________________
(११) बाद अभिधानराजेन्द्रः।
वाद दियुक्ने कृतकत्वादिस्यसिद्धो हेतुः, कृतकत्वमसिद्धम् , अ-| र्यस्योद्वाहं ब्यधित स सदा नन्दताद देवसूरिः॥४॥ सिद्धोऽयं हेतुरित्येवमादिभिः प्रकारैरनेकधा संभवति । प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः, श्रथ दूषणमेकमने या कीर्तयेत् , किमत्र तत्त्वम् ? । पर्ष
कुर्वाणः प्रमदाद् महाकविका सिद्धान्तमार्गाध्वगः । दजिज्ञासायामेकमेव , तस्मादेव परपक्षप्रतिक्षेपस्य सिद्धे
दुर्वाद्यङ्कुशदेवसूरिचरणाम्भोजद्वयीषट्पदः, द्वितीयादिदोषाभिधानस्य वैयर्थ्यात्, तजिज्ञासायां च संभवे
श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् ॥ ५॥ यावत्स्फूर्त्यनेकमपि प्रौढिप्रसिद्धेः , इति ब्रूमः " दूषण प
वृत्तिः पञ्च सहस्राणि, येनेय परिपठ्यते।। रपक्षस्य, स्वपक्षस्य च साधनम् । प्रतिवादी द्वयं कुर्या
भारती भारती चाऽस्य, प्रसर्पन्ति प्रजल्पतः॥६॥" द् , भिन्नाभिन्नप्रयत्नतः " ॥१॥ इति संग्रहश्लोकः । तृती
रत्ना०८ परि०। यकक्षायां तु वादी द्वितीयकक्षास्थितप्रतिवादिप्रदर्शितदूषणमदूषणं कुर्यात् , अप्रमाणयेच्च प्रमाणम् , अनयोर
शुष्कवादादिवादस्वरूपनिरूपणायाऽऽहभ्यतरस्येव करणे वादाभासप्रसङ्गात् । उदयनोऽप्याह-ना- शुष्कवादो विवादश्च, धर्मवादस्तथा परः । पि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः ,
इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥ १॥ शङ्कितप्रतिपक्षत्वादिति , अदूषयंस्तु रक्षितस्वपक्षोऽपि न विजयी , श्लाघ्यस्तु स्याद् , वञ्चितपरप्रहार इव तमप्रहर- शुष्क एव शुष्को-नीरसः; गलतालुशोषमात्रफल इत्यर्थः, माण इति चेति । न च प्रथम प्रमाणं दृषितत्वात् परि- स चासौ वादश्च कमपि विप्रतिपत्तिविषयमाश्रित्य प्रतित्यज्य परोदीरितं च प्रमाण दूषयित्वा स्वपक्षसिद्धये प्रमा- वादिना सह वदनं शुष्कवादः । तथा विरूपो-जयप्राप्ताणान्तरमाद्रियेत् , कथाचिरामाभावप्रसङ्गादित्युक्तमेव । अत वपि परलोकादिबधको बादो विवादः, चशब्द उनसमुच्चये, एव स्वसाधनस्य दूषणानुद्धारे परसाधने विरुद्धत्वोद्भाव- तथा धर्मप्रधानो वादो धर्मवादः, तथा तेनात्यन्तमाध्यस्थ्यानेऽपि न जयव्यवस्थाः तदुद्धारे तु तदुद्भावनं सुतरां वि- दिना धर्महेमकषादिपरीक्षालक्षणेन वा प्रकारेण समुश्चयार्थो जयायेति को नाम नानुमन्यते ? । सोऽयं सर्वविजयेभ्यः वा तथा शब्दः, परः-प्रधानोऽपरो वा उपलवादाभ्यामन्यः लाध्यते विजयो यत्परोऽङ्गीकृतपक्षं परित्यज्य स्वपक्षा
इत्यनेन प्रकारेण एषोऽनन्तरोनास्तिस्रो विधा:-प्रकारा राधनं कार्यत इति । वादी तृतीयकक्षायां प्रतिवादिप्रदर्शि- यस्य स विविधः, कीर्तितः-संशब्दितः परमर्षिभिः-प्रधान तं दृषण दृपयेत , पूर्व प्रमाणं चाप्रमाणयेदिति । एवं चतु- मुनिभिरिति ॥१॥ र्थपञ्चमकक्षादावपि स्वयमेव विचारणीयम् ॥ २२॥
