादिति । भ०६ श० उ०।
शरीरेण सशरीरस्तस्माच्छरीरादविधमुक्तस्य , 'एवं' ति देखो रूपीभूत्वा अरूपी न भवति
वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि, तद्यथा-कालत्वं वे
त्यादि , यतस्तस्य कालत्वादि प्रज्ञायते अतो नासौ तथादेवे णं भंते ! माहीडिए० जाव महेसक्खे पुवामेव रूबी
गतो जीवो रूपी सन्नरूपमात्मानं विकुर्व्य प्रभुः स्थातुभवित्ता पभू अरूवि विउन्वित्ता णं चिद्वित्तए, णो इणढे मिति । एतदेव विपर्ययोग दर्शयवाह- सच्चेव णं भंते !' समडे। से केपट्टेणं भते! एवं बुच्चइ देवे णं जाव खो पभू | इत्यादि, 'सव णं भंते ! से जीवे' ति यो देवादिरभूत् स अरूवि विउवित्ताणं चिहित्तए?,गोयमा महमेयं जाणामि, | एवासौ भदन्त ! जीवः पूर्वमेव विवक्षितकालात् 'अरूवि ' अहमय पासामि, महमेयं बुज्झामि,महमेयं अभिसमझा
ति अवर्णादिः 'विं' ति वर्णादिमत्त्वम् 'नो एवं पराणा
यति 'ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्वात् , असत्वं गच्छामि।मए एयं णाय,मए एयं दिडं, मए एवं बुदं, मए
च मुक्तस्य कर्मबन्धहेत्वभावेन कर्माभावात्तदभावे च शरीएवं अभिसममागयं, जम्मं तहागयस्स जीवस्स सरूविस्स
राभावाद्वर्याचभाव इति । नारूपी भूत्वा रूपी भवतीति । सकम्मस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरी-1 भ० १७ श०३ उ०। रस्सताभो सरीरामो प्रविप्पमुकस्स एवं पलायति । तं जहा
बायुकायस्य विकुषणामाहकालते वाजाव मुक्लित्ते वा सुभिगंधत्ते वा दुम्भिसंधत्ते । भंते ! वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं
भवात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org