________________
अभिधानराजेन्द्रः।
बालुयप्पभा बारिजय-देशी-न । विवाहे, 'बारिजयं विवाहो'। पाइ भ०१.श०१ उ० । स्था। विशे वरुणदेवत्यार्या पश्चिम मा० १५४ गाथा।
दिशि, प्रा०म०१०। उत्तररुचकपर्वतस्य रत्नसायकवारिधाराचारण-वारिधाराचारण-पुं० । प्रावृषेण्यादिजल
उवास्तव्यायां विकुमार्याम्, प्रा००१०मा००।
मा०म० स्थानवमतीर्थकरप्रवर्तिभ्याम्,ति०। प्रव०। धाराविनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण या
तथा कायोत्सर्गस्थितो निष्पवमानसुरेष बुबुडाशयमव्यति चारणभेदे, ग०२ अधिक।
करवं करोतीति वारुणीदोषः । वारुणीमत्तस्येव पूर्णमापारिप्पवेसण-वारिप्रवेशन-माजले प्रक्षेपे, प्रम१माभ.
नस्य स्थानं वारुणीदोष इत्यम्ये । प्रव. ५द्वार । व्यस्य द्वार।
वीरगणधरस्य मातरि, मा००१ १० प्रा०म० । मदिपारिभहम-वारिभद्रक-पुं०। अभक्षे, शैषलाशिनि, नित्यं
रायाम् , उत्त०३४ मा स्था०। “कायंवरी पसमा हाला स्नानपानादिधावमाभिरते वा। सूत्र०१ श्रु०७० भाग तह वारुणी महरा।" पाइ० ना०६४ गाथा । बतविशेष, सूत्र०१७०७५०।
वारुणोद-चारुणोद-पुं० । वारुणी-सुरा, तया समानं वाहबारिय-चारित-त्रिका अहिताभिवारिते, पा० । धामा।
णम् । वारुणमुदकं यस्मिन्स वारुणोदकः । लवणादिगणनया म०नि०यू०।
चतुर्थे समुद्रे, स्था०४ ठा०४ उ०। रा०1('वरुणोद' शब्दे वारयित्वा-अश्या प्रतिषिध्येत्यर्थे, सूत्र.१७०६०।
अस्मिनेष भागे पृष्ठे चक्रव्यतोका।) बारिवसह-वारिकृषभ-पुं०। बहने, आव०५०। वारेऊण-वारयित्वा-प्रव्य० । प्रतिषिध्येत्य), " बारेउसन वारिसिय-वार्षिक-न। वर्षोंडवे, भाव०५०।१०। अथ | कप्पा, जिणाण थेराण उ गिहीणं" नि००० १७०। वार्षिककस्यानि-यथा संघाचनादीनि बाविधानि यतः वाल-व्याल-पुं० । दुष्टस, ०१ उ०३ प्रक० । श्वापदभुभादविधायेकावशद्वारः प्रतिपादितानि । गायोत्तराचम्- जके, शा०१७० १० । आव०। व्यापा०म० भ०। "परवरिसं संपवण १,साहम्मिश्रभत्तिर जत्ततिगं३॥१॥जि- तं० । दुएगजे,व्यालाः सर्पा दुष्टगजाधोच्यन्ते । विशेा मौन एगिहलवणं । जिणधण-बुही ५ महपूय ६ धम्मजागरिया मा० क०। जी । भ०। राज । व्य० । कल्प। ७। सुभपूमा ८ उज्जव, तह तिस्थपहावणा सोही
वाल-पुं०ीकेशे 'केसा बिहुरा सिरोरुहा वाला'पार ॥२॥"०२ अधि।
ना० १०६ गाथा। बारिसेब-वारिपेण-पुंज वसुदेवस्य धारिएयां जाते पुत्रे, (स पारिएनेमेरम्तिके प्रवज्य षोडश वर्षाणि श्रामण्यं परिपा
