________________
अभिधानराजेन्द्रः।
विउव्वणा अवसेवाः , विभूमापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला| अंतो २ अणुप्पविस्समाणा २ वेयणं उदीरंति उज्जलं. इति । तृतीयं तु बाह्याभ्यन्तरपुद्रलयोगेन याच्यमिति । तथाहि-उभयेषामुपादानाद्भवधारणीयनिष्पादनं तदनन्तरं
जाव दुरहियास (सू०-८६x) तस्येव केशादिरचनश्च", अनादानाच्चिरविकुम्वितस्यैव
'रयणप्पो' स्यादि रसप्रभापृथिवीनैरयिका भदन्त ! प्रत्येक मुखादिविकारकरणम् , उभयतस्तु बाह्याभ्यन्तराणामनभि
किम् एकत्वम् एकं रूपं विकुर्वितुं प्रभवः, उत पृथक्त्वं मतानामादानतोऽन्येचाश्चानादानतोऽनिष्टरूपभवधारणीये--
पृथक्त्वशब्दो बहुवाची। प्राह च-कर्मप्रकृतिसंग्रहणिचूर्णितररचनमिति । स्था० ३ ठा० १ उ० ।
कारोऽपि-"पुहुत्तसहो बहुत्तवाई" इति प्रभूतानि रूपाणि
विकुवितुं प्रभवः, 'विकुर्व' विक्रियायाम , इत्यागमप्रसिद्धो नैरयिकविकुर्वणामाह
धातुरस्ति यस्य विकुर्वणा इति प्रयोगस्ततो विकुर्वितुमित्युनेरइयाणं भते ! कि एगत्तं पभू विउव्वित्तए, पुहत्तं कम् । भगवानाह-एकत्वमपि प्रभवो विकुर्वितु पृथक्त्वमपि पभू विउन्वित्तए ?, जहा जीवाभिगमे आलावगो तहा
प्रभवो विकुर्षितुम् , तत्रैक रूपं विकुर्वतो मुद्गररूपं वा ।
मुद्गरः प्रतीतः, भुशुण्दिरूपं वा भुशुण्ढिः-प्रहरणविशेषः, नेयब्यो जार दुरहियास । (सू०-२०६ )
करपत्ररूपं वा असिरूपं शक्तिरूपं वा हलरूपं गदारूपं वा एग 'ति एकत्वं प्रहरणानाम् ' पुहत्तं' ति , पृथक्त्वम् मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं वा पात्वं प्रहरखानामेष , जहा 'जीवाभिगमे' इत्यादि । आ- तोमररूपं वा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा सापकौवम्-"गोयमा! एग पिपभू घिउव्यित्तए, पुर्तं, विकुर्वन्ति । करपत्रादयः प्रतीताः, भिण्डमालः शस्त्रजातिपिप बिउम्बित्तए। एग विउम्बमाणे एग महं मोग्गररू- विशेषः, अत्र संग्रहणीगाथा क्वचित् पुस्तकेषु-“मुग्गबंवा भुसुढिरूवं वा" इत्यादि । 'पुडुत्तं विउठवमाणे मोग्गर- रमुसुंढिकरकय-असिसत्तिहलं गया मुसलचक्का । नारासवाणिवेत्यादि । "ता संखेजाई मो असंखेजाई । एवं सं- यकुंततोमर-सूललउडभिंडमाला य ॥ १ ॥" गतार्था बसाई सरीरा विउव्वंति , विउवित्ता असमयस्स कार्य नवरं 'करकात्ति कचं करपत्रमित्यर्थः, पृथक्त्वं विअमिहलमाणारयणं उदीरेंति विउल उज्जलं पगाढं कक्कसं कुर्वन्तो मुद्ररूपाणि वा यावत् भिण्डमालरूपाणि वा ताकावं फरसं निट्ठरं च तिब्ब दुक्खं दुग्गं दुरहियास"ति।। भ्यपि सहशानि (समानरूपाणि) नो असहशामि (अ)सतमोज्ज्वला-विपक्षलेशनाप्यकलाकितां विपुलां-शरीरव्यापि- मानरूपाणि तथा संख्येयानि-परिमितानि न असंख्येयाकां प्रगाढां प्रकर्यवती कर्कशां कर्कशद्रव्योपमामनिष्टा- नि-संख्यातीतानि विसशकरणे असंख्येयकरणे वा मित्यर्थः , एवं कटुको परुषां निष्ठुरां चेति , चराडा रौद्रा शक्त्यभावात् । तथा संबद्धानि स्वात्मनः शरीरसंलग्रानि सीमा झगिति शरीरव्यापिका दुःखामसुखरूपां दुर्गा-दुः- नासंबद्धानि-स्वशरीरात पृथग्भूतानि, स्वशरीरात् पृथसाश्रयणीयाम् । अत एव दुरधिसह्यामिति । भ० ५ श० ग्भूतकरणे शक्त्यभावात् , विकुर्वन्ति । विकुर्वित्वा अन्योन्य
