________________
(२०६६) वाउभूइ अभिधानराजेन्द्रः।
वाउभूइ तुर्दशकस्येति दृष्टान्तः । अत्रापि प्रयोगाभ्यां तात्पर्यमुपद-येष्वर्थेष्येकान्तेनैव युक्त्यन्वेषणपरैर्भाव्यम् । विशे०। ( परश्यते, तद्यथा-इह यो यदुपरमेऽपि यैरुपलब्धानामर्थानाम- भववक्तव्यता 'परभव' शब्दे पञ्चमभागे ५३० पृष्ठे गता।) नुस्मर्ता स तेभ्यो व्यतिरिक्तो दृष्टः, यथा गवाक्षरुपलब्धाना- इदानीमिहभवमङ्गीकृत्याऽऽह--अथवा-क्षणिकत्वमभ्युपगमर्थानां गवाक्षोपरमेऽपि देवदत्तः अनुस्मरति चायमात्मान्ध म्योक्तम् , अधुना तत् क्षणिकमेव न भवतीत्याहबधिरत्वादिकालेऽपीन्द्रियोपलब्धानर्थान् , अतः स तेभ्योऽ
न य सव्वहेव खणिअं, नाणं पुयोवलद्धसरणाओ। र्थान्तरमिति । तथा-इन्द्रियेभ्यो व्यतिरिक्त श्रारमा, तद्व्यापारेऽप्यर्थानुपलम्भात् , इह यो यद्व्यापारेऽपि यैरुपल
खणिो न सरइ भूयं, जह जम्माणंतरविनट्ठो।१६७३। भ्यानर्थान् नोपलभते स तेभ्यो भिन्नो दृष्टः,यथा स्थगितगवा
न च सर्वथैव क्षणिकं ज्ञानं वक्तुं युज्यते । कश्चित्तु क्षकोऽप्यन्यमनस्कतयाऽनुपयुक्तोऽपश्यस्तेभ्यो देवदत्त इति ।
णिकतां भगवानपीच्छत्येव, इति सर्वथैव इत्युक्तम् । कस्माअपरमपि भूतेन्द्रियव्यतिरिक्तात्मसाधकमनुमानमाह
त्पुनर्शानं न क्षणिकम् ? इत्याह-पूर्वोपलब्धस्य बालकालाद्य
नुभूतस्यार्थस्य वृद्धत्वाद्यवस्थायामपि स्मरणदर्शनात् । न उवलब्भन्नेण विगा-रगहणो तदहिओ धुवं अत्थि ।
चैतदेकान्तक्षणिकत्वे सत्युपद्यते, कुतः ? इत्याह-'खणिपुवावरबातायण-गहणविगाराइपुरिसो ब्व ॥१६५६।।। ओ' इत्यादि यः क्षणिको नायं भूतमतीतं स्मरति , यथा इह ध्रुवं-निश्चितं तदधिकस्तेभ्य-इन्द्रियेभ्यः समधिको- जन्मानन्तरविनष्टः , एकान्तक्षणिकं चेष्यते ज्ञानम् , अतः भिन्नः समस्ति जीवः, अन्येनोपलभ्यान्येन विकारग्रहणा- स्मरणाभावप्रसङ्ग इति । त्, इह योऽन्येनोपलभ्याम्येन विकारं प्रतिपद्यते स त
क्षणिकवानपक्षे दूषणान्तरमप्याहस्माद् भिन्नो दृष्टः, यथा प्रवरप्रासादोपरितनस्ततः पदपरि- जस्सेगमेगबंधण-मेगतेण खणियं य विमाणं । पाटी कुर्वाणः पूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समागतायास्तस्याः करादिना कुचस्पर्शादिविकारमुप
सब्बखणियविमाणं, तस्साजुत्तं कदाचिदवि ।१६७४।
यस्य वादिनो बौद्धस्य 'एकविज्ञानसन्ततयः सत्त्वाः' इति दर्शयन् देवदत्तः, तथा चायमात्मा चक्षुषाऽम्लीकामश्नन्तं दृष्ट्वा रसनेन हल्लासलालास्रावाऽऽदिविकारं प्रतिपद्यते,
वचनादेकमेवाऽसहायं शानं तस्य' सर्वमपि वस्तु क्षणिकतस्मात्तयोभिन्न इति । अथवा-ग्रहणशब्दमिहाऽऽदानपर्या
म्' इत्येवंभूतं विज्ञानं कदाचिदपि न युक्तमिति संबयं कृत्वाऽन्यथाऽनुमान विधीयते-इन्द्रियेभ्यो व्यतिरिक्त--
न्धः । इष्यते च सर्वक्षणिकताविज्ञानं सौगतैः , 'यत् सत् श्रात्मा, अन्येनोपलभ्यान्येन ग्रहणात् , इह य श्रादेयं घ
तत् सर्व क्षणिकम् ' तथा,-'क्षणिकाः सर्वसंस्काराः' टादिकमर्थमन्येनोपलभ्यान्येन गृह्णाति स ताभ्यां भेदवान् इत्यादिवचनात् । एतच्च क्षणिकताग्राहकज्ञानस्यैकत्वेन दृष्टः, यथा पूर्ववातायनेन घटादिकमुपलभ्यापरवातायनेन
