________________
(१०१३) वायणा अभिधानराजेन्द्रः।
बायणा लहुगाय दव्वतितिणि,रसतितिणि होति चउगुरुगा७६३। ध्यायस्य मासलघु अननुज्ञातमनुज्ञात इति तृतीयः । अत्र अव्यक्तस्तरुणधर्मा तस्य तथा 'अपत्ते' ति अपात्राणामे
चाचार्यरुपाध्ययस्तस्य साधोः शृण्वतः सन्दिष्टः , आर्य !
पाठयेरमुं साधुमिति ; न पुनरितरः संदिष्टस्ततः स उपकादशसंख्याकानां सूत्रार्थी यदि ददाति तदा चत्वारो लघु
स्थितः सन्नुपाध्यायेन प्रश्नीयः। सौम्य ! क्षमाश्रमणः सन्दिकाः 'लहुगा य होति अप्पत्ते' ति अप्राप्त आद्यदृष्टभायस्तस्मै ददाति चत्वारो लघुकाः । अत्रैव वि
एस्त्वं न वेति ? ब्रूयात् सः, मया युष्माकमादेशो दीयमानः शेषमाह- लहुगा य दव्व' इत्यादि । द्रव्यतिन्ति
श्रुतो न पुनरहं सन्दिष्ट इत्युक्ते यद्यपाध्यायः पाठयति तदा णिकस्य ददाति चत्वारो लघवः, रसतिन्तिणिकस्य द
द्वयोरप्यध्याप्याऽध्यापकयोर्मासलघु, अथ न पाठयति तत दाति चत्वारो गुरवः , उपधिशय्यातिन्तिणिकयोर्ददानस्य
उपाध्यायः शुद्धः । अननुशातमननुशातो वाचयतीति चतु.
थों भङ्गः । अत्र चोपाध्यायोऽप्यननुज्ञातः, शिष्योऽप्यननुज्ञात चत्वारो लघवः । इत्यनुक्कमन्यत्रावसातव्यं निशीथचूर्णा
इति कृत्वा द्वयोरपि मासलघु।अत एवाह-शेषेषु-प्रथमभङ्गव्य. चुक्लत्वात्
तिरिक्नेषु भनेषु मासलघु,गाथायां प्राकृतत्वात्सप्तम्यर्थे षष्ठी। अंतो बहिं च गुरुगा, पायरियगिलाणबालबिइयपयं । अविनयादयश्च दोषा भवन्तिाआदिशब्दावनवस्था अन्येषामश्रावरियपारिभासि-स्स होंति चउरो अणुग्धाया ७६४| पि यदृच्छयाऽध्ययनाध्यापनलक्षणादयो दोषाः परिगृह्यन्ते । आहारोपधिशय्याविषयामन्तर्बहिश्च संयोजनां कुर्वतश्च
गतमनुज्ञातद्वारम् । वृ०१ उ०१ प्रक०। ( परिणामकाति
परिणामकद्वाराणि स्वस्वस्थानयोरुतानि । ) त्वारो गुरवः, आचार्यग्लानयालादीनामर्थाय द्वितीयपदं भवति । एतदर्थ संयोजनामपि कुर्वन् शुद्ध इत्यर्थः । आचा
अव्यक्तवाचने प्रायश्चित्तम्र्यपरिभाषिणः पुनश्चत्वारो गुरवोऽनुदाताः प्रायश्चित्तम् ।
सामन्त्रं पुण सुत्ते, मयमायामं चउत्थमत्थम्मि। अथोपसंहरनाह
अप्पत्ताऽपत्ताऽव-त्तवायणुद्देसणाइसु य ॥ २५ ॥ तम्हा न कहेयव्वं, पायरिएणं तु पवयणरहस्सं ।
अपात्रः अयोग्यस्तिन्तिणिकश्चलचित्तःगाणंगणिकादि, अखत्तं कालं पुरिसं, नाऊण पगासए गुत्तं ॥ ७६५ ॥
व्यक्नो-बयसा लघुः,श्रुतेन वाऽत्यल्पश्रुतः। एतेषामप्राप्तापाप्राचार्येण वचनरहस्यमपवादं न कथयितव्यम् , कथं पुनः त्राव्यक्तानां श्रुतं पाठरूपं यो ददाति, तद्देशमुद्देशानुक्षां पा कथयितव्यमित्याह-क्षेत्रमध्वादिकं प्रवेष्टव्यं ज्ञात्वा प्रथ- करोति, तस्यापि चतुर्थम् । चशब्दोऽनुक्तसमुच्चये, तेन मतोऽध्वकल्पादिकं प्रवचमरहस्यभूतमपरिणतानामपि कथ- प्राप्तपात्रव्यक्तानां च यो पाचना न ददाति उद्देशादींश्च यितव्यमन्यथा तेषां मार्गे गच्छतां संयमात्मविराधना न करोति तस्यापि चतुर्थमित्यर्थः । जीत। स्यात् , एवं कालमपि दुर्भिक्षादिकमागमिष्यन्तमागतं वा
