________________
बाद
(१००५) अभिधानराजेन्द्रः ।
शूकरान्त्यचखेनैव व्यभिचारप्रसङ्गतः ||२२|| नरादीति - नरादिक्षणहेतुश्च लुब्धकादिः शुकरादेहिंसको न भवति, शुकराम्यनेय व्यभिचारस्य हिंसकत्वातिव्याप्तिलक्षणस्य प्रसङ्गतः । म्रियमाणशुकरान्त्यक्षणोऽपि युपादानभावेन नरादिक्षणहेतुरिति लुब्धकवत् सोऽपि स्वहिंसकः स्यादिति भावः ।
इष्टापत्तौ व्यभिचारपरिहारे स्वाहअनन्तरचणोत्पादे, बुद्धलुब्धकयोस्तुला । नैवं तद्विरतिः कापि ततः शाखायसङ्गतिः ||२२|| अनन्तरेति-अनन्तरक्षलोत्पादे स्वाव्यवहितोत्तरविसदृशलोत्पादे [हिंसकत्वप्रयोजकेऽभ्युपगम्यमाने इति गम्यम् - तुग्धपोतुला साम्यमापचेत बुलुब्धकपोरनन्तर उत्पादकत्वाविशेषात् । चप्रकारेण तद्विरतिहिंसाविरतिः कापि न स्यात् । ततः शास्त्रादीनामहिंसाप्रतिपादकशाखादीमसङ्गतिः स्यात् । न चैतदिष्टं परस्य - " सत्तेऽस्स संति दंडानां सच्चेति जीवितं पिये अथानं उपर्म क उता, नेव हन्ने न घातये ॥ १ ॥ " इत्याद्यागमस्य परैरभ्युपगमात् ।
3
घटन्ते न विनाऽहिंसां, सत्यादीन्यपि तत्त्वतः । एतस्यावृतिभूतानि तानि षद्भगवाञ्जगी ॥ २४ ॥ घटन्त इति हिंसां बिना सत्यादीम्यपि न घटन्ते यत पतस्था अहिंसाया वृतिभूतानि तानि सत्यादीनि भ गवान् जगौ सर्वशो गदितवान् । न च सत्यादिपालनीयाभावे वृत्तौ विद्वान् यतत इति । ननु हन्मीति संकल्प एव दिसा तद्योगादेव च हिंसकत्वं तदभावाचाहिंसायास्ततश्च तद्मृतिभूतसत्यादीनां नानुपपतिरिति वेध, हम्मीति संक पक्षस्य सर्वथा नन्वये कालान्तरभाविफलजनकत्वाहुपपतेः कथंचिदम्यये चास्मत्सिद्धान्तप्रवेशापा धिकमन्यत्र ।
मौनीन्द्रे च प्रवचने, पुज्यते सर्वमेव हि । नित्यानित्य स्फुटं देहाद्भिनाभि तथात्मनि ||२५|| मौनीन्द्र इतिमौनीन्द्रे वीतरागप्रतिपादिते च प्रवचने सर्वमेव हि हिंसाऽहिंसादिकं युज्यते । नित्याऽनित्ये तथा स्फुटं प्रत्यक्षं देहाद्भिन्नाऽभिषे श्रात्मनि सति । तथाहि आत्मत्वेन नित्यत्वमात्मनः प्रतीयते, अन्यथा परलोकाद्यभावप्रसङ्गात् । मनुष्यादिना वानित्यत्वम्, अन्यथा मनुष्यभावानुच्छेदप्रसङ्गात् । धर्मिग्राहकमानेन तत्र नित्यत्वसिद्धावनित्यत्वथियः शरीरादिविषयकत्वमेवास्त्विति चेत्र धर्मिग्राहकमानेन त्रैलक्षण्यकलितस्यैव तस्य सिद्धेर्घटाद्युपादानस्यैव डानाद्युपादानस्य पूर्वोत्तरपर्यायनाशोत्पादयितवत्वनिष तत्यात् । यथा च भ्रान्तत्याभ्रान्तत्वे परमार्थसंव्यवहारापेक्षया परेषां न ज्ञानस्य विरुडे, यथा चैकत्र संयोगतदभावी तथा इच्यतो नित्यत्वं पर्यायतत्त्वं नास्मा के विरुद्धम् । अनपेक्षितविशिष्टरूपं हि इयम् अपेक्षि तविशिष्टरूपं च पर्याय इति । तथा शरीरजीययोर्मूत्वाभ्यां भेदः, देहकण्टकादिस्पर्शे वेदनोत्पतेश्चाभेद इति ।
"
૨૭૨
