________________
(१०००) अभिधानराजेन्द्रः ।
वादपचारंभग
वायग
याद (ग) पचारंभगवादप्रत्यारम्भक-पुं० । वादारम्भकं प्रति वामरत्थ- वामरथ्य-पुं० बामथापत्ये जे० ७ वक्ष० । प्रतीपमारभमाणे, रत्ना० ८ परि० ।
"
वादारंभगवादारम्भक - पुं० । तस्वनिर्णिनीषु जिगीषुरूपे वादमात्रारम्भके, रत्ना०८ परि० ।
वादि (म्) - वादिन् पुं० [बादलधिसम्प, नि० ० १ ४० (परवानिप्रमाणे गुणदर्शनम् अजाण शब्दे प्रथमभागे ३७४ पृष्ठे उक्तम् ।
,
रामा रम
वामलोभमा वामलोचना श्री० रामपाम् ' - । णी सीमंतिणी यह वामलोअसा विलया । पाइ० ना०
(१,
१२ गाथा ।
बाबाहा - व्यावाधा-स्त्री० । विविधा श्रबाधा व्याबाधा । आ० म० १ ० । प्रकृष्टपीडायाम् भ० ८ ० ३ उ० । बामवद्ध - वामवर्त्त पुं० । प्रतिकूलतया वर्तमाने, व्य० ३
"
प्रज्ञा० ।
उ० ।
नाम-वाम- न० | वा मन् । धने, वास्तुके च । मनोहरे, प्रतिकुले, सम्यभागस्ये, अथमे च वि० सम्यदेदे न० कामदेवे, महादेवे, तन्त्रोक्ते वेदाचारविरुद्धे मद्यादिपानरूपाचारे च । पुं० । वाच० " प्रतिकूले, वाम, पईव पश्चत्थिणो वामा ।” पाइ० ना० १५४ गाथा ।
व्याम - पुं० । व्यामीयते परिच्छिद्यते रज्ज्वाद्यनेनेति व्यामः । बहुलवचनात् जिति उच्प्रत्ययः । तिर्यग्यायप्रसारणप्रमाणे, रा० । जं० । जी० । स्था० ।
Jain Education International
वामरत्थापण - वामरध्यापन- पुं० । वामरथर्थियुवापत्ये, यगोत्रे ऽभिजिदादिगणनया द्वाविंशं नक्षत्रम् जं० ७ पक्ष० । वामलूर - वामलूर - पुं० । वल्मीके, “रप्फा वम्मीश्र वामलूराय " पाइ० ना० १७१ गाथा ।
वामणिया - वामनिका - स्त्री० । अत्यन्तहस्वदेहायां हस्वोन्नतहृदयकोषायां वा स्त्रियाम्, श्री० ॥ भ० । दशा० । वामदेवसूरि- वामदेवसूरि- पुं० । नेमिचन्द्रसूरिकृतपञ्चसंग्रहस्य दीपिकानाम्याटीकायाः कर्त्तरि ० ० ।
वामण वामन-२० मकोडे संस्थानभेदे यत्र हि पाणि| मडहकोष्ठे पादशिरोग्रीवं यथोक्रममाणोपेतत्वात् पुनः शेषं को तन्मड न्यूनाधिकप्रमाणं भवति । स्था० ६ ठा० ३ ० । अनु० जी० । तं० । नि०चू० । यत्र तु हिट्ठिलकायं हस्तपा दादिकं यथोक्रप्रमाणोपेतमुरउदरादिकं महं प्रमाणरदितं भवति । कर्म० ६ कर्म० भ० कालानीचित्वेनातिहस्यदेहे, प्रश्न० १ आश्र० द्वार। पुं० । खर्वशरीरें, प्रश्न० ५ संव० द्वार । रा० । नि० । श्राचा० । वैयाकरणभेदे, यद्रचितं व्याकरणशास्त्र विशयकरणानामन्यतमम् । कल्प० १पार्श्वनाथस्य शासनय मतान्तरेण गजमुखनामके, स बीरगफणामण्डितशिराः श्यामवर्णः - वाहनश्चतुर्भुजो बीजपुरकोरमयुक्रदक्षिणपाणियो नकुलभुजगयुक्तवामपाणियुगश्च । प्रव० २७ द्वार ।
वामगध- वामनक- ५०। वामनके, “खम्बो इस्सो याम श्रो। " पाइ० ना० १०६ गाथा ।
म्लान- त्रि० म्लाने, " पव्वायं वसुनायं सुसिअं वायं मिलाणऽत्थे । पाइ० ना० ८३ गाथा ।
"
1
"
वामसिज- वामनीय-न० गुणदोष या संसर्गान्तरेण समति वायंत वादयत् त्रि० वाद्यं कुर्यति " गाता वातानसंसर्गजे, स्था० १० ठा० ३ उ० । चंता " श्र० I वायंतियववहार-वागन्तिकव्यवहार - पुं० । वागेवान्तः परिसमाप्तिर्वामन्तिकस्तत्र भयो वागन्तिकः स वासी व्यवहारयेति । याङ्मात्रनियमिते व्यवहारे, ०४३० ॥ वायग-वाचक-पुं० पूर्वगतं श्रुतं सुत्रमन्यच विनेयान् पाचयतीति वाचकः । पूर्वगतश्रुतधारिणि, वृ०६ उ० । वाचकः पूर्वधरोऽभिधीयते स च श्रीमानुमास्वातिनामा महातार्किकः प्रकरणपञ्चशतीकतां चाचार्योऽभवत् । पञ्चा० ६ विष० । उपाध्याये, विशे० । श्रा० म० । ( अथ स्वाभिमतसामान्यविशेषोभयात्मवाच्यवाचकभाव समर्थनपुरःसरं तीर्थात
बामर व्यामर्दन न० परस्परेश चाकायक्रमोटने, ०१ ध्रु० १ ० | कल्प० । श्रौ० ॥ भ० । बामण्यमाण - वामप्रमा २० प्रसारितभुजयुगलमाने, श्री० जं० ।
-
वामचर्स द्वारमाह
एहि भणिओ उ वच्चर, वच्चसु भणिओ दुतं समल्लिया । जं जह भष्यति तं तह, अकरेंतो वामवडी उ ||७७८|| यः शिष्य यहि-आगच्छेति भन्वितः सन् व्रजति बजेति भणितः सन् शीमं समातीयते, एवमन्यदपि कार्यय यथा भएयते तत्तथा अकुर्वाणो यामय उच्यते । नृ० १ उ० १ प्रक० | नि० चू० । वामपार्श्ववर्तिनि त्रि० । स्था० ४
डा० २ उ० ।
- । ।
वामा वामा स्त्री० [पोषिति पा० ना० । पार्श्वजनमालरि वाराणसीराजस्याश्वसेनस्य भार्यायाम्, कल्प० १ अधि० ६ क्षण | स० | प्रब० ।
-
वामेगकुंडलघर- वामैककुण्डलधर पुं० यामे एकमेव कुण्डलं धारयन्ति ये ते तथा वामकर्णमात्रेण कुण्डलधरे दक्षिणे करणे आभरणान्तरधारिणि, श्री० जी० । वामोह-व्यामोह - पुं० । मूढतायाम्
1
पञ्चा० ५ विव० ।
स्था० ।
वाय-वात- पुं० । वायौ, जी० ३ प्रति० ४ अधि० । वाद - पुं० । पूर्वपक्षे, अष्ट० ५ अष्ट० । व्याज- न० । कपटे, द्वा० १८ द्वा० ।
For Private & Personal Use Only
www.jainelibrary.org