________________
(१० ) बायग अभिधानराजेन्द्रः।
वायणा रीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण जागहदिढतेणं, परिचिते तावतमुद्दिसति ॥२६५ ॥ तेषां प्रभावैभवाऽभावनिरूपणम् 'आगम' शब्दे द्वितीयभागे ६६ पृष्ठे गतम्।)
परिनिर्वाप्य वाचयति , किमुक्तं भवति-जाहकदृष्टान्तेन
यावन्मात्रमवग्रहीतुं शक्नोति तावन्मात्रमप्रेतनपरिचिते उवायगवर-वाचकवर-पुं० । वाचकप्रधाने, प्रशा० १ पद। दिशति एषा परिनिर्वाप्य वाचनता । व्य०१० उ०। (अर्थवायगवरवंस-वाचकवरवंश-पुं०। वाचकवरा:-प्रधानवाच
स्य निर्यापणा ' अस्थणिज्जावणा ' शब्दे प्रथममागे ५०६ कास्तेषां वंशः-प्रवाहो वाचकवरवंशः । पूर्वधाराणां -
पृष्ठे गता।) मभाविपुरुषपूर्वप्रवाहे, नं० । “चायगवरवंसाओ, तेवीसइ- | से किं तं वायणासंपदा ?, वायणासंपया चउब्विधा पमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा , पुब्वसुयसमि- एणत्ता, तं जहा-विजयं उद्दिसति विजयं वाएति परिबुद्धीणं ॥१॥" प्रशा० १ पद ।
णिचावियं बाएइ अत्थणिज्जवए यावि भवति । सेत्तं वायज्झयण-वाताध्ययन-न० । द्विगृद्धिदशानां प्रथमेऽध्यय
वायणासंपदा । ने, स्था० १० ठा०३ उ० ।
'से किंत' मित्यादि, कराव्यम् । गुरुराह-बायणे' त्यादि वायड-व्याकृत-त्रि० । प्रकटार्थे, ध०३ अधिक।
वचना संपचतुर्धा प्रश्नप्ता । विदित्वोदिशति १, विदित्वा सप्रावृत-त्रि० । अमावृते, विशे। ती०।
मुद्दिशति २, परिनिर्वाप्य वाचयति ३, अर्थनिर्यापकश्चापि वायडाग-वाग्डाक-पुं० । मुकुलिसर्पभेदे, प्रशा०१ पद ।
भवति ४, तत्र विहित्वोदिशति यथा योगविधिक्रमेय वायद्धि-वागृद्धि-स्त्री०। वाक्संपत्ती, श्रा० म०११०। सम्यग् योगेनाधीवैवमुद्दिशति १, समुद्दिशति वा यथा
योगसामाचार्यैव स्थिरपरिचितम् कुर्विदमिति वदतीति, अ. बायण(णा)संपया-वाचनासंपद-स्त्रीजगणिसंपर्दोदे, व्य०।
न्यथा अपारिणामिकादावपक्वघटनिहितजलोदाहरणेन दोषसंप्रति वाचनासंपदं चतुःप्रकारामाह
संभवात् , अथवा-आमभाजने वा निक्षिप्त क्षीरं विनश्यति. वायणभेया चउरो, विजियोद्देसणसमुद्दिसणया य । एवमयोग्यदत्तं सूत्रं विनश्यतीति २, परितः-सर्वप्रकारं निपरिनिव्वयप्पिया वा, निजवणा चेव अत्थस्स ॥२६॥
पियति, निरो निदिग्धादिभृशार्थदर्शनात् भृशं गमयते, पू
वदत्तालापकादिसर्वात्मना स्वात्मनि परिणमयतः शिष्यस्य वाचनाया भेदाश्चत्वारस्तद्यथा-विचिन्त्य सम्यक् यो
सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रग्यता-परिनिश्चित्योद्देशनम्र,विचिन्त्यैव समुद्देशसमुद्देशनता
