________________
(१० ) वायायण अभिधानराजेन्द्रः।
बारिजमाण वायायण-वातायन-पुं०। गवाक्षे, 'वायायणो गवक्खो' रोराया प्रागो, सो तं विसभावियं जाणिऊण घोसावेश पाइ ना०११६ गाथा।
खंधावारे-जो एयाणि भक्खभोज्जाणि तलागाईसु य मिवायाल-वाचाल-त्रि० । वाचाले, “वाउल्लो जंबुल्लो मुहुलो हाणि पाणियाणि एएसु य रुक्खेसु पुष्फफलाणि मिट्ठाणि बहुजंपिरो य वायालो" पाइ० ना० ६६ गाथा।
उवभुंजा सो मर । जाणि एयाणि खारकडयाणि दुणा
पाणियाणि उव जेह जे तं घोसणं सुणित्ता विरया ते वार-चार-न०।दिने, आदित्यादिवारे, “तिथिर्वारं च नक्षत्रं |
जीविया इयरे मता , एसा दबधारणा । भावधारणाए योगः करषमेव च । पञ्चाङ्गम्"।द०प०। पङ्कप्रभायां नरक- दिटुंतस्स उवणश्रो-एवमेव रायत्थाणीपहिं तित्थगरेहि पृथिव्यामभिकान्तनरके, स्था०६ ठा० ३ उ०।
विसनपाणसरिसा विसय त्ति काऊण वारिया । तेसु जे पवारग-वारक-पुं०लघुघटरूपे,प्रा०म०१प्रागडुके,उपा०७०
सत्ता ते बहुणि जम्मणमरणाणि पाविहिंति, इयरे संसा
राओ उत्तरंति"॥४॥ आव०४०। अकृत्यप्रतिसेवक्रमे,व्य०१०। परिपाट्याम् , नि००१ उ०"अज्जाण वार
नां कुर्वतां प्रतिषेधने, वृ०१ उ०२ प्रक०। ओ पुण, मज्झिमओ होह अहरित्ता" प्रार्याणामप्येवमेवान्तरं तासां जनमध्य एवोपाश्रयस्यानुशातत्वात् , ससागारिके वारदत्त-वारदत्त-पुं०।राजगृहे नगरे स्वनामख्याते राशि, (स वसन्तीनां प्रश्रवणव्युत्सर्जनानन्तरमुदकस्पर्शनार्थवारकोम- च वीरान्तिके प्रव्रज्य द्वादश वर्षाणि संयम परिपाल्य विपुले ध्यमोपधावतिरिक्को भवति । वृ०३ उ०। अनु० प्रा० क०। | पर्वते सिद्ध इति, षष्ठे वर्ग नवमेऽध्ययने सूचितम् ।) अन्त० । (णिग्गथी' शब्दे चतुर्थभागे २०४६ पृष्ठे उक्तं तासां वारकग्रहणम् ।) नपुं० । गुप्तिगृहे, व्य०४ उ०। त्रि०। अशुद्धपाठ
वारधावण-वारधावन-न० । गुडघटधावने, दश.५ प्र० निषेधके, नि० । कल्प० । औ०। शा०। वारगजग्गण-वारकजागरण-न। वारकेण क्रमेण जागरण- वारवाण-वारवाण-पुं० । कञ्चुके , “कुप्पासो कंचुअनो म्,एके जाप्रति अन्ये स्वपन्ति तदन्तरं ते जाप्रत्यन्ये स्वपन्ति
गिंधुलो वारबाणो य" पाइ० ना० ६८ गाथा । इत्येवंरूपे क्रमिकजागरणे, व्य०४ उ०।
वारसवय-द्वादशव्रत-नावतभेदे, द्वादशवतपौषधिकानांच वारण-वारण-न० । निषेधने, प्रा०म०१०। व्य० । गजे, तारि भट्टस' सत्कपौषधिकानां चालोचनाप्रायश्चित्तप्रदान "दो घट्टो दन्ति वारणो" पाइ० ना० १० गाथा ।
मुपधानानुसारेणान्यथा वेतिप्रश्नः,अत्रोत्तरम् द्वादशवतपौ
षधिकादीनां प्रायश्चित्तप्रदानं सामान्यतो जीवधातादौ यारवारणमत्र-वारणमद-पुं०। हस्तिमदे, 'वारणमओ दाणं'।