स्य कायमभिनन्तो वेदनामुदीरयन्ति । किं विशिष्टामित्याहसंप्रति वैक्रियशक्ति विचिचिन्तयिषुरिदमाह
उज्ज्वला दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलव
तामिति भावः। विपुलां-सकलशरीरव्यापितया विस्तीर्णा इमीसे णं भंते रयणप्पभाए पुढवीए नेरतिया किं एकत्तं
प्रगाढां-प्रकर्षेण मर्मप्रदेशब्यापितया अतीव समवगाढां कपभू विउन्वित्तए पुहुनं पि पभू विउवित्तए ?, गोयमा ! शामिव कर्कशाम् । किमुक्तं भवति ?-यथा कर्कशः पाषाएकत्तं पि पभू पुहुत्तं पिपभू विउवित्तए । एगत्तं विउव्वेमा- णसंघर्षः शरीरस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् था एग महं मोग्गररूवं वा एवं भुसुंढिकरवत्तअसिससिहल
त्रोटयम्तीव या वेदनोपजायते सा कर्कशा तां, कटुका
मिध टुकां पित्तप्रकोपपरिकलितवपुषो रोहिणीकटुकगदामुसलचकणारायकुंततोमरमूललउडभिंडमाला य०जाब
व्यमियोपभुज्यमानमतिशवेनाप्रीतिजनिकामिति भावः। तभिंडमालरूवं वा पुहुत्तं पि विउव्वेमाणा मोग्गर- था परुषां मनसोऽतीच रौत्यजनिक निष्ठुरामशक्यप्रतीरूवाणि वा. जाव मिंडमालरूवाणि वा, ताई संखजाई कारतया दुर्मेदां चण्डाम्-रुद्रां रौद्राध्यवसायहेतुत्वात् । नो असंखेजाई संबद्धाई नो असंबद्धाइं सरिसाइं नो अस
तीव्राम्-अतिशायिनी दुःखां-दुःखरूपां. दुर्गा दुर्लझ्याम
त एव च दुरधिसह्याम्। एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं या. रिसाइं विउच्वंति, विउव्वित्ता अण्णमएणस्स कायं अभि
वत् पञ्चभ्याम् , 'छट्टसत्तमीसुण' मित्यादि। पासप्तम्योः पुनः हणमाणा अभिहणमाणा वेदणं उदीरेंति, उज्जलं विउलं पृथिव्यानरयिकाः बहूनि-महान्ति गोमयकीटप्रमाणत्वात् , पगाढं ककसं कडुयं फरुसं निहुरं चंडं तिव्वं दुक्खं दुग्गं लोहितकुन्थुरूपाणि-आरक्ककुन्थुरूपाणि वज्रमयतुण्डानि दरहियासं एवं० जाव धूमप्पभाए पुढवीए छहसत्तमासु | गोमयकीटसमामानि विकुर्वन्ति, विकुर्वित्वा अन्योन्यणं पुढवीसु नेरइया बहू मा हंताई लोहियकुंथरूवाई क्य- स्य परस्परस्य कार्य-शरीरं समतुरता वाचरन्तः रामयतंडाइं गोमयकीडसमाणाई बिउंव्वंति, गोमय
समतुरझायमाणा अश्वा व अन्योन्यमारुहन्त इत्यर्थः ।
'स्वायमाणा खायमाणा भक्षयम्तो भक्षयन्तोऽन्तरम्तरनुप्रविकीडसमाणाई विउम्बित्ता अनमनस्स कायं समतुरंगेमा
शन्तोऽनुप्रविशन्तः 'सयपोरागकिमिया इव' शतपर्वकमय खा २ सायमाणा २ सयपोगगकिमिया विच चालेमाणा| इव इसुपर्वक्रमय इव 'बालमाणा'२ शरीरस्य मध्यभागेन स
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org