________________
(१०८) बासीचंदणकप्प अभिधानराजेन्द्रः।
वासुदेव च्छेद इव य उपकारित्वेन वर्तन्तेते वासीचन्दनकल्पाः। श्रा. होइ बलाणं सो पण,पढमऽणुप्रोगाओं सायम्बो१२॥ इच-"अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः । निगदसिद्धा एव। सुरभी करोति वासी,मलयजमपि तक्षमाणमपि ॥२॥"वास्यां
एतेषामेव गतिं प्रतिपादयत्राहवा चन्दनस्येव कल्प प्राचारो येषां ते तथा । अथ वास्यां
एगो असत्तमाए, पंच य छट्ठीऍ पंचमी एगो। सम्दनकल्पाश्चन्दनतुल्या येते तथा । भावना तु प्रतीतैव ।
एगो अचउत्थीए, कण्हो पुण तञ्च पुढवीए ॥४१३॥ हा० २६ अष्ट । शा०।।
गमनिका-एकश्च सप्तम्याम् ,पञ्च च षष्ठ्याम, पञ्चम्यामेका, वासुइ-वासुकि-पुं० । स्वनामख्याते महानागे, द्वी।
एकश्च चतुर्थ्याम् , कृष्णः पुनस्तृतीयपृथिव्यां यास्यति, गतो वासुदेव-वासदेव-पुं० । बलदेवलघुभ्रारि त्रिखण्डभरता
वेति सर्वत्र क्रियाध्याहारः कार्यः । भावार्थः स्पष्ट एव ॥४१३॥ धिपे,तभरते अवसर्पिण्यां नव वासुदेवाः, त्रिपृष्टपादयस्तेषां श्राव० ११० प्रा० चू० (वासुदेवानां बलं 'बल' शब्दे पपितरो मातरः प्रतिशत्रवश्चैवमुत्सर्पिण्यां नव । ऐरवतजाश्च | वमभागे १२८० पृष्ठे व्याख्यातम् ।) विशे०। प्रा० म०। नव नव वासुदेवाः । ति० । श्राव० । स० । ती० । स्था। (वासुदेवो वासुदेवं न पश्यतीति 'दुई' शब्दे चतुर्थभागे साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाऽऽह- । २५६५ पृष्ठे कपिलं प्रति मुनिसुव्रतस्वामिसंवादेनोक्तम् ।) वीण वासुदेवा, सव्वे नीला बला य सुकिलया।
अथ वासुदेवस्य रत्नान्याहएएसि देहमाणं, वुच्छामि अहाणुपुवीए ॥ ४०२ ॥
चकं खग्गं चरधरण३,मणी य४माला तहा गया संखो। पढमोधरणूणऽसीई१,सत्तरि२ सट्ठी३अपम४पणयाला॥ एए सत्त उ रयणा, सब्बेसि वासुदेवाणं ॥ २६ ॥ अउणत्तीसंच धरणू६,छब्बीसासोलसब्दसेवह॥४०३।।
चक्रखगधनुर्मणयः प्रतीताः । माला सदैव चाम्लाना
देवापिता, गदा-कौमोदकीनामा प्रहरणविशेषा, शङ:गाथाद्वयं निगदसिद्धम्।
पाञ्चजन्यो द्वादशयोजनविस्तारिध्वानः पतानि सप्तरत्नासाम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाऽऽह
नि सर्वेषामपि वासुदेवानां भवन्ति । प्रव० २१२ द्वार। वबलदेव वासुदेवा, अद्वेव हवंति गोयमसगुत्ता।
सुदेवस्य पुत्रो वासुदेवः । कृष्णवासुदेवे, प्रा. म. १ नारायण पउमा पुण, कासवगुत्ता मुणेअव्या ॥४०४॥ अ०। अनु०।" वासुदेवोऽभवत्तत्र (द्वारीवत्याम् ) बसुदेनिगदसिद्धा।
