________________
(२०६९) बायपा अभिधानराजेन्द्रः।
बायणा गाहा
सुत्तत्थ तदुभए वा, उक्कममो वा वि वाएजा ॥१५४॥ दव्वं खेतं कालं, भावं पुरिसं तहा समासज्ज ।
पियधम्मदढधम्मस्स निसग्गमतो परिणामगस्स संएएहि कारणेहिं, सविपक्खा वावि वाएजा ॥२०॥ विग्गसमभावस्स षिणीयविण्यस्स परममेहाविणो परिस"श्रामे घडे मिहत्तं जहा जलं तं घडं विणासह" पूर्ववत् ।। | स्स कालियसुत्ते पुव्वंग एवमवोच्छिज्जो ति उक्कमेऽअब्वत्ते अप्राप्ते छेदसुतं वारज्जमाणे इदं दोसदसगं वि देजा। उढाणं 'श्रामे घडे' गाधा णिहितं-पक्खितं सिद्धं-कहियं नव ब्रह्मचर्याण्यवाच्य उपरितनं श्रुतं वाचयतिअप्पा आहारत्ता जत्थ तं अप्पाहार, अप्पधारणसामर्थ्य- जे भिक्ख णव बंभचेराई अवाएत्ता उवरिमं सुयं वाए। मित्यर्थः । नि० चू १६ उ०।
वाएंतं वा साइजइ ॥१८॥ जे भिक्खू हेडिल्लाई समोसरणाई अवाएत्ता उवरिमसु
णववंभचेरग्गहणेण सम्वो आयारो गहितो। अहवायं वाएर वायंतं वा साइजह ॥ १७॥
सव्वो चरणाणुरोगोतं प्रवाएत्सा उत्समसुत्तं वापति तगाहा
स्स प्राणादिया य दोसा तं च लहुं च । किं पुण तं आवासगमादीयं, सुत्ताणं जाव विंदुसाराभो । उत्तमसुत्तं? उक्कममो वादेतो, पावति माणाइणो दोसे ॥ १५१ ॥
उच्यते । गाहाजं जस्स प्रादीप तं तस्स हिडिल्लं, जं जस्स उवरि तं तस्स छेयसुत्तं असुयं, अहवा वि यं दिविवाभो भाइ । उपरिमं जहा दसवेयालियस्संग हेटिलं उत्तरज्झयणाण|
अोवा तं हि य सुत्ते,वणिजइ चउएह अणुअोगो॥१५॥ दसवेयालियं हेट्ठिलं एवं यं जाव बिंदुसारेति ।
गाहापुव्वद्धं कंठं। अहवा-बंभचेरादिप्रायार प्रवाएत्ताधगाहा
म्माणुोग इसिभासीयादि वापति । अहवा-सरप्पमत्तिमा सुत्तत्थ तदुभयाण, ओसरणं अहव भावमादीणं । गणियाणुनोगं बापति एवं उक्कमोच्चारणियाए सम्वो तं पुण नियमा अंग,सुयखंधा अहव अज्झयणं ॥१५२॥ वि भासियध्वो । एवं सुसे अत्थे वि चरणाणुरोगस्स समोसरणं णाम मेलो सो य सुत्तत्थाणं । अहवा-जवादि.
