________________
बायणा
तथा चाह-
चिलिमिलिछेदे ठायइ, जह पासइ दोएह वी य वायंतो । दिट्ठीसंबंधादी, इमे य तहिमं न वाएजा ।। २६२ ।। प्रवाचयन् गणधरश्चिलिमिया उपलक्षणमेतत् कटस्य च देपर्यन्त तिष्ठति यथा द्वावपि संपतसंपतीवर्गी पश्यति। तत्र ये संयताः संयतीनां दृष्टीदृष्ट्याऽऽत्मीयया संबधन्ति ते दृष्टिसंबन्ध उच्यन्ते । श्रादिशब्दान्मैथुनादिपरिग्रहस्तानि मान् वक्ष्यमाणान्न वाचयेत् ।
(२०१८) अभिधानराजेन्द्रः ।
"
सविकारा मेदुसादी, जया वि धितिदुब्वला ।
मेण वायए ते उ, निसिं च पडिपुंछणं ॥ २६३ ॥ ये दृष्टा सविकारा ये च मैथुनिकादयो मैथुनिको भत्त आदिशन्दापुरासादिपरिग्रहः ये चापि धृत्या दुर्वास्तान् अन्येनेोपाध्यायादिना वाचयेत्। निशि रात्री वा तेषां स दिग्धस्थानप्रतिग्रच्नम्।
"
1
अ य पचायंते पति सच्चे तहिं अदोसिल्ला | अणिसन्न थेरिसहिया, थेरसहा पवाएंतो ।। २६४ || अथान्य उपाध्यायादिः प्रवाचयन् न विद्यते तदा अस्मिन्नसति वाचयति सर्वे तत्र पठन्ति ततो दोपयन्तस्तत्राऽपि संवत्यः परयन्त्या अनिता अनुपविष्टा ऊ स्थित इत्यथे: वेन परस्परं न भवति तथा स्थविरा: सहिताः प्रवाचयन्नपि स्थविरसहायः प्रवाचयति येन तत्सहायः सर्वानपि निमालति ।
1
त्यो पठन्तीत्युकं तत्रापवादमाहजा दुब्बला होज्ज चिरं सातो, ताहे निसमा ण य उच्चसद्दा । पलंचसंघाडि न उजला व
अणुभा वासतिरंजली व ।। २६५ ।। या शरीरेण दुर्बला भवति वर्त्तते चिरं स्वाध्यायः कर्त्तव्यः तदा निषणा-उपविष्टा सती पठति न च उच्चशब्देन वृद्धवा शब्देनालापकमुद्धोपयतीत्यर्थः तथा संघाटिः प्रलम्वा पादगुल्फपर्यन्ता कियते नता तथा अनुसता पठति । किमुक्तं भवति-नोर्ध्वमुखा सती अन्यस्यान्यस्य मुखं विप्रेक्षमाया पठति । तथा वासो-परतेन तिरोहिताञ्जलिरालापकं गुरोः समीपे याचते ।
एयविहिविष्यको जतिवग्गं तु जो पवाएज्जा । मञ्जायाऽतितं तमणायारं वियाग्राहि ।। २६६ ।। एतेनानन्तरोहितेन विधिना यो यः संपतीय प्र याययेत् तं मर्यादातिक्रान्तमनाचारसहितं विजानीयात् ।
व्य० ७ उ० ।
"
Jain Education International
वायणाकप्प - वाचनाकल्प - पुं० । वाचनाग्रहणसामाचार्थ्याम्पं० भा० १ कल्प। पं० चू० । वायणापडिया - वाचनाप्रति श्रवणा - स्त्री० । सूत्रदानस्य श्रवणे, पञ्चा० १२ विव० । वायणारिय-वाचनाचार्य-पुं० । उपाध्यायादिसन्दिष्टो य उहें शादि करोति तस्मिन् श्रध्यापनाचार्ये श्राव०४४० श्रा० चू०| वायणिय वाचनीय त्रि० । पाठनीये, स्था० ३ ठा० ४ उ० ।