| बाल-बालक-पुं०। अर्भके, 'हिरिबेरो वालमो' पार स्य शत्रुखये सिद्ध इति अन्तकृशानां चतुर्थे वर्गे पश्चमे -
मा० २१५ गाथा। ध्ययमे सचितम्।) अन्त०। श्रेणिकस्य धारिएयां जाते पुत्र, वालग्गाह (स
| वालग्गाहि (ए)-व्यालमाहिन-पुं० । सर्पग्रहणशीले, मा. (सबबीरस्वामीनोऽन्तिके प्रमज्य पशवर्षाणि भामण्यं प-| ०४०। रिपास्य मृत्वा सर्वार्थसिद्ध उपपच महाविदेहे सेत्स्यतीति वालवि (ग) व्यासपिन्-पु.। म्यालान्-भुजान पाम्तीअनुत्तरोपपातिके प्रथमे वर्गे पश्चमे अध्ययने सच्चितम् ।)| ति ब्यालपास्ते विद्यन्ते येषान्ते ज्यालपिनः । सर्पवधम्माभणु । भरतक्षेत्रजवीरजिनसमकालिके परबतजे चतुर्विशे चुपजीविषु, प्रश्न०२ भाद्वार। तीर्थकरे, ति०।
वालसतसंकणिज्ज-व्यालशभरनीय-त्रि० । भुजगादिसोला-वारिशेखा-सी। देवकुरुपु विद्युत्प्रभवक्षस्कारप- यो Twoतस्य कनकटवास्तव्यायां विकुमार्याम् , स्था० ठा०३ बालहि-चालधि-पुं० लागले, 'संगूलं वालही छिप्पं' पाह उ०मधोलोकवास्तव्यायां दिक्कुमार्याम् , स्वा०८ ठा०३| उ० कर्बलोकवासिन्यां दिक्कुमार्याम्, प्रा००१०।।
वालाइरक्खा-व्यालादिरचा-खी० । श्वापदभुजगादिभ्यो गजं.। तिमा० चू०। जम्यूमन्दरस्योत्तरेरकावतीनदीस
जादिभ्यश्च व्यापायमानस्य त्राण, पश्चा०२ वि०। जतायां महानद्याम् , स्था०५ ठा० । उ०शास्वतजिनप्रतिमायाम् , रा०ाती।
वालिभय-वालितक-त्रि० । भविष्यति काले, 'पालिभयंपवारिहि-वारिधि-पुं० । समुद्रे, अ० २६ अष्ट।
रित्तियं । पारना०२६५ गाथा। बारी-बारी-स्त्री०। गजबन्धिम्याम्, "बारी करिधरण्टाणं, वालुक-पालुङ्क-नवालुके, 'सीलुई चिम्भिरंच वालंक।
पाइ०मा०९७२ गाथा। पाइ०मा० २६७ गाथा। पारुण-वारुण-पुं० । वरुणदेवखामिके अस्त्रादौ, सत्र वालुयप्पमा-वालुकाप्रमा-स्त्री०। हतीयपृथिव्याम्-जी। शु०८ मामा नक्षत्रस्वामिनि, अनु। महोरात्रस्य पञ्च
बालुयप्पभाए णं भंते ! पुढवीए अट्ठावीसुत्तरजोयणसदशे मुहूर्ते, ज०७ वक्ष०ा ज्यो। कल्प० ।चं०प्र०। । यसहस्सबाहवाए उवरि केवइयं भोगाहित्ता, हेद्वा केवइयं पारुशिप्पभ-वारुणीप्रम-पुं० । वरुणोदसमुद्रदेचे, स्था० ४] वजित्ता, मज्झे केवइए, केवइया निरयावाससयसहस्सा ठा०४ उ० । सू०प्र०।
परमत्ता, गोयमा वालुयप्पभाए पुढवीए अट्ठावीसुत्तरजोबारुणी-वारुणी-स्त्री० । वरुणो देवता यस्याः सा वारुणी। यणसयसहस्सबाहनाए उवरिं एगं जोयणसहस्सं मो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org