________________
(१११९) अभिधानराजेन्द्रः।
विउला विस-विदित्वा-श्रव्य० । विज्ञायेत्यर्थे, दश०१०प० । '
विविउमंत--विद्वस-पुं० । विवेकिनि, यथावस्थितसंसारस्वभाव. इशु उद्देसणं' विदित्वा समुद्देशनं परिणामादिकं शिष्यं ज्ञा- मय घेत्तरि, सूत्र. १ श्रु० ३ १०२ उ० । त्वेत्यर्थः । स्था०८ ठा० ३ उ०।
| विउल-विपुल-त्रि०। प्रभूततरे, सूत्र०२ शु०१ श्राहा। विडय-विदित-त्रिकाशाते, आव०१०। प्रतीते, झा०११ श्रोधारा बहुशब्दार्थे,विश। स्थाआ. मका विस्तीर्णे, ध्रु०१८ अ० । कलिते, पाइ० ना०६१ गाथा।
औ० । नि० स०ग. जं.पं.चू०। उत्स०। चं०प्र०। विउ-विद्वम्-त्रि० । सद्विद्योपेते, सूत्र०२ श्रु. १ अ० ।
आव० । स्था० । झा । श्रा. म. जी०। प्रतिपणे, तं० । सदसद्विवेकश, सूत्र०१५.२ ० २ उ० । संथमकर
झा। महति, स्था०५ ठा०३ उ०। स्वनामख्याने पर्वतविशेष,
भ०२ श० उ० विपलकालवेये, प्रश्न०४०द्वार। शरीऐकनिपुणे, सूत्र०१ श्रु०१०४ उ० । ज्ञातसर्वपदाथेखभावे, सूत्र०१श्रु०१६ अ०। विदितसंसारस्वभावे, श्रा-|
ग्व्यापिन्यां वेदनायाम् , स्था० ६ ठा०३ उ० । भ० । विशे
पग्राहिगयाम् , स्था०२ ठा०१ उ० विउलवट्टबग्धारियमल्लचा०१ श्रु०५ अ०५.३० । विवेकिनि, सत्र० १ श्रु. ६ अ०। पण्डिते, दश०४०। गीतार्थे,प्रश्न०५ संव० द्वार। |
| दामकलावं' कल्प०१अधि०५ क्षण । विशाले, "वियडं विउलं सापके, आव० ६ ० । परिक्षावति, श्रा० चू० ६ ०।
पिहुल.वित्थिनं वित्थयं उरु विसालं" पाइना०८ गाथा ।
विउलकयवित्तिय-विपुलकृतवृत्तिक-पुं० । विहितप्रभूतजीवविउकंति-व्यवक्रान्ति-स्त्री०। मरणे, भ०१ श० ७ उ० ।।
| के, वृत्तिप्रमाणं चेदम्-अर्द्धत्रयोदशरजतसहस्राणि ।यदाहविउक्कमण-व्यवक्रमण-न । यवने , स्था० ३ ठा० ३
१० | "मंडलियाणं सहस्सा, पीइदाणं सयसहस्सा" औ०। उ० । स्थानान्तरगमने, आचा०१ श्रु०८ १०८ उ०।
विउलकुलबालिया-विषुलकुलबालिका-स्त्री० । विपुलकुलाविउक्कम्म-व्यवक्रम्य-श्रव्य०। परित्यज्येत्यथे, सूत्र० १० श्च ना बालिकाश्चेति विग्रहः । उत्तमकुलजातायां बालिश्रु०१ १०२ उ०। प्राचा।
कायाम् , भ० ६ श० ३३ उ०। विउकस-व्युत्कर्ष-त्रि० । माने, सूत्र०१ श्रु०११०२ उ०। विउलखंध-विपुलस्कन्ध--त्रि० । विपुलो विस्तीर्णः स्कन्धों
श्रात्मनः श्लाघायाम् , प्राचा०१ श्रु०६ १०४ उ०। शदेशो येषान्ते तथा । महास्कन्धेषु.जी० ३ प्रति०४ अधिका विउच्छेय-व्यवच्छेद-पुं०। विनाशे, पश्चा० १७ विव०। विउलट्ठाणभाव-विपुलस्थानभाव-पुं० । विपुलं मोक्षहेतुविउण-व्यावर्तन-ना अतीचारानिवृत्ती, स्था० ८ठा०३
| त्वात्सयमस्थानं च सेवते तच्छीलश्च यः स तथा । संयम
