________________
बिउलाउन अभिधानराजेन्द्रः।
पिउपा. विउलाउल-व्याकुलाकुल-त्रि०। प्रतिब्याकुले, और प्रव०१द्वार। युच् भूषणादिभिरलङ्करणे, १० । विउवसिय व्यवशमित-त्रि० । उपशमिते, पृ. ६ उ० ।
मण्डने, वृ०४ उ० । नानारूपायां विक्रियायाम् , स. ५
समः। वैक्रियलन्धी, स्था। विउवसिमोदीरमवयण-व्यवशमितोदीरणवचन-न । व्य
दोएहं गम्भत्थाणं विउबणा पमत्ता, तं जहा-पंचिदिवशमितस्य पुनरुदीरणे नामनि षष्ठे बचने , १०। अथ व्यवशमितोदीरणे वचनमाह
यतिरिक्खजोणियाणं चेव, मनुस्साणं चेव । (सू०-८५) खामितवोसिडाई, अधिकरणाई तुजे उईरेति । स्था० २ ठा० ३ उ०। ते पावा खायव्वा, तेसिं च परूपणा इणमो ॥ ५८॥ एगा जीवाण अपरियाइत्ता विगुनवा । (८०-१८) क्षामितानि वचसा मिथ्यादुष्कृतप्रदानेन शमितानि वो
'एगा जीवाणं' ति प्रतीतम् अपरियार 'तिपशमितानि। विविधमनेकधा मनसा व्युत्सृष्टानि क्षामितानि
पर्यादाय परितः-समन्तादगृहीत्वा वैक्रियसमुदातेग बाबान बतानि व्युत्वानि चेति क्षामितव्युत्सानि । एवंविधा
पुद्रलान् या विकुर्वणा भवधारखीयवैक्रियशरीररचनालान्यधिकरणानि ये भूय उदीरयन्ति ते पापाः-साधुधर्म
णा स्वस्मिन् स्वस्मिन्नुत्पत्तिस्थाने जीवैः क्रियते साएबासा सातव्याः।
कैव प्रत्येकमेकत्वावधारणीयस्येति सकलवैकियशरीतेषां चेय प्ररूपणा
रापेक्षया वा भवधारणीयस्वैकलक्षणत्वात् कधिदिति । उप्पायगउप्पले, संबद्धे कक्खडे य बाहू य ।
या पुनर्वापुद्गलपर्यादानपूर्विका सोत्तरवैकियररचनालाभावगृणा य मुच्छण-समुग्धायति घायणा चेव ॥५६॥ खा, सा च विचित्राभिप्रायपूर्वकत्वाद् बैक्रियलम्धिमतलहुश्री लहुगा गुरुगा, छम्मासा हीतिं लहुग गुरुगा य।
स्तथाविधशक्तिमत्वाकजीवस्याप्यनेकाऽपि स्वादिति पर्व
बसितम् । अथ बाह्यपुद्गलोपादान एवोत्तरक्रियं भवतीति छेदो मूलं च तहा, अणवट्ठप्पो य पारंची॥६॥ ।
तोऽवसीयते ?, येनेह सूत्रे 'अपरियारत्ता' इत्यनेन - हो साधू पूर्व कलई कृतवन्तौ, तत्र च क्षामितम्युत्सरे।
बिर्वला व्यवच्छियते इति चेद, उच्यते-भगवतीवचनाउपि तस्मिन्नधिकरणा । अन्यदा तयोरेक एवं भवति-एवं
त् । स्था०१ ठा। नाम त्वबा तदानीमहमित्थमित्थं च भलितः, एष उत्पादक उच्यते। अस्य च मासलघु । इतरोऽपि जूते-अहमपि
तिविहा विगुव्वणा पएखता, तं जहा-बाहिरए पोग्गस्वया तदानी किं स्तोक भरिणतः, एवमुक्त उत्पादकः प्राह
लए परियाइत्ता एगा विगुब्बणा, बाहिरए पोग्गले बयदि तदानीं त्वमणिष्यस्तदा किमहमेवमेव स्वामवेक्ष्ये परियाइत्ता एगा विगुन्वखा , बाहिरए पोग्गले एवमधिकरणमुत्पन्नमुच्यते। तत्र द्वयोरपि चतुलैघु । सं
