________________
(१०८३) वाद अभिधानराजेन्द्रः।
वाद दव्याक्षिप्तेन अन्तरात्मना-मनसा शास्त्रान्तरनीत्या हकशा-] न ह्यलौकिकमिह किंचिदुच्यते । न चाऽनवस्था वैद्यक रोगास्त्रोक्तप्रकाराणामहिंसादीनामप्रयुज्यमानता स्फुटमेव प्रती- | दिलक्षणवद् व्याकरणादौ शब्दादिवच व्यवस्थापपत्तेः, तयत इति स्वतन्त्रनीतिप्रणिधानेनैव विषयव्यवस्था विचार्य- | त्रापि संमुग्धव्यवहारमाश्रित्य लक्षणैरेव व्युत्पादनादिति। स. माणा फलवतीति भावः ॥ १० ॥
त्वत्र न शोभते,यतो वयं प्रमाणस्यार्थव्यवस्थापकत्वे व्यवहानतु स्वतन्त्रनीत्याऽपि धर्मसाधनविचारणे प्रमाणप्रमे- रव्यवस्थापकत्वे वा लक्षण न प्रयोजकमिति बृमो न तु सर्वत्रैव यादिलक्षणप्रणयने परतन्त्रादिविचारणमप्याव
तदप्रयोजकामति । समानासमानजातीयव्यवच्छेदस्य तदर्थश्यकमिति व्यग्रताऽनुपरमे कदा प्रस्तुतवि
स्य तत्र तत्र व्यवस्थितत्वात् । सामान्यता व्युत्पन्नस्य तच्छा. चारावसर इत्यत आह
स्वादधिकृतविशषप्रतीतिपर्यवसाननानवस्थाभावात् , केवल
केवलव्यतिरेक्येव लक्षणमिति नादरः, प्रमेयत्वादेरपि पदार्थप्रमाणलक्षणादेस्तु, नोपयोगोऽत्र कश्चन ।
लक्षणत्वव्यवस्थितः इत्यन्यत्र विस्तरः । वस्तुतो धर्मवाद तनिश्चयेऽनवस्थाना-दन्यथार्थस्थितेर्यतः ॥११॥
लक्षणस्य नोपयोगः, स्वतन्त्रसिद्धाहिंसादीनां तादृशधर्माप्रमाणेति-प्रमाण-प्रत्यक्षादि तस्य लक्षणं-स्वपराभा- न्तरसंशयजिज्ञासाविचारद्वारकतत्त्वज्ञानेनासद्ग्रहनिवृत्तेः । सिमानत्वादिः तदादेः, श्रादिना प्रमेयलक्षणादिग्रहः । त
अन्यथैवोपपत्तरितरभिन्नत्वेन ज्ञानस्य तत्साध्यस्यात्रानुपस्य त्वधर्मसाधनविषये कश्वनोपयोगो नास्ति । अयमभि- योगात्समुग्धशाननैव कार्यसिद्धिरित्यत्र तात्पर्यम् । प्रायः-प्रमाणलक्षणेन निश्चितमेव प्रमाणमर्थग्राहकमिति नन्वर्थनिश्चयार्थमेव लक्षणोपयोगः, तेन ज्ञानप्रामाण्यसंशतदुपयोग इति । न चायं युक्तः, यतस्तल्लक्षणं निश्चित- यनिवृत्तौ तन्मूलार्थसंशयनिवृत्त्याऽर्थनिश्चयसिद्धेः इत्याशङ्कामनिश्चितं वा स्यात् । आये किमधिकृतप्रमाणेन ?, प्रमा- यामाहणान्तरेण वा ?। यदि तेनैव तदेतरेतराश्रयः , अधिकृतप्रमाणालक्षणनिश्चयः तन्निश्चयाच्चाधिकृतप्रमाणनिश्चय इति ।
न चार्थसंशयापत्तिः, प्रमाणेऽतत्वशङ्कया। यदि च प्रमाणान्तरेण तन्निश्चयस्तदाह-तनिश्चये प्र
तत्राप्येतदविच्छेदा-द्धत्वभावस्य साम्यतः ॥ १३ ॥ माणान्तरेण तल्लक्षणनिश्चयेऽनवस्थानात्तन्निश्चायकप्रमाणेऽ
न चेति-नच प्रमाणऽतत्त्वशङ्कयाऽप्रामाण्यशतया अर्थपि प्रमाणान्तरापेक्षाऽविरामात् । यदि च प्रमाणान्तरेणा
- संशयापत्तिः, लक्षणं विनेति गम्यम् । तत्रापि-प्रमाणलक्षनिश्चितमेव लक्षणं प्रमाणनिश्चये उपयुज्यते इतीष्यते , तदाह-अन्यथाऽन्यतोऽनिश्चितस्य लक्षणस्योपयोगेऽर्थस्थि
णेऽपि । एतदविच्छेदादप्रामाण्यशङ्कायाः स्वरसोत्थापितातेरन्यतोऽनिश्चितेनैव प्रमाणेनार्थसिद्धेः । तदुक्तं हरिभद्रा
