________________
(१०६७) अभिधान राजेन्द्र ||
बाउम्र
नाहिति बहुपविष्द्या विसपत्रयभंगपाई णि । १६७५ । यत् स्वविषयमात्रनियतं जन्मानन्तरदतं प्रमाि ज्ञानम् तत्कथं सुबहु विज्ञानविषयगतान् राम-निरामकाय सुखदुःखितादीन् धर्मान् ज्ञास्यति न कथञ्चिदित्यर्थः अत्र परमतमाशङ्कथ परिहरन्नाह - गिरिज सम्वर्भगं ज य मई सविसयाऽणुमायाओ । पिन जमा, जुत्तं सत्ताइसिद्धीओ ॥१६७६॥ यदि च परस्यैवंभूता मतिः स्यात्, बहुत-एकमपिएका सम्यनमपि किमपि च प्रमातृविज्ञानं सर्ववस्तुगत भगृह्णीयात् कुतः इत्याह-स्वविषयानुमानादु ? क्रं भवति यस्मादयमस्मद्विषयः क्षकि अहं च दारानश्वररूपं ततो विज्ञानसाम्यादन्यान्यपि विज्ञानानि क्षणिकानिविषयसाम्पाच्चान्येपि विषयाः सर्वेऽपि इत्येयं स्वस्वविषयास्तदनुमानात् सर्वस्यापि वस्तु स्तोमस्य पाकित्यादि गृह्यते। अत्र दूषणमहतं पीत्या दि' तदपि न युक्तं न घटमानकम् । कुतः ? इत्याहयतस्तत् स्वविषयानुमानमन्येषां विज्ञानानामन्यविषयाणां
पक्षीकृतानां सत्तादिप्रसिद्धावयते न हि सत्येनाप्यसि धर्मिणि क्षणिकतादिधर्मः साध्यमानोविभ्राजते । कोहि नाम शब्दादिष्वादावेव सखेनाप्रतीतेषु कृतकत्वादिनाऽनित्यत्वादिधर्मान् साधयति, तत्र पक्षः प्रसिद्धो धर्मी ' इत्यादिवचनात् ? । न चेदेकमेकालम्बनं क्षणिकं च ज्ञानमेतद् वोढुं शक्नोति यदुत- श्रन्यज्ञानानि सन्ति तद्विषयाविद्यन्ते तेषां विषयाणां स्वविषयज्ञानजननस्वभावादव एवंभूता धर्माः सन्तीति एतदपरिज्ञाने च कथमेतेषां क्षणिकतां साधयिष्यति, धर्मिण एवाप्रसिविषयानुमानादेयान्यविज्ञानादिसत्ताऽपि सेत्स्व तथा हि-यथाऽहमस्मि तथाऽन्यान्यपि ज्ञानानि सन्ति, यथा च मद्विषयो विद्यते, एवमन्येऽपि ज्ञानविषया विद्यन्त एव यथा चाहं मद्विषयश्च क्षणिकः, एवमन्यज्ञानानिनिया क्षणिका पवेति एवं सर्वेषां सवं क्षणिकता
"
स्वविषयानुमानादेव सरस्वतीति एतदव्ययम् यतः सर्वातिग्राहकं ज्ञानरत्याज्जन्मानन्तरं मृतइवाहमस्मि, क्षणिकं च' इत्येवमात्मानमपि नावबुध्यते, अन्यपरिज्ञानं तु तस्य दूरोत्सारितमेव । किच-तत् स्वधिचयमात्रस्यापि क्षति समानकालमेव इयोरपि विनयात् । यदि हि स्वविषयं विनश्या
तक्षणिकतां निश्चित्य स्वयं पश्चात् कालान्तरे वि श्येत् तदा स्यात् तस्य स्वपियक्षणिकताप्रतिपत्तिः न चेतति ज्ञानस्य विषयस्य च निजनिजजनवित्या समानकालमेव बिनाशाभ्युपगमात् । न च स्वसंवेदन
त्या क्षणिकता गृहात इति सोमतेरिभ्यते, अनुमानगम्यत्वेन तस्यास्तैरभ्युपगमादिति ।
अत्र परस्योत्तरमाशङ्कय निचिकीर्षुरादजागेजा वासणा उ, साविवासिन- वासगिजाणं । जुत्ता समेच दोब्रहं न उ जम्माणतरहयस्स || १६७७॥ स्यादेतत् पूर्वपूर्वविज्ञानक्षरौरुत्तरोत्तर विज्ञान क्षणानामेवंभू
Jain Education International
