________________
(१९२०) अभिधानराजेन्द्रः।
विउवणा ग्गमहिसीभो, सचेणं एसमढे सेवं भंते ! भंते ! ति। तचे | भृती पुच्छति, उत्तरिख्ने सव्वे वाउभूती पुच्छइ, भंते ! चि गोयमे ! वायुभूती अणगारे समणं भगवं महावीरं भगवं दोच्चे गोयमे अग्गिभृती अणगारे समणं भगवं मबंदर नमसइ २ ता जेणेव दोच्चे गोयमे अग्गिभूती श्र- हावीरं वंदति नमंसति २ सा एवं बयासी-जति णं भंते ! सगारे तेशेव उवागच्छइ २ ता दोच्चं गोयमं अग्गिभूतिं | जोइसिंदे जोतिसराया एवं महिडिए. जाव एवतियं च अलगारं वंदा नमंसति २ ता एयमद्वं सम्मं विणएणं णं पभू विकुवित्तए सके णं भंते ! देविदे देवराया केहजो जो खामेति । (मू०-१२८)
महिड्डिए जाव केवतियं च शं पभू विउवित्तए १, गोतए ग से सच्चे गोयमे वाउभृती अणगारे दोच्चेणं यमा ! सके यं देविंदे देवराया महिड्डिए०जाव महाणुभागोयमेशं अग्गिभूतिखामेणं अणगारेणं सद्धिं जेणेव स- गे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउमथे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासी-| रासीए सामाणियसाहस्सीणं० जाव चउण्हं चउरासीणं जति मं मंते ! चमरे मसुरिंदे असुरराया एवं महिड्डिए | आयरक्ख-(देव) साहस्सीणं अनसिं च० जाव विहरइ । •जाव एवतियं च णं पभू विकुब्बित्तए । बली णं भंते !| एवं महिड्डिए • जाव एवतियं च णं पभू विकुन्धिवहरोयसिंदे बहरोयणराया केमहिथिए • जाव केवइयं | त्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो चसं पभू विकृब्बितए ?, गोयमा ! बली णं वइरो- केवलकप्पे जंबुद्दीवे दीवे अबसेसं तं चैव । एस गं गोबखिंदे वइरोयणराया महिड्डिए जाव महाणुभागे, सेणं | यमा ! सक्कस्स देविंदस्स देवरएणो इमेयावे विसए तस्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणि- विसयमेते णं बुइए नो चेव णं संपत्तीए विउब्बिसु वा यसाहस्सीखं सेसं जहा चमरस्स तहा बलियस्स विणे- विउव्वति वा विउव्विस्सति वा । (सू०-१२६) यध्वं । गवरं सातिरेगं केवलकप्पं जंबुद्दीवं ति भाणि
'नवरं संखेज्जा दीवसमुद्द' त्ति लोकपालादीनां सामायवं, सेसं तं चेव हिरवसेसं णेयवं, खवरं णाणत्तं निकेभ्योऽल्पतरद्धिकत्वेनाल्पतरत्याफ्रियकरणलब्घेरिति । बाणियव्वं भवणेहि सामाणिएहि,सेवं भंते ! भंतेत्ति। तच्चे 'अपुट्ठवागरण' ति अपृष्ठे सति प्रतिपादनं 'बारायणिगोयमे वायुभूती . जाव विहरति. भंते! ति । भगवं दे' ति दाक्षिणात्यासुरकुमारभ्यः सकाशाद्विशिष्ट रोचदोच्चे गोयमे अग्गिभूती अणगारे समणं भगवं महावीरं
नं-दीपनं येवास्ति ते वैरोचना-औदीच्यासुरास्तेषु म
ध्ये इन्द्र -परमेश्वरो वैरोचनेन्द्रः 'साइरेग केवलकप्पं' वंदा २त्ता एवं वदासी-जइ णं भंते ! बली वइरोयणिंदे
ति औदीच्येन्द्रत्वेन बलेर्षिशिष्टतरलब्धिकत्वादिति । 'ए. वहरोयणराया एमहिड्डिए . जात्र एवइयं च णं पभू वं० जाय थपियकुमार'त्ति धरणप्रकरणामव भूतानन्दाविकुवित्तए । धरणे णं मंते ! नागकुमारिंदे नागकुमाररा- दिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि, तेषु चन्द्रथा केमहिथिए जाव केवतियं च णं पभू विकुच्चि
नामान्येतद्गाथानुसारतो वाच्यानि--" चमरे १ धरणे २
तह चे-गुदेव ३ हरिकंत ४ अग्गिसीहे य ५। पुराणे ६ जलसए', गोयमा ! धरणे णं नागकुमारिंदे नागकुमार- कंते वि य ७, अमिय ८ विलंबे यह घोसे य १०॥१॥" राया एमहिडिए जाव से णं तत्थ चोयालीसाए एते दक्षिणनिकायेन्द्राः । इतरे तु--" बलि १ भूयारंगदे २ थे. भवणावाससयसहस्साणं छएहं सामाणियसाहस्सीणं ता
गुदालि३ हरिसह ४ऽगि ग्गि) माणव५ वसिट्टे ६ । जलप्पमे यत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छएहं अ
७ ऽमियवा-हणे ८ पभंजण महाघोसे १०॥५॥" एतेषां च
भयनसंख्या-"चउतीसा १ चउच्चत्ता २" इत्यादिपूर्वोक्तग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तएहं अ
गापाद्वयादवसेया। सामानिकारमरक्षसंख्या चैयम्--"बियाणं सत्तरहं अणीयाहिवईणं चउत्तीसाए आयरक्ख
उसट्ठी सट्ठी खलु, छच्च सहस्सा उ असुस्थाजाणं । सादेवसाहस्सीणं अन्नेसि च जाव विहरइ । एवतियं च | माणिया उ एए, चउग्गुणा पायरषखा उ ॥१॥" - णं पभू विउवित्तए से जहानामए-जुवति जुवाणे जाव
अमहियस्तु प्रत्येकं धरणादीमा पद । सूत्राभिलापस्तु धर
णसत्रवत्कार्यः, ' वाणमंतरजोसिया वि ' ति व्यस्तरेपभू केवलकप्पं जंबुद्दीव दीपं जाव तिरियं संखेजे दी
द्रा अपि धरणेन्द्रयसपरियाग पायाः, पहेषु च प्रबसमदे बहूहिं नागकुमारीहिं जाव विउविरसंति वा । तिनिकायं दक्षिणोत्तरभेदेन द्वौ हौ इन्द्रो स्याताम् , तद्यसामाणिया तायत्तीसलोगपालगा महिसीभो य तहेव , था-"काले य महाकाले १, सुसषपडिरूव २ पुण्णभहे य । जहा चमरस्स । एवं धरणे णं नामकुमारराया महिड्दिए ।
अमरबहमालिभदे, भीमे य तहा महाभीमे ॥ १॥ किंनरजाव एवतिय जहा चमरे तहा धरणेण वि, णवरं सं
किंपुरिसे खलु, सप्पुरिसे चेव तह महापुरिसे । अइका
यमहाकाये ७, गीयई चेव गीयजसे ८॥२॥" एतेषां खेजे दीवस मुद्दे भाणियव्यं । एवं जाव थणि यकुमारा
ज्योतिषकाणां च त्रायास्त्रशा लोकपालाश्च न सन्तीति ते बाथमंतरा जोइसिया वि, नवरं दाहिणिले सव्वे अग्गि-! नवाच्याः, सामानिकास्तु चतुःसहस्रसंख्याः । एतच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org