________________
(२०१७) बायणा
अभिधानराजेन्द्रः। स्वै तथैव कारिकां वाचयेदिति योगः । एतासामसत्यभावे | तीयसति संयतवसतिं च मुक्त्वा शेषेष्वशङ्कनीयेषु शेषा भपि अस्वजना वाचयेत् , इमा वक्ष्यमाणा मुक्त्वा । स्थानेषु वाचयेत् । ता एवाह
उभयनिजे वयणीए, सपि यहाभद्द तह य धुवकम्मी। तरुणी-पुराण-भोइय, मेहुणियं पुबहसियवभिचारिं ।
मासमे सति मजा-णुवस्सए अप्पणो वावि ।।२५७॥ एतासु होंति दोसा, तम्हायनवायए ताभो ।। २५०।। उभयस्य-संयत्याः संयतस्य च निजे-स्वजने आसमे सति, तरुणी पुराणां-पश्चात्कृतवतां पुनरभ्युपगतदीक्षा भोग्यां- यदि वा-वृतिन्या निजे, अथवा-समिनि-श्रावके, यदि वाश्यां मैथुनिकी-भार्या यया सह पूर्व हसितमासीत् व्य- यथाभद्रके,अथवा-ध्रुवकर्मणि-लोहकारादी प्रत्यासने सति मिचारिणी-पूर्वावस्थायां स्वैरिणीम् एतासु यस्माद्वाच्यमा- वाचयेत् । अथान्यदर्शनीय स्थानं न विद्यते , ततः अन्यस्य मासु पूर्वाभ्यासेनात्मपरसमुत्था दोषा भवन्ति तस्मात्ता न स्थानस्य असति आर्याणामुपाश्रये, अथवा-यात्मम उपाचाचयेत्।
ये, यत्र शय्यातरस्य संलोको भवति तत्र स्थितोवाचयति। अत्रैव विशेषमाह
गतं क्षेत्रद्वारम्। बजकुहसमं चित्तं , जइ होज्जा विदोएह वि।
अधुना कालयतनाद्वारमाहतहाऽवि संकितो होइ, एयातो वाययंतए ।। २५१॥ | जइ अस्थि वावणं दितो, अदाउं ताहे गच्छद। यद्यपि द्वयोरपि वाच्यवाचकयोश्चितं बजकुड्यसमं त- अह तस्थि ताहे दाऊण, सुत्तइत्ताण पोरिसिं ॥२५॥ थाऽप्येता पाचयन् शक्तिः -शङ्कागोचरो भवति । तत ए- यदि साधूनां सूत्रस्यार्थस्य च वाचनादाता समस्तितासां वर्जनम् ।
ततः प्राचार्यों वाचनां साधूनामदत्त्वा गच्छति । प्रातरेपुत्रं तु किटिं असती-एमज्झिमैं दोसरहिय वाएति । व साध्वीनामशङ्कनीये स्थाने वाचनां दातुं गच्छतीति
भावः । अथार्थपौरुषीदाता समस्ति न सूत्रपौरुषीदाता तदा गणहरो प्रमयरोवा, विपरिणतो तस्स असतीए ।२५२।
सूत्रयतां संयतानां सूत्रपौरुषीं दत्वा गच्छति । पूर्व तावत् किरी-वृद्धां वाचयेत् , तस्यामसस्यां दोषरहितो गणधरो मध्यमां वाचयेत् । अथ गणधरः प्रयोजनान्तरेण
अह विजइ ताहे जाहि, तो जाइ पढमाएँ उ । व्याकुलस्ततस्तस्य गणधरस्यासत्यभावे परिणतोऽन्यतरो असतीए दोण्ह वी दाणे,इमा उ जयणा तहिं ।।२५६।। वाऽपि वाचयेत्।
अथ सूत्रस्य दाता विद्यते नार्थस्य, साधवश्वार्थवन्तो हितरुणेसु सयं वाए, दोसऽनयरेण वावि जुत्तेसु ।
अार्थिनोऽपि सन्ति ततःप्रथमपौरुष्यां संयतीनां वाचनाविहिणा उइमेणं तु, दवादीएण उ जतंतो ॥ २५३ ।।
प्रदानाय गच्छति । द्वितीयस्यां तु पौरुष्यामागत्य संय