पञ्चभिः प्रकारैर्वाचयेत्शात्वा यथायोगमपरिणतानामपि राहसिकश्रुतार्थ प्रकाशयेत्, पुरुष वा परिणामलक्षणमुपलक्षणत्वाद् भावं वा ग्लान
पंचहिं ठाणेहिं सुत्तं वाएजा, तं जहा-संगहट्टयाए उववृद्धासहिष्णुप्रभृतीनामुपग्रहणकरणादिलक्षणं ज्ञात्वा प्रका- ग्गहणट्ठयाए निज्जरट्टयाए सुत्ते वा मे पज्जवयाए भविशयेत् , गुज़-छेदश्रुतरहस्यमिति व्याख्यातं 'पत्तेय' ति
स्सइ सुत्तस्स वा अव्वोच्छित्तियट्ठयाए ॥ (सू०४६८) द्वारम् ।
'पंचही'त्यादि सुगमम् , नवरं सुतं-श्रुतं सूत्रमात्र वा बातथा अनुसातद्वारमाह
चयेत्-पाठयेत्,तत्र संग्रहः-शिष्याणां श्रुतोपादानं स एवार्थ:चउभंगोऽनुनाए, अणणुमाते य पढमतो सुद्धो। प्रयोजनं तस्मै संग्रहार्थाय, संग्रह एव वाऽर्थो यस्य स संसेसाणं मासलहु, अविणयमाई भवे दोसा ।। ७६६ ॥
प्रहार्थस्तद्भावस्तत्ता तया संग्रहार्थतया श्रुतसंग्रहो भव
त्वेषामिति प्रयोजनेनेति भावः । अथवैत एव मया संअत्रानुशाताननुशातपदाभ्यां चतुर्भङ्गी कार्या। तद्यथा-अनु.
गृहीता भवन्ति शिष्यीकृता भवन्तीति संग्रहार्थतया, तत्मातमनुज्ञातो वाचयतीति प्रथमः। अस्य भावना-कश्चित् प्रा.
संग्रहायेति भावः , एवमुपग्रहार्थायोपग्रहार्थतया वा एवं तीच्छिको गच्छान्तरादागत्य सूत्राध्ययनार्थमुपसंपन्नः, स
घेते भनपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्यिति चाचारनुसातः, आर्य! उपाध्यायस्य सकाशेऽधीष्वेति ।
भावः। निर्जरार्थाय निर्जरणमेवं कर्मणां भवत्थिति, श्रुतं ततः स उपाध्यायस्य समीपे गत्वा ब्रूते-भगवन् ! गुरु
वा अन्थो मे मम वाचयत इति गम्यते, पर्यवजातं जातिभिरहमादिष्टो भवतां पादमूले पठनार्थमिति । तत उपा- विशेष स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयन-श्रुतध्यायेनागत्य प्राचार्याः पृच्छनीयाः यथा-क्षमाश्रमणाः! पाठ- स्य कालान्तरप्रापणम् अव्यवच्छित्तिनयः, स एवार्थयाम्यहममुकं साधुमिति ? । ततो गुरुभिर्वामित्युक्त स उ-1 स्तस्मै इति । स्था० ५ ठा० ३ उ० । (अस्वाध्याये न पाध्यायेन पाठनीयः । एवं कुर्वन्ननुज्ञातो बाचयतेत्यभि- वाचयितव्यमिति ' असज्झाइय 'शब्दे प्रथमभागे ८३३ धीयते, एष प्रथमो भनः शुद्धः । अनुज्ञातमननुज्ञात इति पृष्ठे गतम् ।) (वाचनायां विनयादिप्रकाराः 'आयारद्वितीयः । तद्भावना-स साधुराचार्यैर्भणितः, पठोपाध्या- पकप्प ' शब्दे द्वितीयभागे ३५५ पृष्ठे गताः।) ( गृहयान्तिके । स तथैवमादिष्टः पठितुमुपस्थित उपाध्यायसन्नि- स्थेभ्योऽम्ययूथिकेभ्यो न वाचना देयेति 'अमाउत्थिय' शब्द धौ, स उपाध्यायो यद्याचार्यानपूष्ठा तं पाठयति तत उपा- | प्रथमभागे ४७२ पृष्ठे उक्तम् ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org