अत्थं अकहेता धम्मादियाणं अत्थं कहेति । प्रादेसमो णवपदभावाणं । अहवा-दम्बस्नेतकालभावाए पत्थ समोसढा
वा चउगुरुं-छेदे सुयं । कम्हा उत्तमसुत्तं भमति ?, जम्दा सम्वे अख्छित्ति वुतं भवति, तं समोसरणं भवति । तं
तत्थ सपायच्छित्तो विधी भएणति, जम्हा य तेण चरपुण किं होज?, उच्यते-अंग सुयसंधो अज्झयणं उद्देस
णविसुद्धी करेति तम्हा तं उत्तमसुतं दिट्ठिवाश्रो । कम्हा गो। अंग जहा-पायारोतं अवागत्ता सूयगडंगं पाएति ।
सुत्ते सुत्ते चउरो अणुओगा दसिज्जति । उक्तं च-"सुयखंधो जहा आवस्मयं तं प्रवाएत्ता दसवेयालिय
बुहत्ते" गाहा कंठ्या , णवरं वोच्छिण्णंति एगसुत्ते चउसुयक्खधं वापति । अज्झयणं जहा सामाइयं प्रवाएत्ता
राहमणुओगाणं जा कहणविधी सा पुहत्तकरणाण योचउवीसत्थयं वाएति । अहवा-सत्थपरिमं प्रवाएत्ता लोग
छिरणाण संपयं पवत्तहणज्जइ वा । अहवा-तेसिं अस्थाविजयं बापति । उद्देसगेसु जहा सत्थपरिक्षए पढमं साम
ण कहणसरूवेण एगसुत्ते व वत्थाणं वोच्छिण्णं पृथकप्रदेसयं प्रवाएता पुढविक्काउद्देसयं बितियं वापति । एवं सु
स्थापितमित्यर्थः । केश पुहत्तीकयं ?, उच्यते-बलबुद्धिमेहातेसु वि दट्टब्वं । अहवा-दोसु सुभक्खंधेसु जहा बंभचेरे -
धारणाहाणीणाप्रोविज्म “दुव्वलियपूसमित्तं च पहुच्च वाएता आयारंगे वाएति । सम्वत्थ कमतो एवं तस्स आ
देविंदे" गाहा कंठया । के पुण ते चउरो अणुप्रोगा?। णादिया दोसा चउलहुगा य । अत्थे बउगुरू भएणति, पं
उच्यन्ते । गाहातदेवया छलेज्ज।
कालियसुयं च इसिभा-सियाई चेव सूरपाती। इमे य दोसा
जुगमासज विभत्तो, अणुभोगो तो कमोचउहा।।१५६॥ उवरि सुयमसदहणं, हेडिवेहि य प्रभावितमतिस्स ।
कंठया । अहवा किं कारणं ण य वज्जितो चरणाणुयोगो पण यणिबहती पुच्छो,गेएहति हाबीय अलेसि।१५३। पढमं दारउवियं । हेडिला-उस्सग्गसुत्ता तेहिं प्रभावियस्स उपरिक्षा-अववा
उच्यते । गाहातसुया ते ण सद्दहति अतिपरिणामगो भवति । पच्छा वा नयवजियो विहु अलं,दुक्खक्खयकारो सुविहियाणं। उस्सग्गंण रोबर अतिक्कमेयं ति काउं तं ण गेण्हति भएणं उरिंगेहति । एवं श्रादिसुत्तस्स हाणी नासमित्यर्थः । श्रा
चरणकरणाणुमोगो, तेण कयमिणं पढमदारं ॥१५७।। विसु य बज्जितो उपरिसु अट्टाणण पयसेण बहुस्सुतो
कण्ठया । शिष्याह-कालियसुयं पायारादि एकारस अंगाभएणति।पुच्छिज्जमाणोय पुच्छण णिव्वहति, जारिसो एस
तत्थ य कप्पं आयारं तग्गता जे पुण अंगबाहिरा व्यसुयप्रयाणगो तारिसा अझ वि एवं भरणेसि पि अधण्णो भवति।
ज्मयणा ते कत्थ अणुनोगे वत्तन्वा ? | जम्हा एवमादी दोसा तम्हा परिवाडीए दायब्वं ।
उच्यते । गाहाइमो अववातो । गाहा
जं च महाकप्पसुयं, जाणिय सेसाणि छेदसुत्ताणि। .. काऊण य वोच्छेदं, पुव्वगतिकालियाजोगे य। चरणकरणायुयोगो,त्ति कालियछेदो उवगयाणि ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org