बाउभृश् ता वासना जन्यते ययाऽन्यविज्ञान - तद्विषयाणां सत्वक्षशिकतादीन् धर्मानेककालम्बनं किमपि च विज्ञान जानाति, अतः सर्वज्ञगिताज्ञान सौगतानां च विरुध्यते तदप्ययुक्तम्, यतः साऽपि वासना वासकवासनीययोर्द्वयोरपि समेत्य - संयुज्य विद्यमानयोरेव युक्ता न तु जन्मानन्तरमेव हृतस्य विनष्टस्य वास्यवासकयोश्च संयोगेनायस्थाने क्षणिकताहानि-िसाऽपि वासना क्षणिका, क्षणिका वा क्षणिकत्वे कथं तद्वशात् सर्वक्षणिकतापरिज्ञानम् । तकिये तु प्रतिज्ञाहानिरिति । सदेयं परपणं दूषयत्या सांप्रतं स्वपक्षमुपदिदशविपुरुपसंहर साह
',
•
बहुविखाप्यभवो जुगनमणे गत्थयाऽवेगस्स | विमाणा वत्था वा, पडुच्च वित्तीविघाओ वा ॥ १६७८ ॥ पियाखविणासे, दोसा इचादयो पसति । न उठियसंभूयच्चय-विसाणमयम्मि जीवम्मि १६७६। तदेवं विज्ञानस्य प्रतिक्षणं विनाशेऽभ्युपगम्यमाने इत्यादयो दोषाः प्रजन्ति के पुनस्ते दोषाः ? इरवाह' बहुवि त्यादि इत्येवं संबन्धः । क्षणनश्वर विज्ञानवादिना भुवनत्रवान्तर्वर्तिसर्वार्थग्रहणायें युगपदेव बहूनां ज्ञानानां प्रभयउत्पादो ऽभ्युपगन्तव्यः, तदाश्रयभूतश्च तद्दृष्टानामर्थानामनुस्मर्ताऽवस्थित आत्माऽयुपगन्तव्यः अन्यथा पत् सत् तत् सर्वं किम क्षणिकाः सर्वे संस्काराः निरा त्मानः सर्वे भावाः' इत्यादि सर्वक्षणिकता दिविज्ञानं नोपपयेत तदभ्युपगमे च स्वमतत्यागप्रसक्तिः । अथवा क्षणिक विज्ञानमिष्तकस्यापि विज्ञानस्य युगपदनेकार्थता-सवैभवनान्तर्गतार्थग्राहिताऽभ्युपगन्तव्या येन सर्वक्षणिकतादिविज्ञानमुपपद्यते नचैतदिष्यते दृश्यते वा विसायावत्था व 'न्ति, यदिवा- श्रवस्थानम् - अवस्था, विज्ञानस्यावस्था विज्ञानावस्था ऽस्युपगन्तव्या भवति । इदमुक्कं भवति-विज्ञानपानल्पकल्पाशोऽवस्थानम् येन तस यंदा समासीनमन्यान्यवस्तुविनश्वरता सर्व णिकतामवगच्छेदिति सर्व प्रागेवोक्तमेव । एवं चाभ्युपगमे विज्ञानसंज्ञामात्रविशिष आत्मैवायुपगतो भवति । येतदूबहुविज्ञानप्रभावादिकं नेष्यते तर्हि प्रतीत्य वृत्तिविघातः प्राप्नोति इदमत्र हृदयम् - कारणं प्रतीत्याश्रित्य कार्यस्य वृत्तिः प्रवृत्ति हत्पत्तिरिति यावत् न पुनः कारणं का र्यावस्थायां कथञ्चिदप्यन्येति इत्येवं सौगतैरभ्युपगम्यते । इत्थं वायुपगम्यमाने ऽतीतस्मरणादिसमस्तव्य पदारोच्छे
4
3
,
,
"
प्रसङ्गः । एवं हि व्यपहारप्रवृत्तिः स्याद् यद्यतीतानेकसंकेतादिज्ञानाश्रयस्त तद्विज्ञानरूपेण परिणामादन्वयी आत्माऽभ्युपगम्यते । तथाऽभ्युपगमे च सति प्रतीत्य वृत्त्यभ्युपगमविघातः स्यादिति । ननु यदि विज्ञानस्य क्षणविनाश एसे दोषाः प्रजन्ति तर्हि कामी दोषा न भवति ? हत्याह'न उठियेत्यादिन स्मभ्युपगते जीवेऽभ्युपगम्यमान एते दोषाः प्रजन्ति । कथंभूते जीये स्थित संभूतविज्ञानमये कथञ्चित् इस्पास्थितम् कथञ्चिभूत्तर पर्याव ण संभूतम् कथञ्चित्पुनः पूर्वपर्यायेण च्युतं विनष्टं यद् विज्ञानंः तन्मय इत्यर्थः । तस्मादनुमेवात्पादव्यय धौव्ययुक्तं
For Private & Personal Use Only
"
?
www.jainelibrary.org