गापतति तदनुसारेण न तूपधानाद्यनुसारेणेति सम्भाव्यत पाइ० ना०२०३ गाथा।
इति ॥ २५ ॥ सेन०१ उल्ला। वारणा-बारणा-स्त्री० । वृष वरणे इत्यस्य ण्यन्तस्य ल्युटि,
वारसावत्त-द्वादशावर्त-पुंगसूत्राभिधानगर्भे कायव्यापारविवारणा भवति । वारण-वारणा । निषेधनायाम् , श्राव० । शेषे,आव० ३ ०। अश्वलक्षणविशेषे च, द्वादशावर्ताश्च इमे सा च नामादिभेदतः षोढा भवति । तथा चाह- वराहोकाः-"ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोप
रिस्थिताः। ओष्ठसक्थिभुजकुक्षिपार्श्वगा-स्ते ललाटसहिताः नाम ठवणा दविए, खित्ते काले तहेव भावे ।
सुशोभनाः॥१॥" जं०३ वक्षः। एसो उ वारणाए, निक्खेवो छविहो होइ ॥१२३७॥ वाराह-वाराह-त्रि० । वाराहसम्बन्धिनि नवमतीर्थकरप्रथमतत्र नामस्थापने गतार्थे , द्रव्यवारणा तापसादीनां ह- शिष्ये, स०। षष्ठबलदेवपूर्वभवजीवे, स० । लकृष्टादिपरिभोगवारणा अनुपयुक्तस्य सम्यग्दृष्टेर्वा देश- वाराही-वाराही-स्त्री० । वराहमिहिरनिर्मितज्योति-शास्त्रनायाम, उपयुक्तस्य वा निहवस्यापथ्यस्य वारोगिण इति इयं
संहितायाम् , (तत्करणमुक्तम् ' भदबाहु' शब्दे पशमभागे चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे व्यावयेते-कियते षा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन्ब्यावर्यते
९३७० पृष्ठे ।) क्रियते वा कालस्य वा विकालादेः वर्षासु वा विहार- | वारि-वारि-स्त्रा०ा गजबन्धन, आ० क०१०। श्रावका का स्येति, भावधारणेदानीम् ; वा सा च द्विविधा-प्रशस्ता, अ. नपुं० । जले , " अंबु सलिलं वणं वारि नीर उदयं दयं पयं प्रशस्ता च । प्रशस्ता-प्रमादवारणा, अप्रशस्ता-संयमादि- | तोयं " पाइ० ना० २८ गाथा । “वार्यर्गलाभन इव प्रवृत्तः" वारणा । अथवाघत एवोपयुक्तस्य सम्यग्दृष्टेरिति तयेहाधि- | इति रघुः । वाचि , सरस्वत्याम् , स्त्री० । वाच०। कारः,प्रतिक्रमणपर्यायताचास्याः स्फुटा। आव०४ अाश्रा०
वारिस-चारित-त्रि० । प्रतिषिद्धे, “पडिसिद्धो वारिओ" पाइ० चूला कुसंसर्गाद्यकृत्यस्य निषेधने, ध०२ अधिक गारष्टान्त:-"श्याणि वारणाए विसभोयणतलाएण दिटुंतो-ज
ना० २६३ गाथा। हा एगो राया परचक्कागम अदरागयं च जाणेत्ता गाम- | वारिखल-बारिखल-पुं०। प्रवाजके, वृ०१ उ०४ प्रक०। सु दुद्धदधिभक्खभोज्जाइसु विसं पक्तिवावेह । जाणि यवारिल-देशी-विवाहे, दे० ना०५५ गाथा। मिट्ठपाणियाणि वावितलागाईणि तेसुय, जे य रुक्खा पुष्फफलोवाणिनिविलोप पावारिज्जमाण-वार्यमाण-त्रि०। निवर्त्यमाने, भ०१५ श० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org