________________
(१९०४) - वासग अभिधानराजेन्द्रः।
वासघर वासग-वासक-पुंकवास' शब्दकुत्सायाम् । वासन्तीति वास- तेत्तीसं च सहस्सा. छथ सया जोयणाण चुलसीया। काः । भाषालब्धिसंपन्नेषु द्वीन्द्रियादिषु, श्राचा०१ थु०६ चउरो य कला सकला, महाविदेहस्स विषखंभो ॥४॥ अ०१०।
जोयणसयमुब्बिद्धो, कणगमया सिहरिशुलहिमवंता। वासग्ग-वर्षगत-त्रि० । आर्य वा तथा रूपम् । वर्षलक्षणे रुप्पिमहाहिमपंता, दुसउच्चारुप्पकणगमया ॥५॥ कालपरिणाममाथ्रिते, उस०२०।
वत्सारि जोयणसए. उठिबद्धा निसढनीलबंता य ।
निसहो तवणिजमश्री, वेरुलिश्रो नीलवंतगिरी॥६॥ वासघरय-वासगृहक-न० । शयनगृहे, कल्प० १ अधि० २
उस्सेहचउम्भागो, ओगाहो पायसो नगवराणं । क्षण । शा० । नि० चू०।
चट्टपरिही उ तिगुणो, किंचूणछभायजुतो ति ॥७॥" वासणा-वासना-स्त्री० । अविच्युत्याहिते संस्कारे, श्रा०म०
चतुरनपरिधिस्तु आयामविष्कम्भद्विगुण इति । स्था- २ १०।। (वासना सौगतानां कर्मेति 'कम्म' शब्दे ठा० ३ उ । जम्बूद्वीपे मन्दरस्योत्तरतो दक्षिणतश्च प्रयोतृतीयभागे २५७ पृष्ठे प्रतिक्षिप्तम्।)
वर्षधराः । स्था। वासत्ताण-वर्षत्राण-न० । छत्रे घ० । “वासत्ताणे पणगं,
जंबूर्मदरस्स दाहिणेणं तो वासहरपब्वया पम्पत्ता, तं चिलिमिलिपणगं दुगं च संथारे । दंडाई पणगं पुण, म
जहा-चुल्लाहिमवंते महाहिमवंते निसढे। जंबूमंदरस्स उत्तरेणं लगतिगपायलेहणिया॥॥" वर्षात्राणे पञ्चकम् . तद्यथा-क
तओवासहरपब्धया पसत्ता.तं जहा-सीलवंते रुप्पी सिहरी । म्बलमय सूत्रमयं २ तालपत्रसूची ३ लासपत्रकुटशीर्षक ४ छत्रकं ५ चेति । इमानि च लोकप्रसिद्धप्रमाणानीति । ध० (मू०-१९७४) स्था० ३ ठा० ४ उ०। ३ अधिक।
संग्रहेण षद्बासध (ह)र-वर्षधर--पुं०।वर्धितकरणेन नपुंसकीकृते अन्तः-1 जंबूदीवे छ वासहरपव्वया पम्पत्ता, तं जहा-चुल्लहिमवंते पुरमहलके, दशा०१०। वर्ष-क्षेत्रविशेष धारयते-व्यव- १ महाहिमवंते २ निसढे ३ नीलवंते ४ रुप्पी ५ सिहरी ६। स्थापयते इति । हिमवदादिषु, अनु० । स्था० ।
(सू०-५२२+ ) स्था० ६ ठा० ३ उ०। घर्षधरौ समी
सप्त वर्षधराःदो वासहरपचया पसत्ता। तं जहा-बहुसमउल्ला, अविसे
जंबूदीवे सत्त वासहरपब्बया पलता,तं जहा-चुल्लहिमसमणाणता । अनमन्नणाइवद्वृति पायामविक्खंभुच्चत्तोम्बे-ते महाहिमवंते निसनीलवंते रूपी सिहरी मंदरे। (सू०हसंठाणपरिणाहेणं । तं जहा-चुल्लहिमवंते चेव,सिहरी चे-1
७x) स० ७ सम० । स्था० । व, एवं महाहिमवंते चेव, रुप्पी चेव,एवं णिसढे चेव, णी-1 (खुद्राहिमवदादीनां व्याख्या स्वस्वस्थाने) लबते चेव । (सू०-८०)
