________________
(१०८६) बाद अभिधानराजेन्द्रः।
वादग्गंध रशं स्वप्रयत्नोपक्रमणीयं कर्म व्यज्यते । प्रवृत्तिरेवोपक्रम- | नेऽथें साधु-मधुरालापपूर्वम् बोधनमुत्तरप्रदानम् श्रोणीयकर्मानिश्चयादुपायसंशये कथं स्यादिति चेदर्थानर्थ- तुः सूक्ष्मोक्तिः-सूक्ष्मजीवादिभावकथनम् आचारादयः-- संशययोः प्रवृत्तिनिवृत्यङ्गत्वादित्याशयवानाह-संशयम- मेणाचारव्यवहारप्रज्ञप्तिदृष्टिवादा अभिधीयन्ते । परे प्राचार्या
नर्थगतं जानता हेयोपादेयनिवृत्तिप्रवृत्तिभ्यां परमार्थतः आचारादीन ग्रन्थान् जगुः, तैराचाराद्यभिधानादिति भावः । संसारोशात इति हि स्थितिः-प्रेक्षावतां मर्यादा । तथा एतैः प्रज्ञापितः श्रोता, चित्रस्थ इव जायते । चाचारसूत्रम्-"संसयं परिजाणतो संसारे परित्राते भव
दिव्यास्त्रवन हि क्वापि,मोघाः स्युः सुधियां गिर :11७॥ ति, संसयं अपरिजाणतो संसारे अपरिनाते भवतीति"॥
एतैरिति-व्यक्तः । अपवर्गतरोबीजं, मुख्या हिंसेयमुच्यते ।
विद्या क्रिया तपो वीर्य, तथा समितिगुप्तयः । सत्यादीनि व्रतान्यत्र, जायन्ते पल्लवा नवाः ॥ ३१॥
आक्षेपणीकल्पवल्ल्या, मकरन्द उदाहृतः॥८॥ अपवर्गेति-स्पटः।
विद्येति-विद्या-ज्ञानमत्यन्तापकारिभावतमोभेदकम् । क्रिविषयो धर्मवादस्य, निरस्य मतिकर्दमम् ।
या-चारित्रम् , तपः-अनशनादि वीर्य-कर्मशत्रुविजयानुकूलः संशोध्यः स्वाशयादित्थं, परमानन्दमिच्छता ॥ ३२ ॥
पराक्रमः तथा समितयः-ईयासमित्याद्याःगुप्तयो-मनोगुप्त्या.
द्याः । आक्षेपणीकल्पवल्ल्या मकरन्दो-रस उदाहृतः। विद्याविषय इति-मतिकर्दममादावेव प्रमाणलक्षणप्रणयनादि
दिबहुमानजननेनैवेयं फलवतीति भावः । द्वा०६ द्वा० । प्रपञ्चम् ।
बादं कृत्वा कस्यापि मतं न दूषयेत्वादनिरूपणानन्तरं तत्सजातीया कथा निरूप्यते
वायं विविहं समेञ्च लोए, अर्थकामकथा धर्म-कथा मिश्रकथा तथा।
सहिए खेयाणुगए य कोवियप्पा । कथा चतुर्विधा तत्र, प्रथमा यत्र वर्ण्यते ॥१॥ अथेति-अर्थकथा कामकथा धर्मकथा तथा मिश्रकथा
पन्ने अभिभूय सन्चदंसी, एवं चतुर्विधा कथा । तत्र प्रथमाऽर्थकथा सा, यत्र यस्यां
उवसंते अविहेडए स भिक्खू ॥ १६ ॥ वर्यते-प्रतिपाद्यते।
यः पुनर्लोके विविधं वादं समेत्य 'अविहेट्टको' भवेत् कस्यविद्या शिल्पमुपायश्चा-निर्वेदश्वापि संचयः ।
चिरोधको न भवेत् कस्यचित् पक्षपात न कुर्यात् । लोके हि दक्षत्वं सामभेदश्च, दण्डो दानं च यत्नतः ॥२॥
बहनि दर्शनानि सन्ति ते परस्परं वादं कुर्वन्ति-अन्योन्य विद्येति-विद्यादयोऽर्थोपाया यत्र वर्यन्ते साऽर्थकथे
मतं दूषयन्ति, मुण्डा जटाधारिभिः नग्ना वस्त्रधारिभिर्गृह
स्थाः बनवासिभिः इत्यादिः स्वस्वमताभिशयवचनरूपं वाति भावः।
