________________
वासंतियामंडव अभिधानराजेन्द्रः।
घामक्खेव वासंतियामंडव-त्रासन्तिकामण्डप-पुं० । वासन्तिकालताम | इससउईणअम् , अउम् अम्बो खईआसवलईणये मण्डपे, जी०४ प्रतिः।
अम् , अउम् अम्ओ सोसहिलईणअम् , अउम् बासकोडि-वर्षकोटि-स्त्री०।शतलतभिर्वगुणिते संख्याभेदे,
अम्ो अईणसम्ममाणसलद्भुईअम् , अउम् स्था०२ ठा०४ उ०।
यामम्मो भगवत्रो अरहो महइ महावीरवद्धमाणधम्मबासकोडाकोडि-वर्षकोटिकोटि-स्त्री० । वर्षकोटिभिर्गुणिता. याँ वर्षकोटी, शा.१ श्रु०६०। ।
तित्थंकरस्स, अउम् णमो सम्बधम्मतित्थंकराणं, अउम् बासक्खेव-वासक्षेप-पुं० । गन्धचूर्णस्य शिरसि क्षेपे, महा० ।
णम् ओ सबसिद्धाणं अउम् णम् ओ सबसाहूणं अउम् वासक्षेपमन्त्रः
णमो भगवतो महणाणस्स, अउम् णमो भगवओ एताहे गोयमा ! इमाए चव विजाए महिमंतियानो सत्त | सुयाणस्स, अउम् णमो भगवनो श्रोहण्माणस्स गंधमुट्ठीयो तस्सुसमंगे "नित्थारगपारगो भवेजासि"| अउम् णमो भगवतो,मणपजवणाणस्स अउम् णमो त्ति उच्चारमाणेणं गुरुणा घेत्तवाओ।
भगवओ केवलणाणस्स, अउम् णम्मो भगवतीए सुयद्अंउम् णम्ओ भगवो अरहो मइज्झउ म्ए भगवती | एवयाए, सिज्मउ मे एय् आहिवा विजा, अउम् णम्ओ महावि ज्जा , ईर् ए ईर् ए मह आवई र ए वद्धम् | भगवोणम्ओ अम् , अउम् णनम्नो णम्भओ ओ ओ प्राणवहर ए जय अंत् ए, अपर आजहए, स्त् श्राह्मा ।
अभिवत्तीसलक्खणं सम्मदंसणं, अउम् णमओ अट्ठाउपचारो चउत्थभत्तेणं साहिजइ, एयाए विजाए सव्वगमो रस्असईलअंगसहस्साहिट्ठियस्स, एईस् अम गएहइ, नित्थारगपारगो होइ,उवट्ठावणाए वा,गणिस्स अणुबाएवा इआण-ईसन ण्इसयसन गत्तण सरम ससत्त वारा परिजवेयन्वा नित्थारगपारगो होइ । उत्तिमट्ठ
व्वदुक्खणिम्महणपरमणिबुइकरस्स णं पवयणस्स । पडिवने वा अमिमंतिजइ पाराहगो भवइ, विग्यविणाय
एसा विजा सिद्धतिएहिं अक्सरेहिं लिहिया । गा उवसमंति, सूरो संगामे पविसंतो अपराजिमो भवइ ,
एसा य सिद्धतिया लिवी, अमुणियसमयसम्भाकप्पसम्मतिए मंगलवहणी खमवहणी हवइ । तहा साहू
वाणं सुयधरेहिं ण परमवेयधा, तह य कुसीलाणं च समणोबासगसद्धिगा सेसा सेसा सतसाहम्मियजणं च-|
॥ ४६॥ इमाए पवरविजाए सबहाउ अताणगं । अहिउब्विहेसं पि समयसंघेणं नित्थारगपारगो भवेजा । ध
मंतेऊण सो विजा,खंतोदंतो जिइंदिरो॥५०॥महा०५१० मोसि पुनोसि सलक्खणो सि तुमं ति उच्चारेमाणेणं गं- तथा-श्रीवीरजन्मनि गुलपयेटिकादिभोजनं लात्वा55धमुट्ठीमो घेत्तव्याभो । तमो जगगुरूणं जिणिंदाणं पूय