"
वायामित्त वावप्यभवातप्रभ न० चतुर्थे देवलोकरचे विमानभेदे स
५ सम० ।
वाय महाववादमहार्णव- पुं० वेदान्तग्रन्थविशेषे स्वा० वायरुह वातरुहनानन्तजीवचनस्पतिभेदे प्रा० १ पद बायला- वात(य) ला खी० सातवाहननुपतिसहचरवीरजन्मभुवि, ती० ३२ कल्प ।
वायलेस - वातलेश्य - न० । चतुर्थदेवलोकीये विमानभेदे,
स०
५ सम० ।
वायव-वायद वि० वायुरस्यास्तीति वायवः। बातिके, "जाबहिरे जाइपंगुले हुंडे य वायवे णत्थि गं तस्स दारगस्स हत्था " । उपा० ६ श्र० ।
बापच वातपरी-म० चतुर्थदेवलोकविमाने, स०५ सम० वायव्या वायव्य-श्री० पश्चिमोत्तर विदिशि स्था० १०० ३ उ० । विशे० ।
6
वायस - वायस-पुं० । काके, श्राचा० १ श्रु० ६ श्र० ४ उ० । प्रश्न० । जी० । प्रज्ञा० । ज्ञा० । अनु० । भामेइ तहा दिट्ठि चलचित्तो वायसु व्य उस्सग्गे' । श्राव० ५ ० | दृष्टि भ्रमयति चलचित्तो वायस इव इतस्ततो नयनगोलकभ्रमणं दिग्निरीक्षणं वा कुरुते उत्सर्गे इत्येवं लक्षणे कायोत्सर्गदोषे, प्रव० ४ द्वार ।
वायसंजय - वाक्संयत- पुं० । श्रकुशलवाग्निरोधात्कुशलवाग्निरोधेन संयमवति, दश० १० अ० ।
वायसपरिमंडल - वायसपरिमण्डल - न० । वायसादीनां पक्षिहां यत्र स्थानादिकं स्वराश्रयेणाशुभफलं चिन्त्यते तानिमिशा, सूत्र० २ ० २ ० ।
वाया - वाच् - स्त्री० । वचने, स्था० १० ठा० ३ उ० । इदमित्थं करोमीत्यात्मके वचसि, उत्त० १ ० । स्था० । विशे० ।
वाक्करणमाह
ari वाचवा, ए त्ति वायत्ति दव्यओ सा य । ओमपोग्गला जे गहिया तप्परिणया भावो।। २५२६ ।। वचनं वागुच्यते वा श्रनयेति वाकू, सा च द्रव्यतो द्रव्यवाग् एतद्योग्या भावयोग्या भाषावर्गाभ्यो गृहीताः पुङ्गला इति । ये तु तत्परिणता - भाषात्वेन परिणता उच्यमानाः पुद्गलाः सा भावो भाववागिति । विशे० । सरस्वत्याम् ' वाणी वाया भणिई सरस्सई भारई गिरा भासा ।' पाइ० ना० ५१ गाथा । वायाभियोग- वागभियोग- पुं०/वाचाऽभियोगो बागभियोगः वचसा प्रेरणे, सूत्र० २ श्रु० ६ श्र० ।
"
वायाम - व्यायाम - पुं० । व्यापारे, स्था० १ ठा०२ ३० । यथालकुट भ्रामणम् । नि० चू० १ उ० ।
बायामण व्यायामन-१० व्यायाम करणे, जी० ३ प्रति०] १ अधि
वायामित्त - वाङ्मात्र न० । केवलवाचि, “ वायामिले जत्थ, भट्ठवरित्तस्स निग्गदं विहिणा । बहुलद्धिजुयस्स वि, कौरइ गुरुणा तयङ्गच्छं" ग० २ अधि० ।
For Private & Personal Use Only
www.jainelibrary.org