________________
वायणा अभिधानराजेन्द्रः।
वायणा स्थलीघोटादिस्थान; अत्रादिशब्दस्तेषामेव देवडङ्गराणामने- निक्खेवणे होंति गुरुगा,अह पुण सुद्धे वि मे दोसा।२४२ कभेदण्यापनार्थः, तावजन्ति, ते वा स्थलीघोटा देवडारा- | संयतवर्गे संयर्तावर्ग वा एकैकस्मिन्त्रसविने पतेन द्वितीयपरपर्यायास्तत्रार्यिकोपाश्रये स्थलीसमीपे समुपयन्ति-गच्छ तृतीयभक्ती गृहीतव्यो, अथवा-द्वयोरपि संयतसंयतीवर्गयोर. न्ति, तथा वेश्यास्त्रीसंसर्गः सदैव तासाम् , यदि वा-वेश्या- संविनयोरनेन प्रथमो भको गृहीतः, निक्षेपणे प्रायश्चित्तं च-- गृहसमीपे तासामुपाश्रयः।
त्वारो गुरुका भवन्ति, नवरं तपःकालविशेषिताः, प्रथमभक्के संप्रति शालायन्प्रकाथिकत्वद्वाराण्याह
द्वाभ्यामपि विशेषिताः। अथ पुनः शुद्धेऽपि चतुर्थे भने इमे तह चेव हत्थिसाला, घोडगसालाण चेव आसन्ने ।
वक्ष्यमाणा दोषास्तर्हि तत्रापि क्षेपणे चत्वारो गुरुकाः। जंति तह जंतसाला, काहीयत्तं व कुव्वंति ॥२३८॥
__सम्पति तानेव दोषानाह
तरुणा सिद्धपुत्तादी, पविसंति नियनगाण निस्साए । तथा चैव हस्तिशालानां घोटकशालानां चासन्न प्रदेश हिण्डन्ते, यदि वा-तासां प्रत्यासन्ने उपाश्रये वसन्ति, तथा
महतरियॉन निवारेंति,जदि विय पडिसेविते किंचि२४३ इक्ष्वादियन्त्रशालां गच्छन्ति , तत्समीपे वा वसन्ति । बज
तरुणाः सिद्धपुत्रादयो निजकानामात्मीयानामाथिकाणां द्वारं सुगमत्वान विवृतम् । काथिकत्वं वा कुर्वन्ति ।
निश्रया-वन्दनव्याजेन प्रविशन्ति, प्रवेशे च तत्रैव चिरकाल
मवतिष्ठन्ते तान् महत्तरिका यदि न निवारयन्ति,येऽपि च तत्र संप्रति स्थलीघोटद्वारे दोषमाह
वसती कांचिदार्यिकामात्मीयां प्रतिसेवन्ते-पर्युपासन्ते पर्युथलिघोडादिनिरुद्धा, पसज्ज गहणं करेज तरुणीणं । । पासीनाश्च चिरकालं तिष्ठन्ति तानपि न निवारयन्ति । यदि संका य होइ तहवि य, गोयरें किमु पाडिवेसेहि।२३।। निक्खेवणे तत्थ गुरुगा,अह पुण होजा हु सा समुज्जुत्ता। स्थलीघोटादयोऽनेकप्रकारा देवडारा निरुद्धाः कृताः सन्त- चरणगुणेसुं निययं, वियक्खणा सीलसंपन्ना ॥ २४४ ॥ स्तरुणीनां प्रसह्य-बलात्कारेण ग्रहणं कुर्युस्ततो गोचरेऽपि तत्रापि निक्षेपणे प्रायश्चित्तं चत्वारो गुरुकाः । अथ पुनः तत्र गतानां शङ्का भवति, किं पुनस्तैः प्रातिवेशिकस्तेषु प्रा- सा महत्तरिका चरणगुणेषु नियतं विचक्षणा शीलसंपन्ना तिथेश्मिकेषु सुतरां शङ्का । एवं हस्तिशालादिष्वपि दोषवि- सती समुधुक्का अयुक्तं समस्तमपि वारयति । भाषा यथायोगं कर्तव्या।
तथाकाधिकद्वारमेव सविस्तरं गृहनिषद्या
समा सीसपडिच्छीणं, चोयणासु प्रणालसा। बाधनाद्वारं चाह
