________________
(१९१५) बिउब्णा
अभिधानराजेन्द्रः। चरन्तो वेदनामुल्यादयन्युज्ज्वलामित्यादि प्राग्वत् । जी. ३] उब्बइ जाव णो तं तहा घिउन्बइ । तत्थ संजे से प्रति०२ उ०। सौधर्मशानयोरेकत्वविकर्वणामाह
अमायी सम्मट्टिी उववमए असुरकुमारे देवे से उज्जुसोहम्मीसाणेसु णं भंते ! कप्पेसु देवा एगत्तं पभू विउ यं विउब्बइ जाव तं तहा विउबइ । दो मंते! बागवित्तए, पुंहुतं पभू विउवित्तए ?, हंता पभू । एगत्तं विउ- | कुमारा एवं चेव, एवं जाव थणियकुमारा वारमब्वेमाणा एगिदियरूवं वा जाव पंचिंदियरूवं वा पहत्तं तरजोइसियवेमाणिया एवं चेव सेवं भंते ! भंते ति। विउबेमाणा एगिदियरूवाणि वा० जाव पंचेंदियरूवाणि | (सू०-६२६) वा । ताई संखेज्जाई पि असंखेजाई पि सरिसाई वि अ-| 'दो भंते ! असुरकुमारा' इत्यादि, यह माथिमिथ्यासरिसाई पि, संबद्धाई पि असंवद्धाई पि रूवाई विउव्यंति, दृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि पविकुविउचित्ता अप्पणा जहिच्छियाई कज्जाई करेंति० जाव
र्षणं भवति तन्मायामिथ्यात्वप्रत्ययकर्मप्रभावात् । श्रमा
यिसम्यग्रष्टीनां तु यथेच्छ विकुर्वणा भवति तदा वोपेअच्चुभो। गेवेजणुत्तरोववाइया देवा किं एगत्तं पभू विउ
तसम्यक्त्वप्रत्ययकर्मवशादिति । भ०१८२०५०। वित्तए पुहुत्तं पभू विउवित्तए ?, गोयमा ! एगत्तं पि पुहु
भव्यदेवानां विकुर्वणां प्ररूपयवाहतं पि । नो चेव णं संपत्तीए विउव्विसु वा विउब्बंति वा
भवियदबदेवा खं भते! कि एगतं पभ विउनिविउविस्संति वा । (सू०-२१७४)
त्तए पुहुत्तं पभू विउम्बित्तए ?, गोयमा ! एग पि ' सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त !| कल्पयोर्देवा एकत्वम्-एकरूपं विकुर्वितुं प्रभवः पृथ-|
पभू विउम्बित्तए पुहुत्तं पि प विउवित्तए । एम कत्वं ? बहुनीत्यर्थः, भगवानाह-गौतम ! एकत्वमपि प्रभवो| बिउबमाणे एगिदियरूवं वा जाव पेचिदियरू का, विकुर्वितुं पृथक्त्वपि प्रभवो विकुर्वितुम् , एकत्वं विकुर्व
पुहुत्तं विउन्बमाले एगिदिवरूवासि वा जाव पंचिदिम्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वा श्रीन्द्रियरूपं वा चतु-|
यरूवाणि वा। ताई संखेजाणिवा असंखेजाति वा संरिन्द्रियरूपं वा पञ्चेन्द्रियरूपं या विकुर्वितुं पृथक्त्वं कुर्वन्तः, एकेन्द्रियरूपाणि यावत्पञ्चेन्द्रियरूपाणि वा, तााप सं
बद्धवाणि श असंबद्धाखि वा सरिसाहिबा असरिख्येयानि विकुर्वन्ति असंख्येयानि वा । तााप सर-| साणि वा विउव्वंति विउवित्ता तमो पच्छा अप्पयो शानि-सजातीयानि वा असदृशानि वा-विजातीयानि
जहिच्छियाई कजाई करेंति, एवं खरदेवा वि, एवं पसंबद्धानि-अात्मनि समवेतानि असंबद्धानि-प्रात्मप्रदेशेभ्यः
