________________
(१०५२) वाद अभिधानराजेन्द्रः।
वाद धर्मव्यवस्थातो वादः प्रादुर्भवतीति तत्स्व
अयमेवेति-तत्तस्मात् तत्त्वज्ञेन तपस्विना। अयमेव-धर्मरूपमिहोच्यते
वाद एव विधेयः । अपवादमाह-देशो-नगरपामजनपदादिः, शुष्कवादो विवादश्च, धर्मवादस्तथाऽपरः ।
श्रादिना कालराजसभ्यप्रतिवाद्यादिग्रहः, तदपेक्षया-तदाश्र.
यणेन गुरुलाघवं-दोषगुणयोरल्पबहुत्वं विज्ञाय अन्योऽपि कीर्तितस्त्रिविधो वाद, इत्येवं तत्वदर्शिभिः॥१॥
विवादः कार्यः ॥ ६॥ शुष्केति-स्पष्टः ॥१॥
अत्र ज्ञातं हि भगवान् , यत्स नाऽभाव्यपर्षदि। परानर्थो लघुत्वं वा, विजये च पराजये ।
दिदेश धर्ममुचिते , देशेऽन्यत्र दिदेश च ॥ ७॥ यत्रोक्नौ सह दुष्टेन, शुष्कवादः स कीर्तितः ॥२॥ अति-अत्र देशाद्यपेक्षायां शातमुदाहरणं हि भगवान् परेति-यत्र दुऐनात्यन्तमानक्रोधोपेचित्तेन सहोतो श्रीवर्धमानस्वामी । यत् स न अभाव्यपर्षदि प्रथमससत्याम् । विजये सति परस्य-प्रतिवादिनः परः-प्रकृष्टो
मवसरणेऽयोग्यसदसि धर्म दिदेश, अन्यत्र चोचिते प्रतिवाऽनों-मरणचित्तनाशवैरानुबन्धसंसारपरिभ्रमणरूपः
बोध्यजनकलिते देशे धर्म दिदेश ॥ ७ ॥ साध्वतिपातनशासनोच्छदादिरूपो वा। पराजये च सति
विषयो धर्मवादस्य, धर्मसाधनलक्षणः । लघुत्वं वा“ जितो जैनोऽतोऽसारं जैनशासनम् " इत्येव- स्वतन्त्रसिद्धः प्रकृतो-पयुक्तोऽसद्ग्रहव्यये ॥८॥ मवर्णवादलक्षणं भवति । स शुष्कवादो गलतालुशोषमा- विषय इति-धर्मवादस्य विषयो धर्मसाधनलक्षणः स्वत्रफलत्वात् कीर्तितः॥२॥
तन्त्रसिद्धः । सांख्यादीनां वष्टितन्त्रादिशास्त्रसिद्धः । अस छलजातिप्रधानोक्ति-दस्थितेनार्थिना सह।
ब्रहस्थाशोभनपक्षपातस्य व्यये सति , प्रकृतोपयुक्तः प्रविवादोत्रापि विजया-लाभो वा विनकारिता ॥३॥
स्तुतमोक्षसाधकः । धर्मवादेनैवासहनिवृत्त्या मार्गाभिमु
खभावादिति भावः ॥८॥ छलेति-दु:स्थितेन दरिद्रेण । अर्थिना लाभख्यातादिप्रयो
यथाऽहिंसादयः पञ्च-व्रतधर्मयमादिभिः । जनिना सह । छलमन्याभिप्रायेणोक्लस्य शब्दस्याभिप्रायान्तरेण दूषणम्, जातिश्वासदुत्तरम् । ताभ्यां प्रधानोक्तिः विवादो
पदैः कुशलधर्माद्यैः , कथ्यन्ते स्वस्वदर्शने ॥४॥ विरुद्धो वादः अत्रापि-विवादेऽपि विजयालाभः पर
यथेति-यथाऽहिंसादयः, श्रादिना सूनुतास्तेयब्रह्मास्यापि छलजात्यायुद्भावनपरत्वात् । वा-अथवा विघ्नकारि
परिग्रहपरिग्रहः , पञ्च स्वस्वदर्शने व्रतधर्मयमादिभिः , ता अत्यन्ताप्रमादितया छलादिपरिहारेऽपि प्रतिवादिनो
तथा कुशलधर्माद्यैः पदैः कथ्यन्ते । तत्र महायतपदेनैताऽर्थिनः पराभूतस्य लाभण्यात्यादिविघातध्रौव्यात् । बाधते
नि जनैरभिधीयन्ते । व्रतपदेन च भागवतैः , यदाहुस्तेन परापायनिमित्तता तपस्विनः परलोकसाधनमिति । ना
"पञ्च व्रतानि पञ्चोपवतानि" व्रतानि यमाः, उपवतात्रोभयथाऽपि फलमिति भावः ॥ ३॥
