________________
बाहिप्प
-
वाहिप्प व्याहु विवाह-धा० भापये, "यातेर्बाद प्पः " ॥ ८६ । ४ । २५३ ।। व्याहरतेः कर्मणि भावे न्र 'वाहिप्प ' इत्यादेशो वा भवति । तत्सन्नियोगे क्यस्य च लुक । वाहिप्पर । वाहरिकार । व्याहियते । प्रा० ४ पाद । बाहिम- चाहिम- त्रि० वादनयोग्ये श्राचा० २ ० १ ० ४ अ० २ उ० ।
बाहिय व्याधित०
( १९९१) अभिधानराजेन्द्रः ।
46
०
० ३ द्वार । ज्ञा० । पीडिते, सूत्र० १० ५ श्र० २ उ० । भगन्दरातीसारकुष्ठमीलार्थः प्रभृतिरोगग्रस्ते, ग० १ अधि० । ०६०। विशिष्टविपीडायति शोकादितिथि विशिष्ट अधिर्यस्य स व्याधिः । स्थिरो रोगः कुष्ठादिस्तद्वान् । शा० १ ० १३ श्र० । पं० सू० । रोगिणि, स्था० ३ डा० ४ उ० । ग्लाने, बृ० ३ उ० । नि० चू० । इयाणि वाहियति । गाहा
रोगेण वाहिणेत्रं, अभिभृतो जो तु अभिलसे दिक्खं । सोलसविडो उ रोगी, बादी पुरा होइ अट्टविहो । ३५८ ॥ कंठा । इमो सोलस विहो रोगो चेव मग्गियं पंगु वडभभिम्मणि मलसंच सकरपमेहं । बहिरंधकुंटवडभ, गंडीको टीक्खतेसूई || इमो अट्ठविहो बाही- 'जर सास कास डाहे, अतिसार भगंदरे य सूले य । तत्तो श्रीरघात, श्रासुचिरे बाहिरोगविदो ॥१४' प्रसुधातित्वात् व्याधिः, चिरघातित्या शेगः ।
रोगवाहिघत्थं पव्वावेतस्स दोसा आणादी इमे य । गाहाछक्कायसमारंभा, नालचरित्ताण चेव परिहाणी ।
सण पीस परणय, दोसा एवंविहा होंति ॥ ३५६ ॥ यदि तस्स तिगिआउट्टति तो एकापविराधा प स चरित परिहाणी पिलाणवेयावच्च वावडस्स सुत्तत्थपोरिसीओ करैतस्य वाणपरिहासी । चडवशिमादियाण पीसं घयमादीण परणयं एवमादिपलिमं धदोसेहिं अप्पणो सक्रिया परिहाणी । श्रध न करेति से किरिथं तो उसो वा बापादति पापि तं पा पति।
किं चान्यत् । गाहा
।
जाता अहाहसाला, समया विव दुक्खिया पडियरंता तत्तियपडणासंता,होञ व समणाण वा होजा || ३६०|| 'अणाहसास ति ' आरोग्गसाला गच्छवासो श्रणाइसायत् । तत्थ सादयो अनस्य यम, अन्नस्त विरेव
णस्स असणं, असस्स पाण्यं, अमस्स व घयाइयं एवमादिउग्गमेता दुबिया जाता। पच्च कंठं रोगि ति गतं । नि० चू० ११. उ० ।
Jain Education International
विश्व
अ० । स० । विशेषे, उत्त० ३३ प्र० । विशे० प्रकर्षे, सूत्र० २ ०१ श्र० । विविधार्थी विशेषार्थी वा विशब्दः । श्र० म० १ अ० | ध० । श्राचा० । सूत्र० भ० । विपा० | 'प्यादयः ||२| २१८ ॥ प्यादयो नियतार्थवृतयः प्राकृते प्रयोः पि-विअप्यर्थे, प्रा० २ पाद ।
विगि देशी-निहते दे० ना० ६६ गाया । विशंसोदेशी या दे० ना० ७२ गाथा ।
