________________
वाहित
वासुदेव इस
पडतो। परैर्गवामिष ( प्रश्न० २ श्राश्र० द्वार) व्यापारणे, प्रव० ६ देवो भगादिदेश वासुदेवे भक्तिं पराजितोऽहं मेदि आसरवण नादं नीयजुदेव जुज्भेमि ततो देवो तु समासो भगति परेहि परं कि वे देखि ?" वासुदेवेण भणि- असिवोsसमणि भरि देहि । तेरा दिना । एसा तीसे भेरीए उत्पती ॥ " श्र० म० १ श्र० । विशे० ।
द्वार । 'अतरें नयणप्पगारेणं नयणं वाहणं भरणति' । नि० चू० १८ उ० । शिविकांवेगसरादिके, कल्प० १ अधि० ५ क्षण । स्था० । ज्ञा० । रा० । हस्त्यश्वबली बदांदिके, औ० । शकटादिषु प्रश्न० १ आश्र० द्वार। रा० । ग० । यानपात्रेषु, प्रश्न० ५ श्राश्र० द्वार । प्रवहणेषु प्रश्न० ३ श्राश्र० द्वार । (वाहनविधिप्रत्याख्यानम् ' आणंद शब्दे द्वितीयभागे ११० पृष्ठ उक्तम् ।)
( १११० ) अभिधोनराजेन्द्रः ।
बासुदेवखंधावार- वासुदेवस्कन्धावार - पु० । वासुदेवकटकस निवेशे, प्रशा० १ पद वासुदेवघर-वासुदेवगृह-म० वासुदेववेश्मनि श्र०म० अ० वासुदेवपडिमा - वासुदेवप्रतिमा स्त्री० । वासुदेवमूर्ती वासुदेवपडिमाए मुद्दे अहिद्वारा काऊ ठितो' आ० म० १ ० । बासुपुत्र वासुपूज्य- पुं०। भरत क्षेत्र जे अवसर्पिण्या द्वादशे जिने, पञ्चा०९ विचा०म० बसचे देवास्तेषां पूज्यः वासुपूज्यः वसुपूज्य एव वासुपूज्यस्तत्र सर्वेऽपि तीर्थकृतो वासुपूज्याः । ततो विशेषमाह
उदधेनुं गच्छति" ० ० ११०
1
वाहय वाहक पुं० अभ्यारे विशे० अभ्यन्दमे उ०१०। पूएइ वासवो जं, अभिक्खणं तेण वासुओ सो । तस्मिंश्च भगवति गर्भगते वासवो देवराजोऽभीक्ष्णं व्याहत त्रि० व्याहतिदुऐ, यत्र पूर्वेण परं व्याहन्यते यथाजननीं पूजति, तेन वासुपूज्य इति वा पृषोदरादित्वा"कर्म चालि फलं या कर्ता न त्वस्ति कर्मा" मित्यादि । दिष्टरूपनिष्पत्तिः । अथवा वासवो नाम वैश्रमणः स गर्भ- अनु० । विशे० । श्रा० म० । वाधिते, नं० । गते भगवति तद्वाजकुलमभीक्ष्णं वसुभी रत्नैः पूजयति वाहरमाण - व्याहरत्वसुभी शनैः पूजयति वाहरमाण व्याहरत् ष० अहुपति प्रा० ४ पाद झा पूरयति तेन कारणेन वासुपूज्यः ! श्र०म० २ श्र० । अन्० । ध० वाहरिडं व्याहृत्य-श्रव्य० । श्रकार्येत्यर्थे, व्य० ४ उ० । स० [प्र० (एतद्विषयिका 'तिरथयर' शब्दे चतुर्थभागे २२५७ पृष्ठादारभ्य सर्पा पक्यतोक्का) वाहि-व्याधि-पुं० विशिष्टचिसपीडायाम् ०१०१२ अचिरस्थायिनि (विषा० ० ७ ० ) उपरकुष्ठादिके, वासुपुत्रस्सर वासट्ठि गणा वासट्ठि गणहरा होरथा ॥ स्था० १० ठा० ३ उ० । रोगे, तं० । प्रश्न० । ज्वरातिसारादी, द्वा० १६ द्वा० । वृ० । स्था० ।
। श्रव०
"
"
वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्वोक्ताः, आवश्यके तु पयष्टिरुक्रेति मतान्तरमिदमपीति स० १२ सम०
वासुपुत्रे णं अरहा सत्तारं धरणूई उड्डुं उच्चत्तें होत्था ।
२०६२ सम० ।
वासुपुजे शंभरहा वहिं पुरिससएहिं सद्धिं मुंडे भविता अगाराचो अगगारियं पचहए। (०-५२०+) खा०६ ठा० । बासेसि व्यास ० प सन्धिर्वा ॥ १२॥ इति संस्कृतोः सन्धिः सर्वः प्राकृते पयोभाया भवतीति सन्धिर्वा बासइसी वासेसी कृष्णपाने प्रा० १ पाद । वाह वाह पुं० वाहनं वाह भने सू० १०३ अ०४ उ० । वाहयतीति वाहः । शाकटिके. सूत्र० १० २ श्र० ३ उ० । धरिमप्रमाणचिन्तायाम्, ज्यो० २ पाहु० । अष्टनिराश मानने अनु व्याध - पुं०] 'अधो मनयाम् ||८२७८ ॥ इति यलोपः प्रा० । 'ल-घ-थ-ध-भाम् ॥ ८ । १ । १८७ ॥ इति धस्य हः । प्रा० । लुके, ० ३ ० ।
वाहड़ - व्याहति - स्त्री० । भजनायाम् विशे० । वाहगणो- देशी - मन्त्रिणि, दे० ना० ६१ गाथा । बाइण-वाहन- न० । शकटाद्याकर्षणे, प्रश्न० २ श्राश्र० द्वार ।
Jain Education International
.
| वाहकहा- वाहनकथा-श्री०। वेगसरादिकथायाम्, “संतइयं गजन-मयंगलं घराघरांतर हलक्खं । कस्सन्नस्स वि सेन, विन्नासियसनुसिनंभो ॥ १ ॥ " स्था० ४ ठा० २ उ० । वाहणा-उपानहू - स्त्री० । पादरक्षिकायाम्, भ० २०१० वाहतेस-वाहस्तेन पुं० मार्गबीरे, माओव
चउव्हिा वाही पाचा, तं जहा बाइए पित्तिए वसंभि ते सन्निवाइए || (सू० - ३४३४) ।
केवल बातो निदानमस्येति वातिकः। एवं सर्वत्र नवरं संनिपातः संयोगो द्वयोस्त्रयाणां वेति । स्था० ४ ठा० ४ उ० | द्विविधो व्याधिः- साध्योऽसाध्यश्च । श्र०म० | (अत्रत्या वक्तव्यता 'इंदभूद' शब्दे द्वितीयभागे १४३ पृष्ठे गता ) रुजि पञ्चा० १७ विष० ।" बाहिरोगवेषणोदरसा परिणामसलिल ति" व्याधयः-- स्थिराः कुष्टादयो- रोगाः - सद्योघातिनः शूलादयस्तज्जन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषान्ते तथा, अत एवामनोशापनीयकाः । भ० ७ श० ६ उ० । रोगे, “श्रयंको यलो, वाही तह श्रामयो रोश्रा” पाइ० ना०५१ गाथा । वाहिगत्थ-व्याधिग्रस्त - त्रि० । कुष्ठाद्यभिभूते, द्वा० १२ द्वा०| वाहिणी - वाहिनी - स्त्री० । नद्याम् को० । नि० चू० । सेमायाम्, "सेणा वरुहिणी वा--हिणी अणीयं चमू सिनं । " पाइ० ना० ३४ गाथा ।
"
वाहित व्याहुतवि० 'कृपा' ॥
११२०० इति
त इवम् प्रा० । सेवादित्यात्तकारस्य वा द्वित्वम् । प्रा० । श्राहृते, उत्त० १ श्र० । जी० । शब्दिते. झा० १ ० १ ० । आहते, "ग्रह वाहित्तो" । पाइ० ना० २४७ गाथा ।
For Private & Personal Use Only
www.jainelibrary.org