म्मदेवा वि । देवाहिदेवाणं पुच्छा, गोयमा। एग पि पृथग्भूतानि प्रासादघटपटादीनि, यथा चतुर्दशपूर्वधरा घटात् घटसहस्रं पटात् पटसहस्रं विकुर्वन्ति विकुर्वित्था प- पभू विउन्वित्तए पुहुत्तं पि पy विउवित्तए, यो चेवर श्चात् यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तावद्याबदच्युत | संपत्तिए विउब्बिसु वा,विउचंति वा. विउखिस्संति वा। कल्पदेवा । गेवेज्जगदेवा णं भंते' इत्यादि प्रश्नसूत्र प्रती- भावदेवाणं पुच्छा, जहा भवियदव्वदेवा । (सू०-४६४) तम्, भगवानाह-गीतम! एकत्वमपि प्रभवः, विकुर्षितुं पृथ
'भविषदम्वदेवाण' मित्यादि । 'एगत्ते पभू विउम्बित्तर' कत्वमपि । 'नो चेव ण' मित्यादि. नैव पुनः संपत्त्या साक्षा
सि भव्यद्रव्यदेवो मनुष्यः । पञ्चेन्द्रियतिर्यम् वा बैकियलवैक्रियरूपसंपादनेन विकुर्वितयन्तो विकुर्वन्ति विकुम्बिध्य
म्धिसम्पन्नः, एकत्वम् एकरूपं प्रभुः-समर्थो विकुर्ववितुन्ति,एवमनुत्तरोपपातिका अपि वक्तव्याः। जी०३ प्रति०२२० ।
म् 'पुहुतं' ति । नानारूपाणि , देवातिदेवास्तु सर्वयोअसुरकुमाराणामृजुवक्रविकुर्बणा
त्सुक्यवर्जितत्वात्रविकुर्वते, शक्लिसद्भावेऽपीस्थत उच्यते दोभंते! असुरकुमारा एगसि असुरकुमारावाससि असुरकु
'नो चेव ण' मित्यादि । 'संपत्तीए' ति बैक्रियरूपसेमारदेवत्ताए उववमा। तत्थ णं एगे असुरकुमारे देवे उज्जुयं । पादनेन, विकुर्वणशक्तिस्तु विद्यते, तल्लब्धिमात्रस्य विधविउबिस्सामि त्ति उज्जुयं विउब्बइ, वकं विउब्धिस्सामीति मानत्वात् । भ० १२ श०६ उ०। वंकं विउब्बइ, जं जहा इच्छइ तं तहा विउब्बइ एगे असुर
देवो बाह्यपुगलानादाय प्रभुः कुमारे देव उज्जुयं विउन्धिस्सामीति वंकं विउबइ, वंकं
देवे खं भंते ! महिडिए जाव महाणुमाए बाहिरए विउव्विस्सामीति उज्जुयं विउवा, जं जहा इच्छइ णो | पोग्गले अपरियाइत्ता पभू एगवयं एगरूवं विउब्धितं तहा विउव्वइ । से कहमेवं भंते ! एवं ?, गोयमा! त्तए १, गोयमा! नो इणद्वे सभडे । देवे खं भंते।बाअसुरकुमारा देवा दुविहा पएणत्ता, तं जहा-मायी मि- हिरए पोग्गले परियाइत्ता पभू', हंता! मासेमेते! च्छादिदी उववरणगा य अमायी सम्मद्दिट्ठी उववरण- किं इहगए पोग्गले परियाइत्ता विउषद, सत्यगए पोग्गगा य । तत्थ णं जे से मायी मिच्छद्दिट्ठी उववरणए ले परियाइत्ता विकुबइ, अमत्थगए पोग्गले परियाइअसरकुमारे देवे से णं उज्जुयं विउविस्सामीति बंकं वि-त्ता विकव्वइ, गोयमा! नो इहगए पोग्गले परियाइत्ता १ पुरतं इति युक्तः पाठः ।
। विउबइ, तत्थगए मेग्गले परियाइत्ता विउबा नो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org