________________
(११०५) बासघर अभिधानराजेन्द्रः।
वासप्याफल लवन्तौ द्विगुणविष्कम्भौ, ताभ्यामपि द्विगुणविष्कम्भं महा- दिनपडिवियणेण वि प्रादह नीससिऊण पडियं नरवाणाविदेहाभिधं वर्षमिति । ज्यो०१० पाहु ।
"माणी पियाविउत्तो,सुई सुयणे सुयतु उ पिसुणो।कन्नापिऊ समयखित्तेणं मंदरवजा एगुणसत्तरि वासा वासधरपन्च- दरिदो,एए चिंताउगहोति॥१॥" मंतिणा भाणियं-देव! किमेएया पामत्ता, तं जहा-पणतीसं वासा तीसं वासहरा चत्तारि
ण निरत्थएण चिंतासमुहमवगाहणेण, करेउ सामी दुहियाए उसुयारा । (सू०-६६४)स०।।
सयंवरमंडवो, मेलिजंतु सयलविजाहरभूगोयरनरसेहरकु
मारा । दंसिज्जंति पत्तेयं पत्तेयं सयलकलाकुसलपरमुत्तमगुवासघरकूड-वर्षधरकूट-पुं० न० वर्षधरपर्तसम्बन्धिनि शिखरे,
णगणवमणापुरमा । एवं कर सामिस्स मणसमीहियं होहि । सम्बे विणं वासहरकूडा पंच पंच जोयणसयाई उ8 एवं ति पडिवजिऊण नरवाणा काराविश्रो चित्तशालिभंजिउच्चत्तेणं होत्था । मूले पंच पंच जोयणसयाई विक्खंभेणं उबसोहियाणगमणिरयणथंभसयसमसिनो पहाणमंचाइमंच
कलियो विचित्तचित्तभिसिनयणाभिरामो फालिहामयसिपएणत्ता।(मू०-१०८) अथैकोनसप्ततिस्थानके किञ्चिलिख्यते-'समय' त्यादि, म
लासयसंबद्धपरमरमणिज्जकुट्टिमतलो सयंवरमंडवो । तोन्दरवज्र्जा-मेरुवर्जाः वर्षाणि च-भरतादिक्षेत्राणि वर्षधर
आहूय उभयसेणिनिवासिणो सयलविज्जाहरकुमारा भूमिपर्वताश्च-हिमवदादयस्तत्सीमाकारिणो वर्षधरपर्वताः समु. गोयरनरवाणो । कयमुचियकरणिज्जं । निरूपियं मयणावदिताः, एकोनसप्ततिः प्रक्षप्ताः, कथं ?, पञ्चसु मेरुषु प्रतिव- लीए सयंवरमंडवे समंगलदिवस , ततो पच्छयदियहे य विद्धानि सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि,तथा प्रतिमेरु विहनेवत्थियसरीरा नाणामणिकणगरयणविहूसियंगी चारुषद् षद् हिमवदादयो वर्षधरात्रिंशत्तथा चत्वार एवैतेषु चामीयरचिंचइयपेरंवहयलालोवमशहाणपरिहियसियसदसप्रकारा इति सर्वसंख्ययैकोनसप्ततिरिति । स०६८ सम०। वसणा पहाणनारिकरयधरियउइंडपुंडरीया सरयम्भगम्भसु. वासघ (ह) रपब्वय-वर्षधरपर्वत-पुं० । खुद्राहिमवदादिषु, ब्भससरलसुकुमालकंचणनिचयचारुचमरोवसोहियउभयपा
सिला पहाणपरियणाणुगम्ममाणा। समागया मयणावली जं० ३ वक्षः । स्था० । (एतद्वक्तव्यता 'वासधर' शब्दे ।)
रंगमंडवे । ततो दक्खिणसुइणा परमविणीपण सयलकलावासध (ह) रसंठिय-वर्षधरसंस्थित-पुं० । हिमवदादिवर्ष-
कलावकुसलेण सव्वनरनाहविनायकुलनायगुणगणावुत्तधरपद्धताकारे, भ०८ श०२ ३०॥
न्तेण रहवल्लाहकंचुइणा पहाणकंचणमयमणिरयणचिंचायलीवासपूजा-वासपूजा-स्त्री० । प्रत्यहं तीर्थकरपूजने, त्रिकाल
लालट्ठिहत्थेण भणिया । जहा सामि ! एस णं गयणवाहपुपूजाकरणे प्रभाते मालादिनिर्माल्यमपास्य सर्वस्नानेन वा- राहियो व्यहगिरिसिहरसंठियउत्तरसेढिसयलविजाहररासपूजा क्रियतेऽन्यथा वेति ? प्रश्नः, अत्रोत्तरम्-प्रभाते पु. यनेयो सिंगारसिरिसेहरो नाम, सूरो चायं कयकोउप्रो। एस रूपमालादिनिर्माल्यमनपास्य श्राद्धा वासपूजां कुर्वन्तो छ- पुण सियमंदिरनयरसामी नररयणचूलो नाम पंडियपयंडचंश्यन्ते, सर्वस्नानकरणेऽप्येकान्तो सातो नास्ति, हस्तपाद- डपासंडखंडखो,एयं पुण पुरोवत्तीण देवदिट्ठीए पसायं करेह प्रक्षालनेन शुद्धयतीति ॥१६७॥ सेन०४ उल्ला० ।
