________________
(१०११) वायणा अभिधानराजेन्द्रः।
वायणा प्रावस्सय दसवेयालियं च एत्थ वत्तव्वं चरणधम्मगाणि- अणुप्रोगाणं अपहत्तकाले पुहन्तं विणा कारणेण कायव्वं, म्मगाणि य दवियाण सुत्तत्तणुप्रोगे कम? वि कारण । पुहत्तेण कारणेण उक्कमकरणं ण कायब्वं । अहवा-करेति गाहा
पडिसिद्धंतो इमातो आदिसुत्ते जे बोच्छेदादिया दोसा बुअवुडत्ते विउकरणं, पदमं वमिजते ततो धम्मो । त्ता ते भवंति। गणितदिवियाणि वि ततो,सोचेव गमो प्रहत्ते वा।१५६।।
गाहाकंठ्या । तेसु पुण जुगवं वमिजमाणेसुइमा विही । पायारे अणहीए, चउपह दाराण श्रमतरग वा । गाहा
जे भिक्खू वाएती, सो पावति आणमादीणि ॥१६॥ एकेकम्मि उ सुत्ते, चउएहं दोवाण आसितु विभागा।
सुयकडादिचरणाणुओगे वटुब्यो । संसं कंठं । दारे दारे य नया, गाहगगेएहतरा एया ॥१६॥
गाहासुत्ते सुत्ते चउरोदार त्ति अणुप्रोगा पुणो पक्केको, अणु
णाऊण य वोच्छेयं, पुव्वगइकालियाणुजोगे य । ओगेण पहिं चिंतिज्जति, तयमयग्गाहगं पडुच्च गिराहतगं या संखेषवित्थरोहिं दट्टब्बा । जति गाहा । गोणं एवं
सुत्तत्थजाणएणं, अविहियविहिए य होयव्वं ॥१६॥ तु समत्थो गेराहतगो वि समत्थो तो सव्वपहिं बित्थरेण वि पूर्ववत्कंठ्या। भासियव्यं । बितियभंगे गेएहतगवसेण णातव्वा बितियभंगे जे भिक्खू अब्बत्तं वाएइ वायंतं वा साइजइ । १६ । जत्तियं बुतुं समत्थो ततिय भासति, चरिमे दोधि विजं सु
जे भिक्खु अव्वत् ण वाएति ण वायंतं वा साइजइ।२०॥ ताणुरुवं अपहत्ते पुहत्ते वा ते चउरो अणुप्रोगा कहं वि भासिज्जंति।
अपात्रमयोग्यमभाजनमित्यर्थः, तप्पडिपक्खो पत्तं । उच्यते । गाहा
जे भिक्खू अप्पत्तं वाएइ वायंतं वा साइबइ । २१॥ समतत्ति होति चरणं, समभावम्मि य ठितस्स धम्मो उ।।
जे भिक्खू पत्तं ण वाएइ ण वायंत वा साइजइ । २२। काले तिकालविसयं,ठविए वि गुणोऽणुदव्वत्ता ॥१६१।। अप्राप्त क्रमादनधृतश्रुतमित्यर्थः। तप्पडिपक्खो पत्नी प्राणातुलाधरणं च-समभावकरणं चरणसमभावट्टियस्स णि- दी चउलहुं वाएर चउरो वि सुत्ता एगट्ठा वक्खाणिज्जंति । यमा विसुद्धिसरूवो धम्मो भवति, काले णियमा तिकाल- नि०चू०१६ उ०। (तत्र 'अणुप्रोग' शब्ने प्रथमभागे ३४३ विसय चरणं । जम्हा समयखेत्तकालविरहितं ण किंचि प्र- पृष्ठे अनुयोगश्रवणपात्रीभूता बहुश्रुतादयः परिगणिताः थि अहवा-तिकालविसयं ति यं चत्थि कायब्वा, जहा धुवा. स्वस्वस्थाने व्याख्याताः।) अत्र तिम्रो व्याख्यास्तद्यथा णित्तिया सासती तहा चरणं भुवि च भवति भविस्सति या| प्राप्तमिवानुयोग श्रोतुमहति नाप्राप्तमिति प्रथमा, पात्र