________________
(१९०२) वास अभिधानराजेन्द्रः।
वासंतियामउल हरिखासए ५ रम्मगवासे ६ महाविदेहे ७।०६ वक्षः।। भागे भरतमाहिमवतस्तस्यैवोत्तरे भागे ऐरवतं शिखरिणः जम्बूद्वीपे सप्त वर्षाणि 'जंबूदीव' शब्दे चतुर्थभागे १३७२/
परत इति एवमिति-भरतैरवतवत् एतेनाभिलापेन " जंबु
हीवे दीवे मन्दरसे" त्यादिना उच्चारणेनापरं सूत्रद्वयं वाच्यपृष्ठ प्रतिपादितानि।)
म्, तयोश्वायं विशेषः। 'हेमवए चे' त्यादि,तत्र हैमवतं दक्षिधातकीखण्डे सप्त वर्षाणि
णतः हिमवन्महाहिमवतोर्मध्ये हैरण्यवतमुत्तरतः रुक्मिधायइखंडदीवपुरच्छिमद्धे णं सत्त वासा पसत्ता,तं जहा- शिखरिणोरन्तः हरिवर्ष दक्षिणतो महाहिमवनिषधयोरभरहे. जाव महाविदेहे । (मु०-५५५+) स्था०७ठा०३उ०।।
तः रम्यकवर्षश्चोत्तरतो नीलरुक्मिणोरन्तरिति । स्था० २ क्षेत्रप्रकरणमाह
ठा०३ उ० । पुष्करवरद्वीपे द्वितीये वर्षे, स्था०२ ठा० ३ उ० ।
( पुक्खरवरदीव ' शब्दे पश्चमभागे ६६६ पृष्ठे गता जंबुद्दीवे दीवे मंदरस्स पचयस्स उत्तरदाहिणेणं दो वासा एतद्वक्तव्यता।) परमता, तं जहा-बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं वर्ष-पुं० । वृष्टी, विशे० । नि० चू० । स्था० । वर्षोऽस्पतरो वृ. वाइबटुंति आयामविक्खभसंठाणपरिणाहेणं, तं जहा-भरहे ष्टिस्तु महतीति तयो दः । भ० ३ श. ७ उ० । जलसमूहे, चेव एरवए चेव एवमेएणं अहिलावणं नेयव्यं, हेमवए चेव
ज्ञा०१ श्रु०१०। आचा०।ध०। मेघे, भ०१६ श०८ उ०। हेरनवते चव हरिवासे चेव रम्मयवासे चेव । (मू०-८६४)
पुरुषो वर्षों वर्षति ।
| पुरिसे णं भंते ! वासं वासति नो वासतीति ?, हत्थं वा सुगम चैतत् , नवरमिह जम्बूद्वीपप्रकरणं परिपूर्ण
पायं वा बाहुं वा ऊरं वा प्राउट्टावेमाणे वा पसारेमाणे चन्द्रमण्डलाकारं जम्बूद्वीप तन्मध्ये मेरुम् उत्तरदक्षिणतः क्रमेण वर्षाणि च स्थापयित्वा, तद्यथा-"भरहं हेमवयं ति य,
वा कइ किरिए ?, गोयमा ! जाव च णं से पुरिसे वास हरिवास ति य महाविदेहं ति । रम्मय एरनवयं, एरवयं वासइ वासं णो वासतीति हत्थं वा जाव ऊरुं वा भाउचेव वासाई' ति । तथा वर्षान्तरेषु वर्षधरपीतान् हावेति वा पसारेति वा ताव च णं से पुरिसे काइयाए. कल्पयित्वा , तद्यथा-"हिमवंत १ महाहिमवंत-२, पब
जाव पंचहि किरियाहिं पुढे । (सू०-५८५) या निसढनीलवंता य४। रूपो ५ सिहरी ६ एए या
'पुरिसण' मित्यादि वासं वासह' वर्षों-मेघो वर्षति नो सहरगिरी मुणेयव्व" ति ॥ १ ॥ सर्वमेवं बोद्धव्यमिति ।
वा वर्षों वर्षतीति झापनार्थमिति शेषः । प्रचक्षुरालोके हि मन्दरस्य मेरोरुतरा च दक्षिणा च उत्तरदक्षिणे तयोरुतरदक्षिणयोरिति । वाक्ये उत्तरदक्षिणेनेति स्याद् एनप्रत्य
वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यत इति कृत्वा हस्तायविधानादिति, द्वे वर्षे-क्षेत्रे प्रशप्ते जिनैः। समतुल्यशब्दः
दिकमाकुण्टयेद्वा, प्रसारयेद्वाऽऽदित एवेति ॥ भ०१६ श०८ सहशार्थः । अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः अवि
