________________
(१०१०) वायदा अभिधानराजेन्द्रः।
वायणा अविफलति विउलमगुणं,साहणहीणा जहा विजा।३२२।
वाचनीया अवाचनीयाःप्रतपाः-स्तपसा विहीनो योगः-श्रुतस्योद्देशनादिव्यापारो | चत्तारि वायणिजा पमत्ता, तं जहा-अविणीए विगइन भवति । न च तपसा विना गृह्यमाणा विद्या-श्रुतशा- पडिबद्ध अविनोसवियपाहडे मायी। चत्तारि वातणिज्जा नरूपा ईप्सितं-मनोऽभिप्रेतं फलं फलति, अपात्यभ्युच्चये, पसत्ता.तं जहा-विणीते अविगतिपडिबद्धे वितोसवितपाप्रत्युत विपुलमगुणमनर्थ फलति । यथा साधनहीना विद्या। यस्याः प्रज्ञप्तिप्रभृतिकाया विचाया उपवासादिको यः हुड अमाती। (सू० ३२६) स्था०४ ठा०३ उ०। साधनोपचारः सा तमन्तरेण गृह्यमाणा भवतीति भावः।
अव्यक्तं वाचयतिप्रथाग्यवशमितप्राभृतं व्याचष्टे
जे भिक्खू अव्बत्तं वाएइ वायंतं वा साइजइ । १६ । अप्पे वि पारमाणिं, अवराधे वयति खामियं तं च । जेभिक्ख अव्वतंण वाएति ण वायंतं वा साइजइ । २०॥ बहुसो उदीरयंतो,अविनोसिय पाहुडो स खलु ॥३२३॥
गाहाअल्पेऽपि परुषभाषणादावपराधे पारमाणिं परमं क्रोधसमुदातं यो ब्रजति तश्च क्षामितमपि यो बहुशः उदीरय
अव्बंजणजातो खलु, अम्बत्तो सोलसह वारेणं । ति, स खल्वव्यवशमितप्राभृत उच्यते।
तविवरीतो बत्तो, वातति परेण प्राणादी॥२०५॥ अस्य वाचनादोषानाह
जाव कक्खादिसु रोमसंभवो ण भवति ताव अब्वत्तो दुविधो उ परिचाओ, इह चोदणकलहदेवबच्छलक्षणा ।
तस्स भवे वत्तो। अहवा जाव सोलसवरिसो ताव अव्वत्तो
परतो बत्तो । जा अव्वतं वाएइ इयरंति अग्नं न पाएति तो परलोगम्मि य अफलं, खेत्तम्मि व ऊसरे बीजं ।३२४।।
प्राणादिया दोसा चउलहुं च ।। दुर्विनीतादेरपात्रस्य वाचनादाने द्विविधः परित्याग इहप
अव्यत्ते इमो अववादो। गाहा-- रलोकमेदागवति । तत्रेहलोकपरित्यागो नाम स यदि सारणादिना प्रेर्यते, तदा कलहं करोति । अपात्रवाचनेन नाऊण य वोच्छेयं, पुव्वगते कालियाऽणुयोगे य । च प्रमतं प्रान्तदेवता छलयेत् , परलोके तु परित्यागः, श्रुत- सुत्तत्थजाणएणं, दव्वं खेत्तं च कालं च ॥ २०६ ॥ दानम् अफलं-सुगतिबोधिलाभादिकं पारत्रिकफल न प्रा
पूर्ववत् अववादे पत्तो इमेहिं कारणेहिं "वव्व खतं" गाहापयति, ऊपर इव क्षेत्र बीजमुप्तं यथा निष्फलं भवति ।
पूर्ववत्। ‘सा य इयरे य चत्ता' इति पदं व्याख्याति
जे भिक्खू अपत्तं वाएइ वायंतं वा साइजह ॥२१॥ वाइअंति अपत्ता, हखुदाणुवयं पि परिसहो मो।
जे भिक्खू पचंग वाएइ व वायंतं वा साइजइ ॥२२॥ इय एस परिचाभो,इहपरलोगेऽणवत्था य॥३२५ ॥
इत्यादि अप्राप्त एयरस अत्थो अपात्रसूत्रे गत एव । आदिढे मनोवत् ज्ञानाचारविराधकतया संसारं परिभ्रमतीति
भावेति तहा वि इहं असुएणत्थं भमति अध्वत्तसुत्तस्त परित्यक्ता , इतरेऽपि साधवस्तान् वाच्यमानान् घटा चि
अप्राप्तसूत्रे भारिणयब्वे । म्तयन्ति-अहो अपात्राण्यपि यदि वाच्यन्ते 'हगुदाणि' ति।
गाहा-- ततः सांप्रतं वयमपीडशा भवामः 'इय ति' एवं तेषामपि दुर्विनयादौ प्रवर्तमानानामिहपरलोके परित्यागः परियाएण सुत्तेण, सुत्तेण य वत्तमवने य । कृतो भवति । अनवस्था चैवं भवति-नकोऽपि विनया- सुतं अवत्तं वायंते, वत्तमवाएंति प्राणादी॥ २०७॥ दिकं करोतीत्यर्थः।
परियारो दुविहो-जम्मणो, पब्वज्जाए य । जम्मणअथ द्वितीयपबमध्वादिषु भवतीति यदुक्कं तद् व्याचले- श्रो सोलसराहं वरिसाणं अपत्तो अम्बत्तो, पव्वज्जाए तिअद्धागोमादिउवग्गहम्मि,
बरिसाण अपवजस्स अव्वत्तो । जो वा जस्स सुसस्स वाए प्रपत्तं पि तु वढमाणं ।
काले बुनो तं अपावेतो अव्वत्तो, सुएल-मावस्सगेण
अणधीपदस्स वेयालिए अब्वत्तो दसवेयालिए अणधीते उपुच्छिजमाणम्मि व संथरेवी,
सरस्मयणाण अव्वत्तो । एवं सर्वे वयपरिवायसुले चउअमासतीए वि तु तं पि वाए ॥ ३२६ ॥ भंगो कायव्यो । पढमभंगो दोसु वि वत्सो, वितिनो सुरणं अध्वनि अवमौदर्ये श्रादिशम्दाद्राजशिष्टादिषु भक्तपाना- अब्बतो, ततिओ वएण अश्वत्तो, चरिमो दोहि वि अवतो दिना गच्छस्योपग्रहे वर्तमानमपात्रमपि दुर्विनीतादिकं ल- वाएंतस्स पढमभंगिलं अवाएंतस्स प्राणादिया य दोसा ब्धिसम्पन्नं वाचयेत् । अथवा-किमध्यपूर्व श्रुतं तस्य समस्ति चउलहुंच। यद् पुनश्च शिघ्यो न प्राप्नोति, तच्चान्यत्रासंक्रम्यमाणं व्य- अप्राप्तोऽपि वाएइ इमेहिं कारणेहिं । गाहापच्छिद्यते । ततः संस्तरणेऽपि अपात्रं वाचयेत्। यहा
नाउण य चोच्छेदं, पुबगए कालियाणुयोगे य । नास्ति तस्याम्यः कोऽपि शिव्यस्ततोऽन्यस्याभावे मा सूत्रार्थो विसरतामिति कृत्वा तमप्यपात्रं श्रुतं वाचयेत् ।
एतेहि कारणेहिं, अम्बत्तं चावि वाएजा ।।२०।। १०४३०खा । व्य० ।
पूर्ववत् । प्राप्तं पि न वाएति इमेहिं कारणेहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org