________________
पालुयप्पमा
(१९०१)
अभिधानराजेन्द्रः। गाहित्ता हेर्यु एगं जोयणसहस्सं वजित्ता, मझे छन्वीसु- स्था० ३ ठा०४ उ० । प्राचा० । विजातीयेभ्यः सर्वथा व्यजरे जोयणसयसहस्ते । एत्थणं वालुयप्पभा पुढविनेरइया
वच्छेदे, स्या।
वावम्फ-०-धी०। श्रमकरणे, 'श्रमे वावम्फः ' ६॥ णं पसरस निरयावाससयसहस्सा भवन्तीति मक्खायं ।
श्रमविषयस्य कृषो 'वावम्फ' इत्यादेशो भवतीति थाजी० ३ प्रति० १ उ०।
चम्फादेशः । वावम्फइ । थमं करोति । प्रा०४ पाद । पाव-चाव-श्रव्य० । वाशब्दार्थे, आ० म०१ अ०। 'वावि
चावरणसाला-व्यावरणशाला-स्त्री०। यत्राग्निकुण्डं स्वयंवर. त्ति' वा निवाओ वासहत्था। वाव इत्यय शब्दा निपातः, स हेतोर्नित्यमेव ज्वलति । एवंभूतायां शालायाम् , ०२ उ० । च वाशब्दार्थः-'अशरीरं वाव सन्तं प्रियाप्रिये न स्पृश-1 (विशेषोऽत्र 'वसहि' शब्दे ६५४ गतम् ।) तः। विशे०। वावग-व्यापक-त्रि० । व्याप्तिकर्तरि, तत्सत्त्वेऽवश्यं वर्तमान | वावहारिय-व्यावहारिक-पुं० । व्यवहारनिष्पन्ने, स. ६५
आधारभेदे, यथा-तिलेषु विद्यते तैलम् । श्रा०म०१०। सम०। चावविय-व्यावर्तित-त्रि० । पुखीकृते, ध०२ अधि०। । | वावादिय-व्यापादित-त्रि० । मारिते, स्था० ४ ठा० ३ उ० । बावड-व्यापृत-त्रि० । “प्रत्यादौ डः"१२०६॥ इति तस्य | वावाय-व्यापाद-पुं० । परपीडायाम् , द्वा०८ द्वा०। डः । प्रा० । व्यापारिते, संघा०१ अधि० १ प्रस्ता०नि० वावार-व्यापार-पुं० । करणे,प्रा०म०१अाश्राव० । श्रा००। चू० प्रा०म० । व्यापारयुक्ने वहमानके, वृ० ३ उ० । वावारिय-व्यापारित-त्रि० । नियुक्ने, उत्त०८ अ० । व्याकृत-त्रि० । स्पष्टे, प्रकटार्थे, दश०७०।
वाविद्ध-व्याविद्ध-त्रि० । विपर्यस्तरत्नमालागतरत्न इव विव्यापद्-स्त्री० । उपद्रवे, व्य०१ उ०।
पर्यस्ते, पा० म०१०। निरुद्धे, 'वावि (दि सोया' गर्भ बावडया-देशी० । अक्षणिकायाम् , ' वावडया अक्वणिमा'! न धरति व्यादिग्धं व्याविद्धं वा वातादिव्याप्तं विद्यमानमप्युपाइ० ना० १६१ गाथा।
पहतशक्तिक श्रोत उक्तरूपं यस्याः सा व्यादिग्धश्रोता व्यावावण-व्यापन-त्रि० । विनष्टे, प्रशा० १ पद । प्रश्न । वि- विद्धश्रोता वा गर्भ न धरति । स्था० ५ ठा०२ उ०1 शरारुभूते, प्रश्न०५ संव० द्वार । प्रज्ञा० । शकुनिशृगा
श्रा०म०। लादिभक्षणाद्वीभत्सतां गते, शा०१ श्रु०१२ अ०।
