________________
(१०६७) वाउभूर अभिधानराजेन्द्रः।
वाकवासि शरीरावर्थान्तरभूतमस्मदभ्युपगतमात्मानं समस्तव्यवहार- तो भूतसंघातोऽयं विद्यमानकर्तृकः, आदिमत्प्रतिनियताकासिद्धये प्रतिपद्यस्वेति ।
रत्वात् घटवद्, यश्च तत्कर्ता स तदतिरिको जीवः इति । नन्वेवंभूतस्यात्मनः कथं भूतानि शानानि प्रवर्तन्ते, क- भूतातिरिक्तात्मप्रतिपादकानि च वेदवाक्यानि तवापि प्रतीस्माचहेतोस्तानि जायन्ते ? इत्याह
ताम्येव । तद्यथा-"सत्येन लभ्यस्तपसा वेष ब्रह्मचर्येस नि
त्यं ज्योतिर्मयो विशुद्धोऽयं पश्यन्ति धीरा यतयः संयतात्मातस्स विचित्तावरण-खोवसमजाइचित्तरूवाई ।
नः" इत्यादि । तदेवं सर्वेषामपि वेदवाक्यानां भूतातिरि खणियाणि य कालंतर-वित्तिणियमइविहाणाई।१६८० स्य जीवस्य प्रतिपादकत्वाद भूतेभ्योऽतिरिकं जीवं प्रतिमतेर्मतिमानस्य विधानानि-नानाभेदरूपाणि तस्य-य- - पद्यस्वेति। थोक्लरूपस्यात्मनः प्रवर्तन्ते । कथंभूतानि ? इत्याह-विचि- एवं भगवता संशयेऽपनीते सति वायुभूतिः किं कृत्वान् ! प्रो योऽसौ मतिज्ञानावरणक्षयोपशमस्ततो जातानि अत ए
इत्याहव स्वकारणभूतक्षयोपशमवैचित्र्याद् विचित्ररूपाणि तथापर्यायरूपतया क्षणिकानि, द्रव्यरूपतया तु, नित्यत्वात् का
छिनम्मि संसयम्मि, जिणेण जरामरणविष्पमुकेणं । लान्तरवृत्तीनि । उपलक्षणं च मतिविधानानि, श्रुताऽव
सो समणो पव्वइमो,पंचहिं सह खंडियसएहिं॥१६८६॥ धिमनःपर्यायविधानान्यपि यथासंख्यं श्रुताऽवधिमनःप- व्याख्या पूर्ववत् । विशे०।
यज्ञानावरणक्षयोपशमवैचित्र्याद विचित्ररूपाणि यथास-वाउय-व्यापृत-त्रि० । व्यापारवति,शा०१ श्रु०८०ौ । भयं तस्य द्रष्टव्यानि । केवलं ज्ञानं त्वेकमेवाविकल्पं केव- वाउरिय-वागरिक-पुं०। वागुरा-मृगवन्धनं तया चरन्तीति लझानावरणक्षयादेव द्रष्टव्यमिति ।
वागुरिकाः । मृगब्याधे, अनु०। प्रा०म० । स्था। एतदेवाऽऽह
बाउल-वातूल-त्रि० ।' उर्भू-हनूमत्कण्डूय-धातूले ।। निचो संताणो सिं, सन्यावरणपरिसंखए जंच।
१ । १२१ ॥ इत्यूत उत्वम् । पाउलो । प्रा० । वातशब्दात् अकेवलमदियं केवल-भावेणाणंतमविगप्पं ॥१६८१॥ | स्त्यर्थे ऊलच् । वातरोगयुक्त उन्मत्ते, समूहाथै ऊल । वात'सिं' ति एतेषां च मतिज्ञानादिविधानानाम- समूहे, पुं० । वाच०।। विशेषितज्ञानमात्ररूपसन्तानो निस्योऽव्यवच्छिन्नरूपः, | बाउलग्ग-व्याकुलान-न० । सेवायाम् . “नि वि य वाडकेवलशानं त्वविकल्पं भेदरहितमुदितमाख्यातं भगवद्भिः। लग्गं कुणति"-'नित्य वाउलग्गति' सेवां कुर्वन्ति विदयतः सर्वस्यापि निजावरणस्य क्षय एव तदुपजायते । - धति । जीवा० २६ अधिः। तोऽविकल्पं केवलभावेनानन्तकालावस्थायित्वात् , अनतार्थविषयत्वासानन्तमिति । विशे० । पुनर्वायुभूतिः