एदब्बाणुओगे चरणं चिंता किं दव्यो गुणो सि दवट्टिताभि-| वानुयोगश्रवणं कारयितव्यो नापात्र इति द्वितीया, व्यक्त प्पापण चरणं दब्वं पज्जवहिताभिप्पारण चरणं गुणो । एवानुयोग श्रावणीयो नाव्यक्त इति तृतीया, अस्यां च अहवा-पढमतो सामाइयगुणे पडिवत्तितो पुग्वमेव चरण तृतीयव्याख्यायां "वत्तो य" त्ति पाठो द्रष्टव्यः । लम्भति चरणद्वितस्स धम्माणुरोगो लम्भति । चरणधम्म
प्रथाधस्तनमेव व्याचिल्यासुराहट्रियस्स गणियाणुरोगो दिजति, ततोऽतिअणुप्रोगभावित
तितिणिए चलचित्ते, गाणंगणिए अब्बलचरिते । स्स थिरमतिस्स दव्वाणुरोगो य एहिं विधीहिं दसिज्जति । इदं च वय॑ते । गाहा
आयरियपारिभासी, वामावडे य पीसूणे ॥ ७६६ ॥ एत्थं पुण एकेके, दोयम्मि गुणा य होंत वायाए ।
आदी अदिट्ठभावे, अकडसमायारिए तरुणधम्मे । गुणदोसदिवसारो, णियतति सुहं पवत्ततिया ॥१६२॥
गब्बियपइन्ननिएहइ, छेयसुए वजए अत्थं ॥ ७६७ ॥ एत्थत्ति पतसिं अणुप्रोगाणयऽत्थकहणे 'पुण' विशेषणे, किं | तिन्तिणिकश्चलचित्तो गाणंगणिकश्च दुर्बलचारित्र श्राविशेषेति ?, एकेके अणुमोगे गुणा दरिसिजंति, अवायति चार्यपरिभाषी प्राचार्यपरिभावी वा वामावर्तश्च पिशुनश्च दोसा य । कहं ? उच्यते-पडिसिद्धं श्रायरंतस्स विहियं अ-| 'श्रावी अदिट्ठभावे ति आदी आवश्यकादिशास्त्रेषु वर्तमाना करेंतस्स य इहपरलोड्या दोसा, पडिसिखं वजेतस्स विहि- अदृष्टा भावा येन स आद्यदृष्टभावस्तथा अकृतसामाचायं करेंतस्स इहपरलोइया गुणा चरणाणुवचयभवणं गुण- रीकस्तरुणधर्मा च गर्वितः यः 'पइस 'त्ति प्रकीर्णप्रश्नः प्रसारो चरणविघातो कम्मुवचनो भवणवंदो संसारो । एवं कीर्णविधश्च 'निरहह' त्ति गुरुनिह्नवी एतेषां छेदश्रुतविगुणदोसदिट्ठसारो दोसु ठाणेसु सुहं णिवतति, गुणटाणेसु षयमर्थ वर्जयेत् न दद्यादित्यर्थः । (तितिणिकादयः स्वस्वय सुदं पवत्तते । अहवा-णयवादेसु एगंतग्गहे विट्ठ- स्थाने व्याख्याताः ।) (अत्र च तिन्तिणिकचलचित्तगाणंदोसो सुहं णिवत्तति प्रणेगंतगाहे य दिट्ठगुणो सुहं
गणिकदुर्बलचरित्राचार्यपरिभाषितवामावर्तपिशुनाकृतसा-- पवत्तति अतो भरणह।
माचारीकगर्वितप्रकीर्णनिह्नविन एकादशाऽपात्रभूताःशिष्याः। गाहा
आदिमोऽदृष्टभावः अप्राप्ततरुणधर्मा पुनरव्यक्तः । अपुहत्ते व कहेंते, पुहत्ते व कमेण वायंतम्मि ।
अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाहपुच्चमाणिना उदोसा, वोच्छेदादी मुणेयच्या ॥१६३॥ अब्बत्ते य अपत्ते, लहगा लहुगा य होति अप्पत्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org