गच्छन्ति तदुपरि यतीनां वासक्षेपः कृतः शुद्धथति न वा
इति ? प्रश्नः , अत्रोत्तरम्-श्रीवीरजन्मनि गुलपपेटिकागा दसाम्रो गंधवामिलाणसियमल्लदामं गहाय सहत्थे
दिभोज्योपरि सुविहितानां वासक्षेपपरम्परा नास्तीति । योभयखंधे समारोवयमाणेणं गुरुणा णीसंदेहमेवं भाणि- १३० ॥ सेन० ३ उल्ला० । तथा–प्रतिष्ठाधिकारे साधूनां यव्वं । जहा भो भो जम्मंतरसंचियगुरुगुरुपुत्रपम्भारसुल- वासक्षेपाक्षराणि क सन्ति ?, यदि च सन्ति तदा प्रतिद्वसुविढत्त सुसहलमणुयजम्म देवाणुप्पिया! खइयं च
ठावत्प्रतिदिनं ते वासक्षेपपूजां कथं न कुर्वन्ति?, इति प्रश्नः,
अत्रोत्तरम्-पञ्चचत्वारिंशदागमानां मध्ये आवश्यकवृहद. परयगइदारं तुझं ति प्रबंधगो य अयसअकित्तीनीय
ती गणधरपदप्रतिष्ठाधिकारे साधूनां घासलेपाक्षराणि गोत्तकम्मविसेसाणं, तुमं ति भवंतरगयस्सघि उण दुखहो सन्ति , प्रतिदिनं वासक्षेपपूजाक्षराणि तु साधूनां कुत्रापि तुम्भ पंच नमोक्कारो भाविजम्मंतरेसु, पंचनमक्कारपभा-| न सन्तीति तद्विधानं कुतस्त्यमिति ॥२४७॥ सेन० ३उल्ला० । वनो य जत्थ जत्थोववओजा तत्थ तत्थुत्तमा जाई, उत्तम
मुरेणं णमो खीरासबलखीणं, ॐणमो सम्बोसहिलढाणं ॐ यमो च कुलरूवारोग्गसंपयं ति एयं ते निच्छइयो भवेजा।।
मक्खीणमहालबीणं णमो भगवत्रो मरहमो मार महावीरबदमा(महा०३०)
णधम्मतित्थंकरस्स णमो सम्बधम्मतित्थयराणं, ॐ णमो सम्बसिवाणं *मैउम् मम्भो क्उठ्मउईण्मम् ,अउम् मम्मो ॐ णमो सम्बसाहूणं ,ॐ यमो भगवतो मानायस * णमो मपभय माण्उम्भाईणमम् , अउम् मम्मो स्वम्भ- |
गवभो सुयनाणस ॐ एमो भगवभो भोहिनाणस्स ॐ णमो भग
वो मणपजवनाबस्स यमो भगवो केवलनाणस्स ॐ यमो -*णमो मरहमो भगवो महा महावीरवडमाणसामिस्स सिम्झउ मे भगवतीए सुपदेवयाए तिमउ मे एयादिवा विजा, णमो भगवमो ॐ भग; महा महाविजा बीरे बारे महावीरे जयवीरे सणवारे बद्ध- णमोव (ॐ यमो पं) भाउअभिवतासलक्ख सम्मदंसणं ॐ समो माणवीरे जए विजए जयंते अपराजिए भणीहए (ॐही स्वाहा)।
अट्ठारससलिंगसहस्साहिट्ठियस्स णीसम गेण्हा खियाणणीसल णिसयसल्ल २-रट्टिीवशाए इत्यपि पाठः।
गतेणं सरणसम्बदुक्खपिम्महणपरमनिम्बुडकरस्स यं पश्यणस्स-परम.३-ॐ बमो कुट्टनुरीयं खमो पयाणुसारीणं यमो संभिन्न-[ पवितुत्तमस्सेति ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org