________________
(२०६६) अभिधानराजेन्द्रः ।
बायणा
पर्यवसानम् - अन्तः कर्मको भवस्य वा यस्य स महापर्ववलानश्च भवति, मुक्तिर्भवतीति हार्दम् । उत्त० २६ श्र० । अनुयोगे, पृ० ३ उ० । विनयाय निर्जरा सुत्रादिदाने आय०४ अ० । ध० । शिष्याध्ययने, अनु०। स्था० । दश० । स० । सूस्यार्थस्य वा प्रदाने, नं० । श्रा० म० । स० । ( गृहीतसामाचारकाणां सूत्रार्थवाचना दातव्या इति 'जिसकप' शब्दे चतुर्थभागे १४६६ पृष्ठे क्रम् ।।
वाचनादानग्रहणविधिरेवम्
"उवविसर उपभाओ, सीसा विचरति बंद तर सो तेसि सम्यसमर्थ, वायर सामार अप्पमुहं ॥ १ ॥ सोगाहणाइकुसलो, विश्वरइ वयरु व्व वायणं तेसिं । सीसा वि तह सुगति अजह सीसा सीहरिगुरु तथाऽन्यत्रापि -
॥२॥
" पर्यस्तिकामवष्टम्भं, तथा पादप्रसारणम् । वर्जयेद्विकथां हास्य-मधीयन् गुरुसनिधी ३ ॥ " इति प्रच्छनाविधिस्त्वेवम्
"श्रासणगो न पुच्छिज्जा, सिजागश्रो कयाऽवि गो । श्रागम्मुकुडो संतो, पुच्छिज्जा पंजलीउडो |४| " घ०३ अधि० । तच्च नो कप्पंति बाइनए, तं जहा अविशीए विगइपडिबद्धे अविश्रसवियपाहुडे ॥ ५ ॥ तो कप्पंति वाइत्तए । तं जड़ा - विशीए नो विगइपडिबद्धे विश्वोसविषपाहुडे | ६ |
यो नो कल्पन्ते वाचयितुं सूत्रं पाठयितुमर्थ वा श्रावयितुम्। तद्यथा श्रविनीतः - सूत्रार्थदातुर्वन्दनादिविनयरहितः । विकृतिप्रतिबद्धो -- घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः । अव्यवशमितम् अनुपशान्तं प्राभूतमय प्रातेरेकपालकोशलकं तीयकोपलक्षणं यस्यासी अव्यवशमितप्राभृतः । एतद्विपरितास्तु त्रयोऽपि कल्पन्ते चाचचितुम्। त द्यथा - विनीतो नाविकृतिप्रतिबद्धो व्यवशमितप्राभृसभेति सूत्रार्थः ।
अथ निर्युक्तिविस्तरः
चिगई अविऍ लडुगा, पाहुडगुरुगा य दोस आखादी | सो य इयरे व चत्ता, वितियं अद्वाणमादीसु ॥ ३१५ ॥ विकृतिप्रतिषद्धमपिनीतं च वाचयतश्चतुर्लघुका आज्ञादयश्च दोषाः । स च इतरे च साधवः परित्यक्ता भवन्ति । तत्र सतावत् विनयमकुर्वन् ज्ञानाचारं विराधयतीति कृत्वा परित्यक्तः । इतरे व तमविनीतं दृष्ट्रा विनयं न कुर्वन्तीति परित्यक्ताः । द्वितीयपदमत्र भवति । अध्यादिषु वर्त्तमानानां योऽविनीतादिभ्युपग्रहं करोति स वाचनीयः । पपा निर्युक्तिगाथा ।
एनामेव भाष्यकृद्विवृणोति - अविनीयमादियाणं, तिएह वि भयणाउ अट्टिया होंति । पदमे भंगे सुतं, पढमं वितियं तु चरिमम्मि ॥ ३१६ ॥ अविनीतादीनां त्रयाणामपि पदानामष्टिका भजना भवतिअमीत्यर्थः । यथा अविनीतो विकृतिवद्धोऽयवशमिसमाभृतः, अविनतोऽपि विकृतिप्रतिव्यमित प्रभृतः इत्यादिपदमोवि
s?