-
विभड - विकट न० । प्रकटप्रकाशे, स० ११ सम० । विविधीधमि मधे, उत्त० २ अ० । नि० चू० ।
विश्रडभोई (म्) - विकटभोजिन् पुं० । विकटे प्रकटप्रकाि यान रात्री दिवाऽपि वा अप्रकाशे न भुले घरानाद्यभ्ययहरतीति विकटभोजी । अरात्रिभोजिनि, स० ११ सम० । विडि वितर्दिन' सम्बई- विताई बिच्छु पर्द मर्दिते - ईस्य ||२३६॥ इति दस्य डः शरीरसन्धिपीडने, प्रा० विवडीकरण-विकटीकरण - न० । विकसितमुकुलितार्थमुकुलितभेदनं कुर्यतो मालाकारस्येव श्रालोचने, आव० ४ श्र० । विश्रड्ड- विदग्ध - त्रि० । 'दग्धविदग्धवृद्धिवृद्धे ढः ॥८२॥४०॥ इति संयुक्तस्य चतुरे, प्रा०२ पा
विऋण - व्यजन- न० 'इः खमादी' ॥ | १ | ४६ ॥ इति यकारस्य इकारः । तालवृन्तके, प्रा० १ पाद । विजया वेदना खी०पता बेदना-चपेटा देवर-केसरे' ॥ ८ | १ | १४६ ॥ इत्येत इत्त्वम् । शारीरदुःखे, प्रा० १ पाद । विसिय विकसित त्रिविकास प्राप्ते, " दरविशखिनं " अन या विकसितम्। प्रा०२ पाद "विश्वविजवरकमसामयते "विकसितं परं प्रधानं परत्ननंमुखं नयने च यस्य स तथा प्रमोदपूरितत्वात् । कल्प० १ अधि० १ क्षण ।
3
विद्याण-वितान-न० 'कगचजेति' तलुक्। विस्तारे । प्रा० १पाद । विचार-विचार- पुं० । बहिर्भूमेर्गमने, पं० ० १ द्वार । (कथं कर्त्तव्यो विचार इति श्रस्य वक्तव्यता 'अहयार' शब्दे प्रथमभागे १० पृष्ठे गता । )
।
विमारिया - देशी - पूर्वाह्न भोजने, दे० ना० ७१ गाथा । विधातुओं-देशी- असहने, ३० ना० ६८ गाथा विद्यालो - देशी-संध्यायाम्, चौरे च । दे० ना० ६० गाथा । विकिणव्यतिकीर्ण त्रि० परिपाटथा प्रसुते मिलिते,
२ उ० | दे० ना० | वृन्दैर्निजावाससीमोशनेन व्याप्ते, भ० १
--
--
श० १ उ० ।
विष्य-वितीर्ण-वि० अनुशा ० १ ० २० स्था
वाहिसमारुग्गविष्ठाण - व्याधिशमारोग्यविज्ञान - न० व्याधि- विकीर्य - त्रि० । गमनागमनाभ्यां व्याप्ते, शा०१ श्रु० १ अ० । समाचारोग्यं तदयबोधे पं० सू० ४ सूत्र वाही व्याधी-स्त्री० व्याधद्वितरि ०६ ४०
19
बाहोम व्याधोपम प्र० व्याधस्थानीये व्य० २४० । विवि-अव्य० विविधे-सूत्र० १० १२० प्रकारे, सूत्र० १० १२ श्र० । विरूपरूपे, सूत्र० १
विइष्मवियार - वितीर्णविचार - पुं० । वितीर्णो राज्ञाऽनुज्ञातो विचारोऽवकाशो यस्य विश्वसनीयत्वात् असोवितीयचारः । राजानुज्ञातविचारे, शा० १ ० १ ० । वियह वितृष्ण त्रि० “इत् रूपादी तृष्णारहिते, प्रा० १ पाद ।
१२ कार
अनेक ० १२
For Private & Personal Use Only
www.jainelibrary.org