________________
बाउ भूइ
दावे दर्शनात् इत्याशङ्कवाद - 'मजंगे' इत्यादि धातकीकुसुमादिसु मद्याङ्गेषु पुनर्विष्वक पृथग् न सर्वथा मदो मास्ति, अपि तु या च यावती च मदमात्रा पृथगपि तेअस्त्येवेत्यर्थः । ततो नानैकान्तिकता देतोरिति ।
1
(२०६५) अभिधानराजेन्द्रः ।
भूतेष्वप्येवं भविष्यतीति चेत्, नैतदेवं कुतः ? इत्याहममिवणि वितरागाई, पमेयं पि हु जहा मयंगेसु । तह जइ भ्रूपसु भवे, या तो समुदये होजा ।। १६५३ ।। यथा प्रत्येकावस्थायां घातकीकुसुमेषु या च यावती चअमिश्चित्तभ्रमापादनशक्तिरस्ति गुदद्वारसादिषु पुनगिरतृप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति आदिशब्दादन्येष्वपि मद्यानेष्वन्याऽपि यथासंभवं लिवया तथा तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिचैतन्यशक्तिरभविष्यत तदा तत्समुदाये संपूर्ण स्पष्टा बेतना स्यात् न चैतदस्ति तस्माद्भूतसमुदायमात्रप्रभवेयमिति ।
ननु यदि प्रत्येकावस्थायां मद्याङ्गेषु सर्वथैव मदशक्तिर्न स्यात् तदा किं दूषणं स्यात् ? इत्याह
जइ वा सव्वाभावो वसुं तो किं तदंगनियमोऽयं । तस्समुदयनियमो वा असु वि तो हवेजाहि ॥ १६५४ ।। यदि च मचाङ्गेषु पृथगवस्थायां सर्वचैव मदशपत्यभावः साई को यं तदनियमः कोऽयं धातकीकुसुमादीनां मद्याजानियमः तत्समुदायनियमाा किमिति मयार्थी धातकीकुसुमादीन्येवान्वेषयति, तत्समुदायं किमिति नियमेन मीलयात ? इत्यर्थः नम्यन्येष्वपि च भवाश्मगोममादिषु समुदितेषु मद्यं भवेदिति ।
,
Jain Education International
"
अथ मद्यानेषु प्रत्येकावस्थायामपि मदशसिद्भावं साधिसमाकर कदाचित पर एवं स्यात् किम् ? इत्याहभूयाणं पत्तेयं, पि चेयणा समुदए दरिसणाओ । जह मअंगेसु मच्यो, मह तिहेऊन सिद्धोऽयं ।। १६५५ ।। स्वात् परस्य मतिः साधूकं यत् पृथगपि मयाहेषु एतदेव हि मम भूतेषु किञ्चिद् मदसामर्थ्यमस्तीति पस्तावस्थायां चैतन्यास्तित्यसिद्धावुदाहरणं भविष्यतिनयाहि-व्यस्तेष्वपि भूतेषु चैतन्यमस्ति तत्समुदाये त दर्शनात् मचाङ्गेषु मदवदिति । यथा मचानेषु मदः पृथगल्पत्वाद् नातिस्पष्टः, तत्समुदाये त्वभिव्यक्तिमेति, तथा भूतेष्वपि पृथगवत्थाचामणीयसी चेतना, तत्समुदाये तु भूयसीयमिति । अत्रोसरमाह-'हेऊन सिद्धोऽयमिति चेतनाया भूतसमुदाये दर्शनात् इत्यसिद्धोऽयं हेतुरित्यर्थः । आत्मनो भूतसमुदायान्तर्गतत्वेन चेतनायास्तद्धर्मत्वात् श्रात्माभावे च वत्समुदाये ऽपि तदसिद्धेरसिद्धोऽयं हेतुरिति भावः, यदि हिभूतसमुदायमात्रधर्मश्चेतना भवेत्तदा मृतशरीरेऽप्युपलभ्येत बायोस्तदानीं तत्राभावात् तदनुपलम्भ इति चेत् नियम् मलिकादिप्रयोगतस्तत्प्रक्षेपेऽपि तदनुपलब्धेः तेजस्तदानीं तत्र नास्तीति चेत्; न तत्प्रक्षेपेऽपि तदनुपलम्भात् । विशितेजोपाध्याभावादनुपलम्भ इति वेत् किं नामात्मसर वि डायान्यसद्वैशिष्ट्यम् ? ननु संज्ञान्तरेणात्मसत्वमेव त्वयाऽपि प्रतिपादितं स्यादिति । २६७
"