परियाइत्ता वि अपरियाइता वि एगा विगुनवा । बद्ध नाम-वचसा परस्परमाक्रोशनं कर्तुमारब्धं तत्र चलुक। कर्कशं नाम-तटस्थितैरुपशम्यमानावपि नोपशाम्य
तिविहा विउबणा पत्ता, तं जहा-मम्भतस्तदा षड्लघु । 'बाहु' ति रोषभरपरवशतया बाहू- तरए पोग्गले परियाइत्ता एगा विउमखा । - बाहवि युद्धं कर्तुं लग्नौ तत्र षडगुरुकाः । पावर्सना ना- म्भंतरए पोग्गले अपरियाइत्ता एमा विउम्बसाअम्भंम-एकेनापरो निहत्य पातितस्तत्र छेदः। योऽसौ नि
तरए पोग्गले परियाइत्ता वि अपरियाचा वि एगा इतः स मूछो यदि प्राप्तस्तदा मूलम् , मारणान्तिकसमुदाते समवहते अनवस्थाप्यम् , अतिपातनं नाम-मरणं तत्र पा
विउव्वणा । निविहा विउबला पायचा, तं जहा-बाराश्चिकम् । वृ०६ उ०।
हिरम्भंतरए पोग्गले परियाइचा एगा विउब्वचा,पा. विउवाय-व्यापात-पुं०। भ्रंशे , सूत्र०१ श्रु०३१०३ उ०। हिरम्भंतरए पोग्गले अपरियाइचारमा बिउम्बबाबाविउबिजमाणं-वैक्रियमाण-
त्रिवैक्रियतया परिणम्यमाने, हिरम्भंतरए पोग्गले परियाइत्ता बि अपरिवाइवा वि विउविजमाणे पुग्यले चलेजा।
एगा विउव्वणा । (सू०-१२०) वैक्रियमाणो वैक्रियशरीरतया परिणम्यमानो वैक्रियमाणो 'विविहे ' त्यादि । सूत्रत्रयी कराव्या नवरं बाबा परवा शरीरे परिचार्यमाणो मैथुनसंशया विषयीक्रियमाणः लान् भवधारणीयशरीरानवगारक्षेत्रप्रदेशवर्तिनो बैकिशुक्रपदलादिः परिचार्यमाणो वा भुज्यमानः स्त्रीशरीरादौ यसमुदातेन पर्यादाय गृहीत्वैका विकुला क्रियत इति शेशुक्रादिरेव चलेत् । स्था०१० ठा०३ उ०।
पातान् पर्यादाय या तु भवधारणीयरूपैव साण्या,यत्पुनर्भवविउच्च-विकुर्व-धा० । सामयिको ऽयं धातुः । पिक्रियावाम्, धारणीयस्यैव किश्चिद्विशेषापादानं सा पयोदयापि, अपर्यापञ्चा०१ विव० । प्रव०।
दायाऽपि,इति हतीया व्यपदिश्यते । अथवा विकुर्वसा-मनविउव्वइत्ता-विकुयं-अव्य01 वैकिय कृत्वेत्यर्थे , उपा०२ करणं तत्र वाहापुद्गलानादायाभरणादीन अपर्यादायकाम०।
खसमा-रचनादिना उभयतस्तृभयथेति । अथवा अपर्वादायेविउव्वणा-विकुवणा-स्त्रीला 'विकुर्व' विक्रियायामिति धातुः,
ति कृकलाससपोदीनां रक्तत्वफणादिकरणलक्षति। एवं हि
तीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीवेनीवारिया प्रातरौलीवशादिदं गए।
बा शरीरेण ये क्षेत्रप्रदेशमयगाडास्तेष्वेव ये वर्तन्ते से २७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org