| स्थानसेविनि, दश०६०। उ०। आचा।
विउलतरग--विपुलतरक-त्रि० । प्रभूततरके, नं० । विउण-वित्रोटन-न । विविधमनेकप्रकारं श्रोटनमपनय
विउलधण-विपुलधन--न०। प्रचुरगवादिके, भ०६ श०३३३० । नम् , सूत्र०२ श्रु०२ अ०। अनुबन्धच्छेदने, शा०१ श्रु०१६
|विउलमा--विपुलमति-स्त्री०। विपुलं-बहु विशेषसंख्योपेतं अ०भ०। तदध्यवसायविच्छेदने, स्था०३ ठा० ३ उ०।
वस्तु मन्यते गृह्णातीति विपुलमतिः, बाहुलकारकर्तरि निआचा।
प्रत्ययः । यदि वा-विपुला पर्यायशतोपेता चिन्तनीयघटादिवविउद्दणा-विकुट्टना-स्त्री० विविधा विरूपा वा कुट्टना । जा
स्तुविशेषग्राहिणी मतिर्मननं यत्तत् विपुलमतिः । बहुप्राहितिमरणशोककृतायां शरीरपीडायाम् . सूत्र०१ श्रु०१२ अ०।। ण्यां वस्तुविशेषग्राहिण्यां वा बुद्धौ, प्रा० म०१०। विशे। विउट्टा-बी०विकुट्टन-न० । शल्योद्धरणे, ओघ०। औ० । कर्म । ग० । भ० । प्रव०। विउट्टित्तए-विवर्तयितुम्-अव्य० । अतिचारानुबन्धि विच्छे- | विउलं वत्थुविसेसेणं, नाणं तग्गाहिणी मई विउला। दयितुमित्यर्थे, स्था० २ ठा० १ उ०।
चिंतियमणुसरइ घडं, पसङ्गो पंजवसएहिं ।। १४ ।। वित्रोटयितुम्-अव्य० । अतिचारानुबन्धि विच्छेदयितुमित्य- विपुलं वस्तुनो-घटादेर्विशेषणानां देशक्षेत्रकालादीनां मानं थें, स्था० २ ठा० १ उ०।
संख्यास्वरूप ताहिणी मतिर्विपुला, सा च परेण चिन्तितं विकुद्दयितुम्-अव्य० । अतिचारानुबन्धि विच्छेदयितुमि- घटं प्रसङ्गतः पर्यवशतैरुपेतमनुसरति । सौवर्मः पाटलिपुत्यर्थ, स्था०२ उ०१ उ०।
अकोऽद्यतनो महान् अपवरकस्थित इत्याद्यपि प्रभूतविशेविउड-नश-धा । " नशेर्विउड-नासव-हारव-विप्पगाल
षविशिष्टं घटं परेण चिन्तितमवगच्छतीत्यर्थः। प्रव० २७०
द्वार । पा० । विशे० । कल्प० । नं। प्रलावाः" ॥८।४।३१॥ इति नशेएर्यन्तस्य विउडादेशः।। विउडा। नश्यति । प्रा०४ पाद ।
| विउलमइलद्धि-विपुलमतिलब्धि-स्त्री०। पर्यायशतोपेतघटा. विउडि-विकुटित-त्रि० । विनाशिते, पाह० ना०
विवस्तुविशेषचिन्तनप्रवृत्तमनोद्रव्यग्राहिस्फुटतरं संपूर्णम
नुष्यक्षेत्रविषयं शानं विपुलमतिलब्धिः । प्रव० २७० द्वार ।' १८८ गाथा।
विशुद्धतरे संपूर्णमनुष्यक्षेत्रवर्तिसंक्षिपञ्चेन्द्रियमनोद्रव्यप्रत्यविउत्त-वियुक्त-त्रि० । शून्ये , श्रा०म० १ अ०।
क्षीकरणहेतौ मनःपर्यायज्ञानभेदे, ग०२ अधिक। विउट्टियमंदमइप्पसर-विकुट्ठिमन्दमतिप्रसर-त्रि० चूर्णिततुः | विउला-विपला-स्त्री० । सकलशरीरव्यापितया विस्तीर्णायां स्वशाधिकद्धिमागल्भ्ये, जी० मतिः ।
! बेदनायाम् , जी. ३ प्रति०१ अधि० २ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org