अथ परस्योत्तरमाराद्वय प्रतिविधानुमाहन पच्चक्खविरोहो, गोयम ! तं नारणुमाणभावाओ । तुह पच्चक्खविरोहो, पत्तेषं भूयचेय नि ।। १६५६ ।। ननु प्रत्यक्षविरूपमेवेदम् यत् भूतसमुदाये सत्युपलभ्यमानाऽपि चेतना न तत्समुदायस्येत्यभिधीयते, न हि घटे रूपादय उपलभ्यमाना न घटस्येति वक्तुमुचितम्, तदयुक्तम्, यतो न भूजलसमुदायमात्रे उपलभ्यमाना अपि हरितादयस्तन्मात्रमभया इति शक्यते पशुम् । तद्वीजसाधकानुमानेन वाध्यतेऽसानुपलम्भ इति चेत्। तदेतदिहापि समानम् एतदेवाह
प्रत्युत
गोयमेत्यादि ' वायुभूतेरपीन्द्र भूतिसोदर्यभ्रातृत्वेन समानगोवत्याद् गौतम इत्येवमामन्त्रणम्, यत्त्वं तदेतद्न भूतसमुदायातिरिक्कात्मसाधकानुमानखद्भावात् ततस्तेनैव त्वत्प्रत्यक्षस्य बाधितत्वादिति भावः । तवैव प्रत्यक्षविरोधः, किं कुर्वतः ? इत्याह-' पत्तेयं भूयत्रेय ' ति ब्रुवतः इति शेषः । प्रत्येकावस्थायां पृथिव्यादिभूतेषु वैतम्याभावस्यैव दर्शनात् तदस्तित्वं प्रत्यक्षरीव वाध्यत इति प्रत्येकं भूतेषु चेतना इति ध्रुवतस्तवैष प्रत्यक्षविरोध इत्यर्थः ।
किं पुनस्तदात्मसाधकमनुमानम् ? इत्याहभूइंदियोवलद्धाणुसरणओ तेहि भिन्नरूवस्स ।
9
या पंचगवक्खो पलद्ध पुरिसस्स वा सरभो ।। १६५७॥ तेभ्यो भूतेन्द्रियेभ्यो भिरूपस्य कस्यापि धर्मतन प्रतिज्ञा, भूतेन्द्रियोपलम्धार्थानुस्मरणादिति हेतुः । यथा पञ्चभिर्गवाक्षेरुपलब्धानर्थाननुस्मरतस्तदतिरिक्तस्य कस्यापि देवदत्तादेः पुरुषस्य चेतनेति दृष्टान्तः । श्रयमत्र तात्पर्यार्थः इह य एको यैरनेकैरुपलब्धानर्थाननुस्मरति स तेभ्यो भेदवान् दृष्टः यथा पञ्चभिर्गवाचैरुपलब्धानर्थाननुस्मरन् देवदत्तः या यस्माद् भूतेन्द्रियात्मकसमुदायादभिस्रो न भवति, किं तर्हि ? अनम्यः, नायमेको ऽनेकोपलब्धानामर्थानामनुस्मर्ता, यथाशब्दादिग्राहक मनोविज्ञानविशेषः, तैरुपलभ्यानुस्मरतोऽपि च तदनतिरिक्तत्वे देवदत्तस्यापि गवाक्षमात्र प्रसहो बाधकं प्रमाणम् । इन्द्रियाख्येयोपलभन्ते, न पुनस्तेरम्य उपलभत इति चेत् तदुपरमेऽपि तदुपलब्धार्थाननुस्मरणात् तद्व्यापारे व कदाचिदनुपलम्भात् इत्यनन्तरमेवा दिति ।
बाउमूह
For Private & Personal Use Only
अनुमानान्तरमप्यात्मसिद्धये प्राह
तदुवरमे विसरणयो, तब्वावारे वि नोवलंभाओ । इंदिभिस्स मई, पंचगवक्खाणुभवियो व्व ॥। १६५८ ।। इन्द्रियेभ्यो निस्पैयं कस्यापीयं घटादिज्ञानला मतिरिति प्रतिक्षा। तदुपरमेऽपि अन्धत्य-वाधिर्वायवस्थागामिन्द्रियव्यापाराभावेऽपि तद्द्वारेणोपलन्धानामर्थानामनुस्मरणादिति हेतुः । अथवा - श्रस्यामेव प्रतिशायां तद्व्यापारेऽपि - इन्द्रियव्यापृतावपि कदाचिदनुपयुक्तावस्थायाम्, वस्वनुपलम्भादित्यपरो हेतुः । यदि द्रवाच इि भवेयुः तर्हि किमिति विस्फारिताज्ञस्यापि प्रगुणधोत्रादीन्द्रियवर्गस्यापि योग्यदेशस्थितानामपि रूपशब्दादिवस्तूनामनुपयुक्तस्य अन्यमनस्कस्य शून्यचित्तस्योपलम्भो न भयति । ततो ज्ञायते द्रियग्रामव्यतिरिकस्यैव कस्यचिदयमुपलम्भः, यथा पञ्चभिर्गवाक्षैर्योषिदादिवस्तून्यनुभवि
-
"
www.jainelibrary.org