या अनुपरमात् । हेत्वभावस्य शङ्काकारणाभावस्य साम्यतः चार्येण-"प्रमाणेन विनिश्चित्य , तदुच्येत न वा ननु ।
तुल्यत्वात् । प्रमाणलक्षण इव प्रमाणऽपि शङ्काकारणाभाव। अलक्षितात्कथं युक्ता, न्यायतोऽस्य विनिश्चितिः ॥१॥
शङ्काया अनुत्पत्तरित्यर्थः। सत्यां चास्यां तदुक्त्या किं, तद्वद्विषयनिश्चितेः । तत एवा
अहिंसादिधर्मसाधनग्राहकं हि प्रमाणं परेषां षष्टितन्त्राविनिश्चित्य , तस्योक्ति (वा) ान्ध्यमेव हि ॥२॥"
दिकं स्वस्वशास्त्रमेव । तत्र चाहिंसादिग्रहणांशे सर्वतन्त्रइत्थमत्र प्रमाणलक्षणादेरनुपयोगः समर्थितः । इममेव
प्रसिद्धत्वेन न कदापि संशयस्तद्विशेषांश तु भवन्नयमसिद्धसेनसंमत्या दृढयन्नाह-यत इति यत आह वादी
नुकूल एव, नचैकांशे शङ्कितप्रामाण्यज्ञानमितरांशस्याप्यसिद्धसेन इत्यर्थः ॥ ११ ॥
निश्चायकमिति युक्तम् , घटपटसमूहालम्बनात् । घटांशे प्राप्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः।
माण्यसंशय पटस्याप्यनिश्चयापत्तेरित्याशयवानाहप्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ॥ १२ ॥
अर्थयाथात्म्यशङ्का तु, तत्त्वज्ञानोपयोगिनी । प्रसिद्धानीति-प्रसिद्धानि लोके स्वत एव रूढानि, न तु
शुद्धार्थस्थापकत्वं च, तन्त्रं सद्दर्शनग्रहे ॥ १४ ॥ प्रमाणलक्षणप्रणेतृवचनप्रसाधनीयानि । प्रमाणानि-प्रत्य
अर्थति-अर्थस्याहिंसादाथात्म्यस्य स्वतन्त्रप्रसिद्धनित्याशादीनि । तथा व्यवहरण-व्यवहारः स्नानपानदहनपचना- श्रयवृत्तित्वानित्याश्रयवृत्तित्वादेः शङ्का तु विचारप्रवृत्त्या दिका क्रिया। चशब्दः प्रसिद्धत्यसमुश्चयार्थः । तत्कृतः प्रमा. तत्वज्ञानोपयोगिनी । ततश्च प्रतीयमान शुद्धार्थस्य-सर्वणप्रसाध्यः प्रमाणलक्षणप्रवीणानामपि गोपालवालाबलादीनां थाशुद्धविषयस्य व्यवस्थापकत्वं (स्थापकत्वं ) प्रमितिजनतथा व्यवहारदर्शनात्, ततश्च प्रमाणलक्षणस्याविसवादिक्षा- कत्वम् । सद्दर्शनस्य शोभनागमस्य ग्रह-स्वीकारे तन्त्रनं प्रमाणमित्यादरुक्ती प्रतिपादने ज्ञायते-उपलभ्यते 'न'-जैव प्रयोजकम् तद्हे च तत एव धर्मसाधनोपलम्भात् किं लक्षप्रयोजनं-फलं वर्तते । नेति वक्तव्ये शायते नेति' यदुक्तमाचार्येण णेनेति भावः । तदतिवचनपारुष्यपरिहारार्थम् । यस्त्वत्रायमुदयनस्यांपालम्भः ये तुप्रमाणमेव सर्वस्य व्यवस्थापकम् ,न तु लक्षणम्,तद
तत्रात्मा नित्य एवेति, येषामेकान्तदर्शनम् । पेक्षायामनवस्थेत्याहुस्तेषाम्-"निन्दामि च पिवामि चेति"
हिंसादयः कथं तेषां, कथमप्यात्मनोऽव्ययात् ॥ १५ ॥ न्यायापातः। यतो व्याप्त्यतिव्याप्तिपरिहारेण तत्तदर्थव्यव- तवेति-तत्र धर्मसाधने विचारणीये श्रात्मा नित्य एव स्थापकं तत्सद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते तदेव इति येषां सांख्यादीनामेकान्तदर्शनं तेषां हिंसादयः कतु लक्षणम् । अनुवादः स इति चदमका प्यनुवाद एव, थं मुख्यवृत्या युज्यन्त इति शेषः । कथमपि खरिडतश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org