आद्यवादस्वरूपमाहअथ तत्त्वनिर्णिनीषुवादे कियत्का वादिप्रतिवादिभ्यां व-|
अत्यन्तमानिना सार्द्ध, क्रूरचित्तेन च दृढम् । क्रव्यमिति निर्णेतुमाहुःउभयोस्तत्त्वनिर्णिनीपुत्वे यावत् तत्वनिर्णयं यावत्स्फूर्ति
धर्मद्विष्टेन मूढेन, शुष्कवादस्तपस्विनः ॥ २॥
अत्यन्तम्-प्रत्यर्थं मानी--गी अत्यन्तमानी तेन स हि च वाच्यम् ॥ २३॥
जितोऽपि परगुण न मन्यते सार्द्ध-सह क्रूरचित्तेन-संएकः स्यात्मनि तत्वनिर्णिनीपुः परश्च परत्र , द्वौ वा प
क्लिष्टाध्यवसायेन स हि जितो वैरी स्यात्, चशब्दः रस्परम् , इत्येवं द्वावपि यदा तत्त्वनिर्णिनीषू भवतस्तदा।
समुच्चये, तथा दृढमत्यर्थ धर्मो-जिनाण्यातः श्रुतचायावता तत्त्वस्य निर्णयो भवति, तावत् ताभ्यां स्फूर्ती स
रित्ररूपस्तस्यैव दुर्गतौ प्रपततां धरणसमर्थत्वात्तस्य त्यां वक्तव्यम् ; अनिर्णये वा यावत् स्फुरति तावद् वक्त- द्विष्टो-द्वेषवान् धर्मद्विष्टः; तेन स हि निराकृतोऽपि धव्यम् । एवं च स्थितमेतत्
में न प्रतिपद्यतेऽतो व्यर्थः प्रयासः स्यात् , तथा--मूढे"स्वं स्वं दर्शनमाश्रित्य, सम्यक्साधनदूषणैः ।
न-युक्तायुक्तविशेषानभिज्ञेन स हि वादेऽनधिकृत एवं जिगीषोनिर्णिनीग्रुर्वा, वाद एकः कथाः भवेत् ॥१॥
प्रतिवादिना यो वादः स इति गम्यते । किमित्याह-शुभङ्गः कथात्रयस्याऽत्र, निग्रहस्थाननिर्णयः।
कवादोऽनर्थकवादो भवतीति गम्यम् । कस्येत्याह-तपस्विश्रीमदत्नाकरग्रन्थाद्, धीधनैरवधार्यताम् ॥२॥"
नः-साधोः तपस्विग्रहण चेह तस्य सदैवोचितप्रवृत्ति
कतया योग्यत्वेन शास्त्रेऽधिकारित्वोपदर्शनार्थमितरस्य यतः
चान्यथात्वेन तत्रानधिकारितोपदर्शनार्थं च । अथवा-हे " प्रमेयरत्नकोटीभिः, पूणे रत्नाकरो महान् ।
तपस्विनः ! इति । अथ कथमस्थ शुष्कवादत्वम् ? अनर्थवतत्रावतारमात्रेण, वृत्तरस्याः कृतार्थता ॥१॥
र्द्धनत्वादिति ब्रूमः, विजयेऽभिभवे तपस्विना कृते सति प्रमाणे च प्रमेये च, बालानां बुद्धिसिद्धये।
अस्यात्यन्ताभिमानादिदोषयुक्तस्य प्रतिवादिनः अतिपतकिञ्चिद्वचनचातुर्य-चापलायेयमादधे ॥२॥
नमतिपातः-मरण स एव श्रादिर्यस्य चित्तनाशादिदोषन्यायमार्गादतिक्रान्तं, किश्चिदत्र मतिभ्रमात् ।
वृन्दस्य तदतिपातादि भवतीति गम्यते । स हि विजितो मा. यदुक्तं तार्किकैः शोध्यं, तत् कुर्वाणैः कपां मयि ॥ ३॥
नात् म्रियेत चित्तनाशवैरानुबन्धाशुभकर्मबन्धसंसारपरिभ्रआशावासः समयसमिधा संचयैश्वीयमाने ,
मणादिकं वाऽऽप्नुयात् । अथवा-साधोरेव वैरानुबन्धात् सास्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ ।
मर्थ्य सत्यतिपातं शासनोच्छेदादि वा कुर्यादिति भावना। प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्री
तथा लाघवं महास्यं हानिर्भवतीति गम्यम् । हा०१२ अष्टका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org