Jain Education International
बाद
तदुक्रम्-" जीपसरीराणं पि. भेलाभेश्रो तहोचलंभाओ । मुत्तामुत्तत्तणश्रो, डिक्कम्मि य बेयणाश्रो अ ॥ १ ॥ ” न चेदेवं ब्राह्मणो नष्टो ब्राह्मणो जानातीत्यादिव्यवहारानुपपत्तिः विना ब्राह्मणस्य व्यासज्यवृत्तित्वमित्यादिकमुपपादितम
न्यत्र ।
पीडाको देह व्यापच्या दुष्टभावतः ।
त्रिघा हिंसागमप्रोक्का न हीत्यमपहेतुका ॥ २६ ॥ पीडेति पीडाकर्तुत्वतः पीडायां स्वतन्त्रस्यापृतत्वात् । देहस्य व्यापत्तिर्विनाशस्तया कथंचित्तद्वद्यापत्तिसिद्धिरिति भावः । दुष्टभावतो हम्मीति संज्ञेशात् । विधा जिनयोक्ता हिंसा । इत्थमुक्तरूपात्माभ्युपगमे न ह्यपहेतुका - हेतुरहिता भवति ।
-
अत्रैव प्रकारान्तरेणासंभवं दूषयितुमुपन्यस्यतिहन्तुर्जाति को दोषो, हिंसनीयस्य कर्मणि । प्रसक्रिस्तदभावे चाऽन्यत्रापीति मुधा वचः ॥ २७ ॥ इन्तुरिति - हिंसनीयस्य कर्मणि हिंसानिमित्तादृष्टे जाप्रतिलम्धति सति हन्तु को दोषः १ स्वकर्मव प्राणिनो हतत्वात्, तत्कर्मप्रेरितस्य च हन्तुरस्वतन्त्रत्वेना दुष्टत्वव्यवहारात् तदभावे च हिंसनीय कर्मविपा कामाचे व अन्यत्राप्यहिंसनीयेऽपि प्राणिनि प्रसक्रिः हिंसापत्तिरिति हिंसाऽसंभवप्रतिपादकं वचो मुधाऽनर्थकम् । हिंस्वकर्मविपाके य-दृष्टाशयनिमित्तता ।
"
हिंसकत्वं न तेनेदं, वैद्यस्य स्याद्रिपोरिव ॥ २८ ॥ हिंस्येति हिंस्यस्य प्राणिनः कर्मविपाके सति यद्यस्मातु दुष्टाशयेन हन्मीति संशेन निमितता प्रधानहेतुकमोंदयसाध्यां हिंसां प्रति निमित्तभावो हिंसकत्वम् तेन कारणेनेनं हिंसकत्वं रिपोरिच वैद्यस्य न स्यात् तस्य हिंसां प्रति निमित्तभावेऽपि दुष्टाशयाऽनासत्वात् । तदिदमाह–" हिंस्थकर्मविपाकेऽपि निमिरूत्वनियोगतः । हिंसकस्य भवेदेषा, दुष्टादुष्टानुबन्धतः ॥ १ ॥ " परमेरितस्यापि चाभिमरादेरिव दुष्टत्वं व्यपदिश्यत एव । हिंस्वकर्मनिर्जरणसहायत्वेऽपि च तथाविधा ऽऽश्याभाषाज हिंसकस्य वैयावृत्यकरत्वव्यपदेश इति इष्टव्यम् ।
"
इत्थं सदुपदेशादे - स्तन्निवृत्तिरपि स्फुटा । सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः ॥ २६ ॥ इत्थमिति - इत्थं परिणामिन्यात्मनि हिंसोपपत्ती सतांज्ञानगुरूणामुपदेशादे: आदिना अभ्युत्थानादिपरिग्रहः । तदाह- अभुद्वाणे विसर, परकमे साहुसेवा य संमहंसणलंभो, विरयाविरई विरई ॥ १ ॥ " सोपक्रमस्यापवर्तनीयस्य - पापस्य चारित्रमोहनीयस्य नाशात् । तन्निवृतिरपि हिंसानिवृत्तिरपि स्फुटा-प्रकटा वाशयस्य शुभा शयस्य न कमपि हन्मीत्याकारस्य वृद्धितोऽनुबन्धात् । तथारुचिप्रवृत्या च व्यज्यते कर्म तारतम् ।
संशयं जानता ज्ञातः, संसार इति हि श्रुतिः ॥ ३० ॥ तथारुचीति तथारुच्या सदाचारश्रद्धया प्रवृत्या च । ता
For Private & Personal Use Only
www.jainelibrary.org