वाविय-व्यापृत-त्रि० । विविक्ते, विशे० । स्था। वावरमदंसण-व्यापनदर्शन-पुं० । व्यापनं विनष्टं दर्शनं ये- वाविया-वाविता-स्त्री० । सकृद्धान्यवपनवत्याम् , स्था० ४ पान्ते व्यापनदर्शनाः । निवादिषु, शा०१ श्रु०१२ अाध०। ठा०४ उ? वावस्मसोया-व्यापनश्रोतस-स्त्री० । व्याप-विनष्ट रोगतः वावी-बापी-स्त्री०। चतुरस्राकारे जलाशयविशेषे, स्था० ४ श्रोतो-गर्भाशयच्छिद्रलक्षण यस्याः सा तथा । नष्टगर्भाश
ठा०३ उ०। अनु०। झा० । श्री० । भ० । ति० चूछ । यच्छिद्दे, स्था०५०२.उ०।
प्रशा। जी जं०रा०। प्रशा० । पुष्करावर्ते जलाशयबावत्त-व्यावृत्त-त्रि० । शुभव्यापारवति, स्था०५ ठा०१ उ०
विशेष, प्रश्न०१आश्र० द्वार। (वापीनां वर्णकः 'पुक्खरिणी'
शब्दे पश्चमभागे ६६६ पृष्ठे उक्तः ।) वावत्ति-व्यापत्ति-स्त्री० । ब्यावर्तनं व्यावृत्तिःकुतोऽपि हिसाद्ययद्यानिवृत्ती, स्था।
वास-वर्ष-न०। वत्मसंवत्सरसंबदित्यादिपर्यायाः। हैमा लुप्ततिविहा वायत्ती परमत्ता, तं जहा-जाणू अजाणू विति
य र-ब श ष सांश-प-सा दीर्घः' ॥६॥ इति रलोपे दी।
प्रा०। भरतादिक्षेत्रे, स्था०२ ठा०४ उ०। गिच्छा । एवमझोववजणा परियावज्जणा । (सू०२१८) 'तिविहेत्यादि' ब्यावर्त्तनं-व्यावृत्तिः । कुतोऽपि हिंसा-|
वर्षाणि पाहचवद्यानिवृत्तिरित्यर्थः, सा च झस्य हिंसादेर्हेतुस्वरूप
जंबूमंदरस्स पव्ययस्स दाहिणेणं तश्री वासा पत्रता, फलविदुषो शानपूर्षिका व्यावृत्तिः सा तदभेदात् 'जा
तंजहा-भरहे हेमवए हरिवासे । जंबूमंदरस्स उत्तरेणं तो 'तिगदिता । या त्वज्ञस्याज्ञानात् सा'अजाणू' इत्यभिहि
वासा पएणचा, तंजहा-रम्मगवासे हेरन्नवए एरवए । ता। या तु विचिकित्सातः-संशयात् सा निमित्तनिमित्तिनोर
स्था० २ ठा० ४ उ०। भेदाद्विचिकित्सेत्यभिहिता । व्यावृत्तिरित्यनेनानन्तरं चारिप्रमुक्तं तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति, तयोरधुना
(धातकीखण्डे द्वौ वर्षों 'धायइसंडदीर्व' शब्दे चतुर्थभागे भेदानतिदेशत आह-एवमित्यादि सूत्रे । एवमिति व्यावृ
२७४३ पृष्ठादारभ्य व्याख्यातो।) त्तिरिव त्रिधा " अज्झोपवजण ति” अध्युपपादनं क- ___ जंबूदीवे दीवे छ वासा परमत्ता, तंजहा--भरहे एरवए हेचिदिन्द्रियार्थे अभ्युपपत्तिरभिष्यत इत्यर्थः । तत्र जानतो विषयजन्यमनर्थ यातबाध्युपपत्तिः सा 'जाणू। या त्वजानतः
मवए हेरमवए हरिवासे रम्मगवासे । (सू० ५२२ x ) सा' अजाणू'। या तु संशयवतः सा विचिकित्सति । 'परि
स्था०६ ठा० ३ उ०। यावजण त्ति' पर्यापादनं पर्यापत्तिरासेवेति यावत .साऽप्ये- जंबूदीव णं भेत! दीवे कति वासा परमत्ता, गोयमा! बमेवेति । 'जाण त्ति 'शः स च शानात्स्यादित्युतम ।। सच वासा पमत्ता,तंजहा-भरहे१ एरवएरहेमवए ३हेरमवए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org