उ०। प्रावृदकाले, सूत्र. १ श्रु०४ अ०२ उ० । प्रव० । द्वादशेष-विशेषलक्षणे नग-नगर-नद्यादिकृतविशेषरहिते अ
शमासात्मके कालभेदे, दर्श०५ तत्व । नानात्वे अवसप्पिण्यादिकृतायुरादिभावभेदवर्जिते। किमु
व्यास-पुं० । विस्तरे, रत्ना०७परि०। स्था० । कृष्णद्वैपापने, कं भवतीत्याह-अन्योन्यं-परस्परनातिवर्तेते, इतरेतरं न आव०२०। द्वीन्द्रियजीवभेदे, प्रज्ञा० १ पद । जी० । लड़येते इत्यर्थः । कैरिल्याह-पायामेन-दैर्येण विष्कम्भेन- वास-पुं० । समवस्थाने, सूत्र. १ श्रु० ७१० । अधिष्टाने, पृथुत्वेन संस्थानेन-आरोपितज्याधनुराकारेण परिणाहेन-प
स्था०५ दा० २ उ०। " तत्थ न कप्पइ वासो, आहारा रिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति। अथवा-बहुस- जत्थ नाथि पंच इमे । राया वेज्जो धणिय,न वेड्या रूवजमतुल्ये आयामतः । तथाहि-भरतपर्यन्तश्रेणीयम्, "चोइस य क्खा य ॥१॥" व्य० १ उ० । “सुचिरतरमुषित्वा बान्धवै. सहस्साई, सया िचत्तारि एगसयराइं । भरहद्धत्तरजीवा, छ- विप्रयोगः, सुचिरमपि हि त्वा नास्ति भोगेषु तृप्तिः । चकला ऊणिया किंचि"॥१॥ कला च योजनस्यैकोनविंश- सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो तितमोभाग इति२४४७१।ऐरवतेऽप्येवम् । तथा अविशेषो धर्म एकः सहायः॥१॥"सुगन्धिसारद्रव्यनिष्पन्ने कृत्रिपाविष्कम्भतस्तथाहि-"पंचसए छब्बीसे,छञ्च कलावित्थर्ड भर- कृत्रिमभेदभिन्ने गन्धे, दर्श० १ तत्त्व । सुगन्धद्रव्यनिष्पन्ने हवासंति, ५२६ अयमेव चैरवतस्यापीति, अनानात्वे सं.
शुष्कपेपिष्टे गन्धे,
पिंध० पौषधिकः पट्टपट्टिकालिखि. स्थानतः अन्योन्यनातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुः
तप्रतिमां वासेन पूजयति न वा ?, इति प्रश्नः, अत्रोत्तरम्पृष्ठयोर्यत्प्रमाणं तत्र ज्याप्रमाणमुक्तम्.धनुःपृष्ठप्रमाणं त्विदम्
पौषधिकः कारणं विना पट्टादिकं न पूजयतीति शेयमिति "चोइस य सहस्साई, पंचेव सयाई अट्टवीसाई। एगारस य
॥३४१ ॥ सेन० ३ उल्ला। कलाश्रो, धणुपुटुं उत्तरद्धस्स"। यथा भरतस्यैरवतस्यापि
वासम-न० । वस्ने, “चेले वास वसणं च अंसुअंभम्बरं तथैवेति १४५२८ । एकार्थिकानि चैतानि पदानि, भृशार्थस्वाचन पुनरुक्ततेति। उक्तश्च-"अनुवादादरवीप्सा-भृशार्थ
वत्थं।" पाह० ना०६६ गाथा। विनियोगहेत्वसूयासु। ईषत्संभ्रमविस्मय-गणनास्मरणे न
| वासंतिया-वासन्तिका-स्त्रा० । पुष्पप्रधाने वृक्षविशेषे, जं.१ पुनरुक्तमिति ॥" तद्यथा-भरहे चेवेत्यादि । 'उत्तरदा- वक्षः । प्रश्न । प्राचा० । झा० । प्रशा० । प्रा० मा १० । हिणणं' ति एतस्य पाठस्य यथासंख्यन्यायाना- वासंतियामउल-वासंतिकामुकुल-न० । वासन्तिकाकोरके, भयणात् यथा सत्यन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे. प्रश्न १ आश्र द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org