रहनेउरचकपुरवरभुत्तारं अणंगरहं जाणाहि। एवं परिवाडीए वासपूयाफल-वासपूजाफल-न० । तीर्थकरपूजायाः माहा-1 सव्वे वि दंसिया राइणो । एवं तस्स व पुहिं परिपेरिया ते त्म्यप्रदर्शने, दर्श। "अत्थि इहेव भारहे खित्तमझयारम्मि
सुरपुरनिवासिणो सिंहरहराइणो सयलसुहपरंपर व्य पक्खितारहारनीहारवं उज्जलविजाहरनिवासनयरसोहियउभयमे
त्ता कंठम्मि वरमाला । जाश्रो बद्दलकोलाहलो, संजाय महाहलाकलावो अणेगदेवदाणवनरिंदवासभूमी चउहिसे पिभ
विभूईए पाणिग्गहणं, जाओ य परोप्परं दढाणुराओ, उव/रहखत्तमाणदंडो व्व विरायमाणो वेयड्डो नाम नगवरो । तत्थ
जर राइणो समीहियाई मणुयलोयसुहाई। अह अनया सुहं
सदोहामयमझगयाए केणइ पुव्वदुक्कयकम्मपरिणायसेण दाहिणसेढिवरविलग्गमेहलावररयणभूयं देवनयरं व गयण
जाया अइसयदुरभिगंधा नियपरियणस्स नयरलोयस्स वि गणगामिनरनारिनियरोवसोहियं हथिणारं नाम नयरं ।
उब्वेयणिज्जा राहणो अइइट्टा ठाणो तीए पुण कारावित्रो तत्थ दरियारिदप्पविमहणो कोयंडदंडो व्व सरासणनिवासो
महाईए पुण सा उम्मुक्का तत्थ करेह नासाबंधपुव्वयं परितोणीरमझ व अणेगमग्गणोवसेविजमाणपयकमलो सजी
यणो सरीरट्टिइं। खंतियदुरट्टिया चेव रायनिउत्ता नरा। वचावं व सत्तुसंताससंपायगो जियसचू नाम राया। तस्स
मयणावली विपासायसिहरसंठिया विज्जाहरि व्व पम्भ णं रह व्व इट्ठा सम्वलोयाणं सद्दाइ समुद्द व्व आवासो वि.
टूविज्जारहंगधरणि व्व संभावियरयणिसमागमा रायसि सयगामाणं मयणकंदली नाम भज्जा. रई व अणंगस्स, सई
ब्व उल्लूरियसरससरोवरसारतामरसविसरा परमदुहिया व संकदणस्स अइट्ठा राइणो । तौए सह विसयसुहमणुहवं
अच्चंतउब्धिग्गमाणसा सोयसायरमझगया चिन्ताभरतस्स अणेगमणोरहसयसमायरिसियासयलसुहोदयसमप्पि
निभरा जाणुवरिउक्खियकरयलविणिहितवामकवोला वियवसंतो सुहसमुप्पायगा जाया मयणावली नाम कन्नगा। का
चिंतयंती नियकम्मपरिणइकडयविवागं चिट्ठइ । अहरावियं च पुतजम्मेव अणेगविप्पोसयसयलकलाकलायकुस- याए रयणीए पढमजामे समागयं सुयजुवाण मिहुला प्रत्ता य सयलजणनयणाभिरामं जोव्वर्ण । जाओ य चिंता- गयं ठियं पच्चासनगवक्खंतरे। कहतरे य भणिो निवरोराया।जओ"जाया जणयइ दुहिय,वरकालेजोब्वणे य पी- यसुईए , सामि ! कहेह किंचि कहाणयं । न जाह निविमायं । दुहिया दुहसयहेऊ,सया वि नामेण वि कहे ॥१॥"तो रणोवगयाणं रयणी, सुरण भणिय-पिए ! चरियं कपियं वा चिंतासागरमवगाहमाणमवलोइऊण रायाणं भणिय मइसा- कहेमि । सुईए भणियं-लोयणाणदणानि सुयाई चेव तुम्ह गरमंतिणा-सचितो व्व लक्खिज्जा सामीप्यमायणिऊण अ- पाए पसायतु । अणेमहा समइविगप्पियाई कप्पियाई च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org