तानामर्थ ददाति । अथ संयतानां सूत्रस्य अर्थस्य था अथान्यतरः परिणतो न विद्यते, किंतु-सर्वेऽपि तरुणा वृ
प्रदाता अन्यो न विद्यते, तदाऽन्यस्यासत्यभावे यानामया अन्यतरेण दोषण सविकारत्वादिना युक्तास्ततस्तरुणेषु
पि संयतानां संयतीनां चात्मन उपाश्रये एकस्मिन् तेन शेषेषु वृद्धेषु चान्यतरेण दोषेण युक्नेषु सत्स्वनेन-वक्ष्य
वाचना देया, तत्र द्वयानां वाचनादाने इयं वक्ष्यमाणा यतना। माणेन विधिना गणधरः स्वयं वाचयेत् । किं विशिष्ट
अत्र मण्डलीयतनाद्वारमापतितं तदेवाऽऽहइत्याह-द्रव्यादिना यतमानः । तामेव द्रव्यादियतनामभिधित्सुराह
कडिऽणंतरितो वाए, दीसति जणेण दोवि जह वग्गा। दब्बे खत्ते काले, मंडलिदिट्ठी तहा पसंगो य।।
बंधंति मंडलिं ते, उ एक्कतो वाऽवि एकत्तो ॥२६॥ एएमु जयणं बुच्छं, प्राणुपुब्धि समासतो ॥ २५४ ॥
ते संयताः संयत्यश्च मण्डली बध्नन्ति । तद्यथा-एकतः संद्रव्ये क्षेत्रे काले मण्डल्यां तथा रधिप्रसङ्गे एवमेतेषु स्था
यतमण्डली, एकतः संयतीमण्डली,अपान्तराले च संयतीनां नेषु यतनामानुपूर्त्या समासतो वक्ष्ये ।
व्यवधानाय कटो दीयते । तत्रापि प्रच्छन्ने प्रदेश स्थिताः तत्र प्रथमतो द्रव्ययतनामाह
शङ्कादयो दोषा उक्नास्ते अत्रापि स्युस्तत पाह-पत्र द्वा
बपि वर्गी संयतसंयतीसमुदायरूपावुपविष्टौ जनेन दृश्येते जं खलु पुलागदव्वं, तबिवरीयं दुवे वि मुंजंति।
तत्र स्थितः कटेनान्तरितो वाचयति । पुवुत्ता खलु दोसा, तत्थ निरोधे निसग्गे य॥ २५५॥
एवं सति यो गुणस्तमाहयत् खलु पुलाकम्-असारं द्रव्यं तद्विपरीतं द्वावपि वाच्यो, लोगे वि पञ्चतो खलु, बंदणमादीसु होति वीसत्था । वाचयिता चेत्यर्थः भुजाते, अन्यथा-तत्र व्याख्यानमण्डल्या दुग्गूढादी दोसा, विगारदोसा य नो एवं ॥ २६१ ॥ मूत्रादिनिरोधे निसर्गे वा पूर्वोक्ताः खलु दोषाः,उक्ला द्रव्ययतना। एवं क्रियमाणे सति लोकेऽपि शुद्धशीलसमाचारविषयः क्षेत्रयतनामाह
प्रत्यय उपजायते । येऽपि च वन्दनादिषु कार्येषु समागच्छसुभघरे पच्छने, उजाणे देउले सभाऽऽरामे।
न्ति तेऽपि द्वावपि वर्गी तथोपविष्टौ दृष्टा विश्वस्ता भवन्ति । उभयवसहिं च मोत्तुं, बाएज असंकणि असु ॥ २५६ ।। एवं च सति ये दुर्गुढादयः प्रच्छन्नप्रदेशादिभाविनो दोषाः, शून्यगृहाणि प्रच्छन्नान-विविक्लान् प्रदेशान् , तथा उद्या- ये च परस्परं संयतसंयतीनां विकारदोषास्ते न भवन्ति । मानि देवकुलानि सभा मारामाश्च, तथा उभयवसति-संय- | अथ कटो न विद्यते तदा बनेण चिलिमिली क्रियते ।
२७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org