एषां धनुःपृष्ठोश्चत्वम्'ज'इत्यादि वर्षे क्षेत्रविशेष धारयतो व्यवस्थापयत इति
महाहिमवंतरुप्पीणं वासहरपब्बयाणं जीवाणं धणुपिटुंसवर्षधरौ।'चुल्ल' त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवा- त्तावन्नं जोयणसहस्साई दोन्नि य तेणउए जोयणसए दस न्, भरतानन्तरः शिखरी पुनर्यत्परमैरवतः, तौ च पूर्वापरतो य एगृणवीसइभाए जोयणस्स परिक्खेवणं ॥ (सू०-५७) लवणसमुद्रावबझवायामतश्च'चउवीससहस्साई, नब यस
"जीवाणं धणुपिट्ठान्त" मण्डले खण्डाकारं क्षेत्र इहएजोयणाण बत्तीसं। चुहिमयंतजीवा, श्रायामण कलद्ध च सूत्रे संवादगाथाम् “सत्तावन्न सहस्सा घणुपिटुंतण्उय ॥१॥ एवं शिखरिणोऽपि । तथा भरतद्विगुणविस्तारौ योजन
दुसय दस कल" ति ॥ स०५७ सम०॥ शतोच्छायौ, पञ्चविंशतियोजनान्यवगाढौ आयतचतुरस्रसं
सव्वे वि णं णिसहनीलवंता वासहरपब्धया चत्तारि स्थानसंस्थिती, परिणाहस्तु तयोः “ पणयालीस सहस्सा,
चत्तारि जोयणसयाई उड्डे उच्चत्तेणं चत्तारि गाउयसयाई सयमेगन्नव य वारस कलाओ। श्रद्धं कलाएँ हिमवं-तपरिरश्रो सिहरिणो चेव" ति ॥१॥ एवमिति यथा हिमवच्छिखरिणी
उबेहेणं परमत्ता । (सू०-१०६४) स० ३०० सम०। 'जंबूदीवे' त्यादिनाऽमिलापेनोलो एवं महाहिमवदादयो:- सम्प्रति वर्षधराणां विस्तारप्रतिपादनार्थमाहपीति । तत्र महाहिमवान् लध्वपेक्षया । स च दक्षिणतः, भरहेरवयप्पभिई, दुगुणादुगुणो उ होइ विवखंभो । रुक्मी चोत्तरतः । एवमेव निषधनीलवन्तौ नवरमेतेषामा
वासा वासहराणं, जावइ वासं विदेहेत्ति ॥१७८ ॥ यामादयो विशेषतः क्षेत्रसमासादवसेयाः ।
भरतैरवतप्रभृतीनाम् , किमुक्तं भवति-जम्बूद्वीपस्य दक्षिणकिञ्चितु तद्राथाभिरेवोच्यते
पार्श्वभरतादीनामुत्तराभिमुखानाम् उत्तरपावं,ऐरवतादीनां "पंचसए छब्बीसे, छच कलावित्थडम्भरहवासं । दक्षिणाभिमुखानां वर्षाणां वर्षधराणां च विष्कम्भं पूर्वस्मात् दससयवायन्नहिया, वारस य कलाश्रो हिमवते ॥१॥ द्विगुणो द्विगुणस्तावदवसेयो यावदुभयेषां वर्षे 'विदेहाई' ति हेमबए पंचऽहिया, इगवीससयानो पंच य कलाश्रो। इयमत्र भावना-भरतैरवतापेक्षया द्विगुणविष्कम्भौ शुलहिमदसऽहियवायालसया, दस य कलाओ महाहिमवे ॥२॥ वशिखरिणी, ताभ्यामपि द्विगुणविष्कम्भौ हैमवतहरण्यवहरियासे इगीसा, चुलसीइसया कला य एक्का य । तौ,ताभ्यामपि द्विगुणविष्कम्भी महाहिमवद् रुक्मिपर्वती,ता मोलससहस्स अट्ट य, पायाला दो कला निसढे ॥३॥ | भ्यामपि हरिवषरम्यकवर्षे द्विगुणविष्कम्भे, ततो निषधनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org