वनृपाङ्गजः। देवकीकुक्षिकासार-कलहंसःक्षितीश्वरः ॥२॥" वासुदेवबलदेवानां यथोपन्यासमायुःप्रतिपादनायाऽऽह- प्रा०क०१०। चउरासीइविसत्तरि२,सट्ठी३तीसा य४दसश्य लक्खाई। कृष्णवासुदेवस्य भेरीत्रयकथा तनेदाश्चैवम्पम्मद्विसहस्साई६, छप्पमा वारसेगं चह ।। ४०५ ॥ "वासुदेवस्स तिनि भेरीओ, तं जहा-संगामिया, अम्भुझ्या,
कोमुइया । तत्र प्रथमा संग्रामकाले समुपस्थिते सापंचासीई १ पास-त्तरी अ२ परमट्टि ३पंचवएणा ४ य ।
मन्तादीनां शापनार्थ वाद्यते, द्वितीया पुनरागन्तुके कस्मिसत्तरस सयसहस्सा ५, पंचमए आउअं होइ ।। ४०६॥ श्चित्प्रयोजने समुद्भुते लोकानां सामन्तादीनां परिवापनाय, पंचासीइ सहस्सा ६, परमट्टी ७ तह य चेव परमरस ८ । तृतीया कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थम् । ततो तिषि वि बारस सयाइँह आउं, बलदेवाणं जहासंखं ॥ ४०७।।
गोसीसचंदणमइंतो देवतापरिग्गहियातो तस्स चउत्थी भेनिगदसिद्धाः।
री असिवपसमणी । तीसे उप्पत्ती कजिर-तेणं कालेणं साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्र
तेणं समएणं सक्को देविदो, सो तत्थ देवलोगे सूरमज्झे
वासुदेवस्स गुणकित्तणं करेइ । अहो उत्तमपुरिसा एए - पोमणं बारवइतिगं४, अस्सपुरं५ तह य होइ चकपुरं६। वगुणं न गिराईति, नीएण य जुद्धेण न जुज्झति । तत्थ एवाणारसीरायगिह,अपच्छिमो जाओं महराएका४०८।। गो देवो असहिंतो श्रागतो वासुदेवो वि जिग्रसगासं वंनिगदसिद्धा।
दगो पट्टितो । सो अंतरा कालसुणयरूवं मययं विउव्वा दुएतेषां मातापितृप्रतिपादनायाऽऽह
ब्मिगंध । तस्स गंधेण सव्यो लोगो पराभग्गो, वासुदेवेमिगावई १ उमा चेवर,पुहवी ३ सीमा य ४ अम्मया।।
ण दिट्ठो भणियं-वरण अहो इमस्स कालसुण्यस्स पं
हुरा बंता मरगयभायणनिहितमुक्तावलि व्व रेहंति । देवोचिं. लच्छीमई६ सेसमई, केगमई८ देवई इन ॥ ४०६ ।।
तेइ सचं गुणग्गाही। ततो वासुदेवस्स प्रासरयणं गहाय भ६१ सुभद्दार सुप्पभ३,सुदंसणा४विजयश्वेजयंतीया | पहावितो। सो य मंदुरापालपण नातो तेण कहियं जहा तह य जयंती अपरा-जिआय तह रोहिणीरचेवा४१०॥ आसो हीरह। ततो कुमारा रायाणो य निग्गया, ते हवह पयावइ१ बंभोर,रुद्दो३सोमो४ सिवोपमहसिवो३।
देवेण हयविप्पहया काऊण धाडिया। वासुदेवो निग्ग
तो भण-कीस मम आसरयणं हरसि ?, एसो मम अग्गिसिहअदसरहेक,नवमे भणिए अवसुदेवेहा४११॥
श्रासो तुम्भ न होह। देवो भणति-धर्म गुज्मे परानिगदसिद्धाः।
जिऊण गिराहाहि । वासुदेवेण भणियं-वादं किह जुज्झामो, __ एतेषामेव पर्यायवक्तव्यतामभिधित्सुराह
तुम भूमिप अहं च रहेणं , तो रहं गेराह । देवो भण-प्रपरिमाओ पन्चजा, ऽभावामो नत्थि वासुदेवाणं। । संमेरदेण। एवं प्रासो हत्थी पडिसिद्धो। याया जुझाया.
२७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org