संभत्येव, यदि हि त्रिलोकीतलगतैः सर्वैरपि क्षणिकैः गृह्वानस्ताभ्यां देवदत्तः, गृह्णाति च चक्षुषोपलब्ध घटादिक
पदार्थैः पुरः स्थित्वा तदेकं विज्ञानं जन्येत तदा तदेतमर्थ हस्तादिना जीवः, ततस्ताभ्यां भिन्न इति ।
जानीयात्--यदुत--'क्षणिकाः सर्वेऽग्यमी पदार्थाः' इ
ति । न चैवं सर्वैरपि तैस्तजन्यते । कुतः ? इत्याह-एअथान्यदनुमानम्
गबंधणं' ति यस्मादेकमेव प्रतिनियतं बन्धन-निवन्धसव्वेदिनोवलद्धा-णुसरणओ तदहियोऽणुमंतव्यो।
नमालम्बनं यस्य तदेकवन्धनं ज्ञानम् , अतः कथमशेषवस्तु. जह पंचभिन्नविना-णपुरिसविनाणसंपन्नो ।। १६६०॥ स्तोमव्यापिनी क्षणिकतामवबुध्येत?। अपि च-एकालसर्वेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तदधिकोऽस्ति म्बनत्वेऽपि यद्यशेषपदार्थविषयाणामपि झानानां युगपदुजीवः । दृष्टान्तमाह-यथा पश्चच ते भिन्नविज्ञानाश्च पञ्चभिन्न- त्पत्तिरिष्यते , श्रात्मा च तदर्थानुस्मर्ता, तदा स्यादशेविज्ञानाः, इच्छावशात् प्रत्येकं स्पर्श-रस-गन्ध-रूप-शब्दोप- षपदार्थक्षणिकतापरिज्ञानम् । न चाशेषार्थग्राहकानेकशायोगवन्त इत्यर्थः, पञ्चभिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्न
नानां युगपदुत्पत्तिरिप्यते । किश्च-तदेकमप्येकार्थविषयविज्ञानपुरुषास्तेषां यानि स्पर्शादिविषयाणि विज्ञानानि तैः
मपि च विज्ञानं सर्वपदार्थगतां क्षणिकतामझास्यदेव सम्पन्नस्तद्वेत्ता यः पष्ठः पुरुषस्तेभ्यः पञ्चभ्यो भिन्नः । इद
यद्युत्पत्त्यनन्तरध्वंसि नाभविष्यत् । अविनाशित्वे हि मत्र तात्पर्यम्-य इह यैरुपलब्धानामर्थानामेकोऽनुस्मर्ता
तदवस्थिततयोपविष्ट सदन्यमन्यं चार्थमुत्पत्त्यनन्तरमुपरस तेभ्यो भिन्नो दृष्टः, यथेच्छाऽनुावधायिशब्दादिभिन्नजा
मन्तं दृष्टा सर्वमेवास्महर्जमस्मत्मजातीयवर्ज च वस्तु तीयविज्ञानपुरुषपञ्चकात तदशेषविज्ञानाऽभिज्ञः पुमान् , इ
क्षणिकमेव ' इत्यववुध्येत, न चैतदस्ति । कुतः ? , इत्याह-- च्छानुविधायिशब्दादिभिन्नजातीयविज्ञानेन्द्रियपञ्चकाशेष
'एगतेण खणियं चेति यस्य च बौद्धस्यकान्तेन क्षणिक विज्ञानवेत्ता चायमेक आत्मा, तस्मादिन्द्रियपञ्चकाद् भिन्न
क्षणध्वंस्येव विज्ञानम्, न पुनश्चिरावस्थाथि , तस्य कथं एवेति । शब्दादिभिन्नविज्ञानपुरुषपञ्चकस्येव पृथगिन्द्रिया
सर्ववस्तुगतक्षणिकतापरिज्ञानं स्यात् ? , तस्मादक्षणिकमेव णामुपलब्धिप्रसङ्गतोऽनिष्टापादनात् , विरुद्धोऽयं हेतुरिति
प्रमातृशानमेष्टव्यम्। तच्च गुग्णत्वादनुरूपं गुणिनमात्मानचेन्न; इच्छानुविधायिविशेषणात् , इच्छायाश्चेन्द्रियाणामस
मन्तरेण न संभवति । अतः सिद्धः शरीराद् व्यतिरिक्त म्भवात् , सहकारिकारणतयोपलब्धिकारणमात्रताया इ-|
आत्मेति। न्द्रियष्यपि सद्भावात् , उपचारतस्तेषामप्युपलब्धेरबिरो
उक्तगाथोक्लमेव कश्चिदर्थ भावयति-- धाददोषः । किन-प्रतिपस्युपायमात्रमेवैतत् , न ह्यतीन्द्रि- । जं सविसयनिययं चिय, जम्माणंतरहयं च तं किह णु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org