दं कृत्वा कस्यापि बाधां न कुर्यात् इत्यर्थः । कीदृशो यः?, रूपं वयश्च वेषश्च, दाक्षिण्यं चापि शिक्षितम् ।
सहितो-शानदर्शनचारित्रसहितः, पुनः कीदृशः?, खेदानुगतः दृष्टं श्रुतं चानुभूतं, द्वितीयायां च संस्तवः ॥ ३॥ खेदयति मन्दीकरोति कर्म अनेनेति खेदः-संयमस्तेन श्ररूपमिति-रूपं सुन्दरम्, वयश्चोदनम्, वेषश्चोज्ज्वलः,दाक्षि | नुगतः खदानुगतः सप्तदशविधसंयमरतः, पुनः कीदृशः ?, ण्यं च-मार्दवम्, शिक्षितमपि विषयेषु, दृष्टमद्भुतदर्शनमा- कोविदात्मा कोविदो-लम्धशास्त्रपरमार्थ आत्मा यस्यति श्रित्य, श्रुतं चानुभूतं च, संस्तवश्व-परिचयश्च , द्विती-| कोविदात्मा, पुनः कीदृशः?, प्राज्ञः-प्रकर्षेण अन्येभ्यः आधियायां-कामकथायाम् । रूपादिवर्णनप्रधाना कामकथेत्यर्थः । क्येन जानातीति प्रायः सारबुद्धिमान् । पुनः कीदृशः ?, अतृतीया क्षेपणी चैका, तथा विक्षेपणी परा।
भिभूय सर्वदर्शी अभिभूय-परीषहान् जित्वा रागद्वेषौ निअन्या संवेजनी निर्वे-जनी चेति चतुर्विधा ॥४॥
वार्य सर्वजन्तुगणम् आत्मसदृशं पश्यतीत्येवं शीलः सर्वद
शी, पुनः कीदृशः?, उपशान्तः कषायरहितः स्यात् , स भिक्षुतृतीयेति-तृतीया धर्मकथा च एका श्राक्षेपणी, तथा प
रित्युच्यते । उत्त० १५ अ० । “सम्महिट्ठी किरिया वादी रा विक्षेपणी, अन्या संवेजनी, च पुनर्निर्वेजनी इति च
मिच्छा य सेसगा वाई । जहिऊण मिच्छवाय,सेवह वायं इम सुविधा।
तत्थ ॥१॥" सूत्र०१ श्रु०१२ अ० । "जो जहवायं न कुणइ, आचाराद्वयवहाराच्च, प्रज्ञप्तेदृष्टिवादतः।
मिच्छट्टिी तश्रो हु को अन्नो । वद्धेई मिच्छत्त, परस्स प्राधा चतुर्विधा श्रोतु-श्चित्ताक्षेपस्य कारणम् ॥ ५॥
संकं जणमाणे ॥१६६६॥" पं० २०५ द्वार । जी० । ( वादार्थ प्राचाराविति-प्राचारं व्यवहारं प्राप्तिं दृष्टिवादं चाश्रि- परिहारकल्पस्थितस्य गमनं 'परिहार' शब्द पञ्चमभागे स्य पाद्या शेपणी चतुर्विधा । श्रोतुः चित्ताक्षेपस्य तत्वप्र- ६७४ पृष्ठे गतम् ।) (वादलब्धिसंपन्नः साहिवेषं विधाय तिपस्याभिमुखलक्षणस्य अपूर्वशमरसवर्णिकास्वादलक्षण- नास्तिकवादिराजं पदाक्रम्य गच्छतीति पुरिसजाय' शब्दे स्य वा कारणम् ॥
पञ्चमभागे १०३६ पृष्ठे उक्तम् ।) (श्रात्मानं पुरुषं क्षेत्र वस्तुक्रिया दोषव्यपोइश्च, सन्दिग्धे साधुबोधनम् । . विदित्वा ज्ञात्वा वादं प्रयुक्रे इति 'पोगमइ' शब्दे पश्चश्रोतः सूक्ष्मोक्किराचारा-दयो ग्रन्थान् परे जगुः ॥ ६॥
मभाग ४७ पृष्ठे उक्तम् ।) क्रियोति-क्रिया-लोचास्नानादिका दोषव्यपोहश्च-कथं-वाद (य) गंथ-वादग्रन्थ-पुं०। परपक्षनिराकरणेन स्वपक्षचिदापनदोषशुद्धयर्थप्रायश्चित्तलक्षणः संदिग्धे-संशयाप- प्रतिष्ठापने तर्कप्रकरणे, यो वि०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org