गणिणी गुणसंपना, ऽपसज्झपुरिसाणुगा ।। २४५ ॥ सज्झायहुकजोगा, धम्मकहा विकहपेसणगिहीणं । शिष्याणां प्रातीच्छिकानां च समा , तथा चोदनासुगिहिनिसिजं च बाहं-ति संथवं वा करेंती उ॥२४॥
शिक्षणासु अनलसा-कृतोद्यमा 'गणिणी'-महत्तरिका गुणसं
पन्ना तथा अप्रसह्यः-अप्रधृष्यो यः पुरुषस्तदनुगता-तदस्वाध्यायेन मुक्तो योगो-व्यापारो यास ताः स्वाध्यायमु
नुसारिणी। योगास्तथाभूताः सत्यो गृहिणां धर्मफथानामाख्याने वि
संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । कथानां च-स्त्रीकथादीनां करणे प्रेरणे च नानारूपे गृहिणामुधुक्ताः । तथा गृहनिषद्यां बाधन्ते; गृहनिषद्यामुपविशन्ती
सज्झायज्झाणजुत्ता य, संगहे य विसारया ॥२४६ ॥ त्यर्थः । संस्तवं वा-परिचयं वा गृहस्थैः सह कुर्वन्ति, उप
संविग्ना-सामाचार्या सम्यगुक्ता, तथा भीता पर्षद् यस्याः लक्षणमेतत् , वस्त्राण्यन्नपानं वा गृहस्थानां ताः संयत्यो द-1
सा भीतपर्पत् , यतः कारणे उपदण्डा, तथा स्वाध्यायध्याने दति, अविरताच मण्डयन्ति, मण्डनोपदेशं वा तासां प्रय
युक्ता संग्रहे च विशारदा।। छन्ति । मण्डनकानि वा ददतीति ।
विकथाविसोत्तियादीहि, वजिया जा य निश्चसो। एवं तु ताहि सिढे, निक्खिवियन्बाउ ताउ कहियंति ।
एयग्गुणोववेयाए, तीए पासम्मि निक्खिवे ॥ २४७ ॥ दोसु वि संविग्गेसुं, निक्खिवियध्वा भवे ताउ ॥२४१॥
या च नित्यशः-सर्वकालं विकथाविश्रोतसिकादिभिःप्रादि.
शब्दात्-ऋद्धिगौरवादिपरिग्रहः वर्जिता, पतद्गुणोपपेतायाएवमुक्तेन प्रकारेण ताभिः-संयतीभिः शिष्टे-कथिते ताक
स्तस्याः पार्श्वे निक्षिपेत् । निक्षिप्तव्याः ?, सूरिराह-द्वयोरपि संयतसंयतीवर्गयोः स
एयारिसाए असती, वाएजाहि ततो सयं । विनयोस्ता भवन्ति निक्षेप्तव्याः। अत्र संयतसंयतीवर्गयोःसविनासंविघ्नभेदाचत्वारो भङ्गाः, तद्यथा-संयताः सीदन्ति सं.
वायएते इमा तत्थ, विही उ परिकित्तिया ॥ २४८॥ यत्योऽपि सीदन्तीति प्रथमो भगः,संयताः सीदन्ति न संयत्य एतादृश्या गणिन्या प्रभावे स्वयं वाचयेत् । तस्मिश्च वाइति द्वितीया, संयता न सीदन्ति किन्तु संयत्यः सीदन्तीति चयत्ययं वक्ष्यमाणो विधिः परिकीर्तितः। स्त्रीत्वं गाथायां तृतीयः, न संयताः सीदन्ति नापि संयत्य इति चतुर्थः । तत्र प्राकृतत्वात्। 'दोसु वि संविग्गेसुं' इति चतुर्थो भको गृहीतः, शेषेषु भङ्गेषु माया भगिणी धूया, मेहावी उज्जुया य आणत्ती । निक्षेपणं प्रतिषिद्धम्।
एयासिं असईए, सेसा वाएजिमा मोत्तुं ॥ २४६ ।। तथा च तत्र प्रायश्चित्तमाह
मातरं भगिनीं दुहितरं वा, कथंभूतामित्याह-मेधाविनीसंजतसंजतिवग्गे, संविग्गकेक अहव दोसुं तु । | मझायतीम् ऋजुकामकुटिलाम् प्राज्ञप्ताम्-यदुपदिश्यते त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org