नि नियमाः" इति । धर्मपदन तु पाशुपतैः, यतस्ते दश
धर्मानाहुः-"अहिंसा सत्यवचन-मस्तैन्यं चाप्यकल्पना । ज्ञातस्वशास्त्रतत्त्वेन, मध्यस्थेनाऽघभीरुणा।
ब्रह्मचर्य तथाऽक्रोधो, ह्यार्जवं शौचमेव च ॥१॥ सन्तोकथाबन्धस्तवधिया, धर्मवादः प्रकीर्तितः॥४॥ पो गुरुशुश्रूषा , इत्येते दश कीर्तिताः"। १० सांख्यैासझातेति-झातं स्वशास्त्रस्याभ्युपगतदर्शनस्य तत्त्वं येन ,
मतानुसारिभिश्च यमपदेनाभिधीयन्ते-" पञ्च यमाः पञ्च एवंभूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्य
नियमाः " तत्र यमाः-"अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमस्थेन-आत्यन्तिकस्वदर्शनानुरागपरदर्शनद्वेषरहितेन , एवं
व्यवहारश्चेति ," नियमास्तु-"अक्रोधो गुरुशुश्रूषा , शौभूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा- चमाहारलाघवम् । अप्रमादश्चेति" कुशलधर्मपदेन च बौपातकभयशीलेन, एवंभूतो ह्यसमञ्जसवना न भवतीति । बैरभिधीयन्ते, यदाहुस्ते-"दशा-कुशलानि, तद्यथा-हिंसहेति गम्यते तत्त्वधिया-तत्त्वबुद्धया । यः कथाबन्धः सा स्तेयान्यथाकामं , पैशून्यं परुषानृतम् । संभिन्नालापंस धर्मवादो-धर्मप्रधानो वादः प्रकीर्तितः ॥ ४॥
व्यापाद-मभिध्या इग्विपर्ययम् ॥१॥ पापकर्मेति दशधा, वादिनो धर्मबोधादि, विजयेऽस्य महत्फलम् ।
कायवाङ्मानसैस्त्यजेत् । इति" अत्र चान्यथाकामः-पा
रदार्यम् , संभिन्नालापोऽसंबद्धभाषणम् , व्यापादः-परपीश्रात्मनो मोहनाशश्च, प्रकटस्तत्पराजये ॥ ५॥ डाचिन्तनम् , अभिध्या-धनादिष्वसन्तोषः परिग्रह इति या. वादिन इति-वादिनो विजये सति । अस्य-प्रागुक्तविशे- वत् , दृग्विपर्ययो-मिथ्याभिनिवेशः, एतद्विपर्ययाश्च दश षणविशिष्टस्य प्रतिवादिनो धर्मः श्रुतचारित्रलक्षणस्तस्य कुशलधर्मा भवन्तीति । श्रादिपदाच ब्रह्मादिपदग्रहः । एताबोधः प्रतिपत्तिस्तदादि । आदिना अद्वेषपक्षपातावर्णवादा- न्यव वैदिकादिभिब्रह्मादिपदेनाभिधीयन्ते इति ॥६॥ दिग्रहः । महदुत्कृष्ट फलं भवति । ततः प्रतिवादिनः
मुख्यवृत्या क्व युज्यन्ते , न वैतानि व दर्शने । सकाशात् पराजये चात्मनोऽधिकृतसाधोः मोहस्यातत्वा
विचार्यमेतनिपुणे-रव्यग्रेणान्तरात्मना ॥१०॥ दौ तस्याद्यभ्यवसायलक्षणस्य नाशश्च प्रकट इत्युभयथाऽपि
मुख्येति-पतानि-अहिंसादीनि क दर्शने युज्यन्ते , कवा फलचानयमिति भावः ॥५॥
दर्शने न युज्यन्ते, एतन्मुख्यवृत्त्याऽनुपचारेण निपुणैर्धर्मअयमेव विधेयस्त-त्तत्वज्ञेन तपस्विना।
विचारनिष्णातैर्विचारणीयम् नान्यद्वस्त्वन्तरविचारणे धदेशाद्यपेक्षयान्योऽपि, विज्ञाय गुरुलाघवम् ॥६॥ मवादाभावप्रसङ्गात् । अव्यग्रेण-स्वशास्त्रनीतिप्रणिधाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org