योजकत्वमनुभूय परिनिर्वाप्यवाचयति-सूत्रं प्रददाति ३, च २, तथा परिनिर्वाप्य वाचयति ३, अर्थस्य निर्यापना ४।
अर्थ:-सूत्राभिधेयं वस्तु तस्य निरिति भृशं यापना निर्वातत्र विचिन्त्योद्देशनमाह
हणा पूर्वापरसांगत्येन स्वयं मानतोऽन्येषां च कथनतो निर्गतेणेव गुणेणं तु, वायइयव्या परिक्खिउं सीसा। मयति निर्यापयतीति निर्यापकः। चापिशब्दी विचारादिद्योउद्दिसति बियाणेउं, जस्स जोग्गतं तस्स ॥२६२॥ । तको ४, 'सेत्त' मित्यादि सुगमम् । दशा० ४ अ०। उत्त।
स्था० । ध०र०। अयमस्या वाचनाया योग्योऽयमयोग्य इति । तेनैव वाचनाविषयेण गुणेन शिष्याः परीक्ष्य वाचयितव्या नान्यथा । त- | वायणा-वाचना-स्त्री० । वाचनं वाचना । गुरुभ्यः श्रवणे, तो यत् यस्य योग्यं तत्तस्य विज्ञाय उदिशति ।
अधिगमे, विशे० । स्था० । गुरुप्रदत्तेनैव सूत्रस्य परिपाटीअत्रैव प्रकारान्तरमाह
रूपे, विशे० । गुरुसमीपे सूत्रावराणां ग्रहणे, उत्त० २६ अ । अपरीणामगमादी, वियाणिउं अभायणे न वाएति। ।
वाचनाफलम्जह माममदियघडे, अंबेवण छुन्भती खीरं ॥२६३॥ । वायगाए णं भंते ! जीवे किं जणयह १. वायणाएवं अपरिणामकादीन् आदिशब्दादतिपरिणामिकपरिग्रहः छे. णिजरं जणयह । सुयस्स य प्रणासायणयाए वह, सुयस्स दसूत्राणामभाजनानि विज्ञाय न वाचयति-नोद्दिशती अण्णासायणयाए वट्टमाणे तित्थधम्म अवलम्बइ, तित्थत्यर्थः । यथा पामे-अपके मृत्तिकाघटे, पके वा अम्ले | धम्म अवलम्बमाणे महानिअरे महापअवसाणे भवइ ।। न क्षीरं क्षिप्यते ।
(सू०-१६) जइ छुब्भती विणस्सइ, नस्सइ वा एवमपरिणामादि।।
हे पूज्य ! वाचनया पाचयतीति वाचना-पाठना तया जीवः नोद्दिसे छेयसुत्तं, समुद्दिमे वावि तं चैव ॥ २६४॥
किं जनयति?,गुरुराह-हे शिष्य ! वाचनया-सिद्धान्तवाचनेन यद्यम्ले क्षीरं क्षिप्यते तदा विनश्यति, यदि वा-आम-| निर्जरां कर्मशाटनं जनयति,तथा पुनः श्रुतस्य अनाशातनायां मृतिकाघटे घटस्य भङ्गतो नश्यति । एवमपरिणामा-| प्रवर्तते, तत्र च प्रवर्तमानो जीवस्तीर्थों गणधरस्तस्य धर्मः दौ छेदसूत्रं विनश्यति नश्यति वा-ततो नोहिति, एषा वि. श्राचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तम् अवलम्बते, ततस्तीचिन्त्योद्देशनता , समुद्दिशेदपि तदेव योग्यं नान्यत् एषा | र्थधर्मम् अवलम्बमानस्तीर्थधर्मम् आश्रयन् महानिजरो विचिन्त्य समुद्देशनता।
भवति । महती निर्जरा यस्य स महानिर्जरो-महाकर्मविध्वंपगिनिव्वविया वाए, जत्तियमेत्तं तु तरह ओघेणु । । सको भवति । पुनमहापर्यवसानः महेत्-प्रशस्य मुक्त्यवाप्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org