वाउलणा-व्याकुलना-खी०। धर्मकथादिभिराचार्यस्य सम
यक्षेपे, व्य०४ उ०। संदिहानः-अनुपलब्धिविषयं प्रश्नं कृतवान् स च 'अणुवलद्धि' शब्दे प्रथमभागे ४११ पृष्ठे दर्शितः।)
वाउलिय-व्याकुलित-त्रि० । आकुलीभूते,पृ. ३ उ०प्रमा अतोऽस्य कर्मानुगतस्य संसारिणो जीवस्यामूर्तत्वाद् न- चाउलियसलिला-न्याकलितशलिला-स्त्री०। विलोलितजभस इव, कार्मणस्य तु सौम्यात् परमाणोरिव सतो- लायाम्, प्रश्न०३ आश्रद्वार। नुपलब्धिः, नासतः । कथं पुनरेतज्ज्ञायते-नासत आत्म- वाउली-वातोलि-स्त्री० । वास्यायाम् , शा०१ ०१ मा नोऽनुपलब्धिः , किन्तु-सतः? इति चेत् । उच्यते-अनु
प्राचा। मानस्तत्सत्त्वस्य साधित्तत्वादिति ।
बाउन्न-व्याकुल-मि०। “सेवादी वा" ॥८॥२ ॥ इति वेदोगद्वारेणाऽपि देहव्यतिरिक्रमात्मानं साधयितुमाह
वा लस्य द्वित्वम् । प्रा० । असमासे, भ०७ श०६ उ०।देहामारणे व जिए, जमग्गिहोचाइ सग्गकामस्स । ब्धे, प्रश्न०३ आश्रद्वार। वेयविहियं विहएणइ, दाणाइफलं च लोयाम्म १६८४॥ वातूल-त्रि० । वातरोगयुक्त, 'वाउलो जम्बुलो मुहुलो बहुजशरीरमात्रे जीवे सति गौतम ! यत् स्वर्गकामस्य वेद- पिरो य वायालो।' पाइ० ना० ६६ गाथा । विहितमग्निहोत्रानुष्ठानं तद् विहन्यते. देहस्य वह्निना-वाउल्लिया-व्याकुलिका-मी०। रूपके, अनु०। उत्रेव भस्मीकरणात् , जीवाभावे कस्यासौ स्वर्गों भवेत् ?
वाउसत्थ-वायुशस्त्र-न । वायव्ये शस्त्रे, सूत्र० १७०० इति भावः । दानादिफलं चानुभषितुरभावात् कस्य भवे
२ उ०॥ त ? इति । विरुद्धवेदपदश्रवणनिबन्धनधेष वायुभूतेजीवशरीरयोझेदाभेदविषयः संशयः।
| वाउसिय-वाकुश्य-न० । वकुशत्वे, कश्मलचारित्रत्वे ग्लान
त्वादिकारणं विनाऽपि हस्तपादादिक्षालमशालत्वे, जीत। अतो वेदपदार्थकथनद्वारेणापि तमपाकुर्वनाहविएणाणपणाईणं, वेयपयाणं तमत्थमविदंतो।
वाकुशिक-पुं० । विभूषणशीले, औ०। देहाणएणं मनसि, ताणं च पयाणमयमत्थो॥१६८ वाभोस-व्याक्रोश-त्रि । उद्बुद्धे, विशे। विज्ञानघनाख्यः पुरुष एवार्य भूतेभ्योऽर्थान्तरमित्यादि-वाकवासि(ण)-वल्कवासिन्-पुं० । वल्कवाससि वानप्रस्थे, ज्याच्या पूर्ववदेव । अत एव प्रागुकम्-शरीरतया परिण-| मौ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org