Jain Education International
वायणा
व्यचशमितप्राभृतश्येति । अत्र च प्रथमे भने प्रथमसूत्रं निपतति चरमे अहमे द्वितीयं सूत्रमिति ।
"
-
अथ प्रयासामपि वाचने यथाक्रमं दोषानाइइहराऽवि ताव मति, अविशीतो लंभितो किमु सुते । मा गट्ठो रास्सिहिति, खए व खारावसेउत्तं ॥ ३१७ ॥ इतरथाऽपि सुतमदानमन्तरेणापि तावद् अविनीतः सभ्यते स्तब्धो भवति । किं पुनः भुतेन लम्भितः सन् महिमानमिति शेषः । अतः खयं नो ऽसावज्ञातेऽपि मां नाशयिष्यतीति ते वा क्षारावसेको मा भूदिति कृत्वा नासी वाचनीयः । अपि च
गोजूहस्स पढागा, सयं पयातस्स बङ्गयति वेगं । दोसोदयम्पसवणं, ण होइ ग शिदायतुल्लं च ॥ ३१८॥ दह गोपालको गवामग्रतो भूत्वा एव पताकां दर्शयति तदा शीघ्रतरं गच्छन्तीति श्रुतम्, ततो गोवर्गस्य स्वयं प्रयातस्य यथा पताका वेगं वर्द्धर्यात तथा दुर्विनीतस्यापि शुभप्रदानमधिकतरं दुर्विन वर्द्धयति । तथा दोषाणां --रोगाणामुदये शमनमौषधं न दीयते, यतश्च निदानादुत्रितो व्याधिस्तत्तुल्यं -- तत्सदृशमपि वस्तु रोगवृद्धिभयान दीयते, यद्वा- दोषोदये दीयमानं शमनं न निदानतुल्यं भवति किं तु भवत्येव ततो न दातव्यम् । एवमस्थापि दुर्विनयदोषतरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न देषम् ।
9
विया पीता विजा, देति फलं इह परे य लोगम्मि । न फलंति विण्यहीणा, सस्माणि व तोयहीणाई ॥ ३१६ ॥ विनयेनाधीता विद्या इह परत्र व लोके फलं ददति । ज[नत्यजननयशःप्रवादलाभादिक मेडिकम् निःश्रेयसादिकं चामुष्मिकं फलं डोकयन्तीति हृदयम् चिनवहीनास्तु ता अधीता न फलन्ति सस्थानीय तोवहीनानि यथा-जलमन्तरेण धान्यानि न फलन्ति ।
अथ विकृतिप्रतिबद्धमाहरसलोलुपता कोई, विगर्ति ण मुयति ददो विदेहेणं । अख व समय चलद कोई दिया तीर ॥ ३२० ॥ रसलोलुपतया कधिदेहेन रदोऽपि विकृति न मुञ्चति, स वाचयितुमयोग्यः । कचित्पुनरभ्यङ्गेन विना यथा शकट न चलति तथा तथा विकृत्या विना निवोढुं न शक्नोति, तस्य गुरुणामनुश्या विधिना गृहतो वाचना दातव्येति । किंच
उस्सगं एगस्स वि, श्रगाहिमगस्स कारणा कुणति । गिएहति व पडिग्गहए, विगत परमे विसर्जता ।। ३२१ ।। योगं वहमानः कचिदेकस्याप्यवगाहिमस्य कारणात्कायोकरोति प्रतिग्रहे वा विकृति गृहाति परमेनाप्यमुनाप्युपायेन मे विकृतिविसर्जयितारः ।
एवं मायां कुर्वतः किं भवतीत्याह-तवे न होति जोगो, ण य फलए इच्छियं फलं विखा ।
For Private & Personal Use Only
www.jainelibrary.org