________________
(१०६४) वाउनूय अभिधानराजेन्द्रः।
वाउभूह वृतविजयवैजयन्ती । भ० । श. ३३ उ०। सू० प्र० । यथा च वायुभूतेरयं संशयस्तथा विशेषत एव रा। जी ।
भाष्यकारो भावयन्नाहवाउप्पइया-वातोत्पतिका-स्त्री०। पक्षिजातिभेदे, प्रश्न. १ वसुहाइभृय समुदय, संभृया चेयण त्ति ते संका। आश्रद्वार।
पत्तेयमदिट्ठाऽवि हु, मजंगमउ व्व समुदाये ॥१६५०॥ बाउप्पवेस-वायुप्रवेश-पुं० । गवाक्षे, औ०।
जह मअंगेसु मओ, वीसुमदिट्ठोऽवि समुदए होउं । बाउम्भाम-वातोद्धाम-पुं०। अनवस्थितवाते, जी० १
कालंतरे विणस्सइ, तह भूयगणम्मि चेयएणं ।१६५०। प्रति० । प्रज्ञा० । वृष्यव्यभिचारिणि प्रदक्षिणं दिनु भ्रमति
वसुधा-पृथ्वी , आदिशम्दादपतेजोवायुपरिग्रहः , वसुधाप्रशस्ते वाते, अनु।
दय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि, तेषां बाउभक्खि (ण)-वायुभचिन-पुं०। वायुमात्रभक्षके वान
समुदयः-परस्परमीलनपरिणतिर्वसुधादिभूतसमुदयः,तस्माप्रस्थे, नि०। औ०।
त्प्रागसती संभूता संजाता चेतनेत्येवंभूता तव शङ्का । सा बाउभइ-वायुभति-पुं०। गौतमगोत्रे इन्द्रभूतेतरि वीरजि-| च चेतना पृथिव्यादिभूतेषु प्रत्येकावस्थायामरष्टाऽपि धातजस्य तृतीये गणधरे, स०१ सम। प्रा०म०।
कीकुसुमगुडोदकादिषु मद्यानेषु मद इव तत्समुदाये संभूतेअथ तृतीयगणधरस्य वायुभूतेर्वक्लव्यतामभिधि
ति प्रत्यक्षत एव दृश्यते । तदेवमन्वयद्वारेण चेतनाया भूतसुराह
समुदायधर्मता दर्शिता । अथ व्यतिरेकद्वारेण तस्यास्तां दर्शते पब्वइए सोउं, तइओ आगच्छई जिणसगासं।
यितुमाह-'जह मजंगेसु' इत्यादि, यथा च मद्यानेषु मद
भावः प्रत्येकावस्थायामष्टोऽपि तत्समुदाये भूत्वा ततः बच्चामी वंदामी, वंदित्ता पज्जुवासामि ॥१६४५॥
कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् ताविन्द्रभूत्य-ग्निभूती प्रवजितौ श्रुत्वा तृतीयो-वायुभूति
कुतश्चित् विनश्यति, तथा भूतगणेऽपि प्रत्येकमसचैतन्य नामा द्विजोपाध्यो जिनसकाशमागच्छति, सातिशयनिज
भूत्वा ततः कालान्तरे विनश्यति । ततोऽन्वयव्यतिरेकापन्धुद्वयनिष्क्रमणाकर्णनाझगिति विगलिताभिमानो भगव
भ्यां निश्चीयते-भूतधर्म एव चैतन्यम् । इदमत्र हदयम्ति संजातसर्यशप्रत्ययः सन्नेवमवधार्याऽऽगतः-वजामि तत्रा
यत् समुदायिषु प्रत्येक नोपलभ्यते तत्समुदाये चोपलभ्यते हमपि वन्दे भगवन्तं श्रीमन्महावीरम् , वन्दित्वा च पर्युपासे
तत्समुदायमात्रधर्म एव, यथा-मद्याकसमुदायधर्मो मदः । स पर्युपास्ति करोमि तस्य भगवत इति ।
हिमचाङ्गेषु विष्वग् नोपलभ्यते,तत्समुदाये चोपलभ्यते,अत___ अपरश्च किं विकल्प्य समागतोऽसौ इत्याह
स्तद्धर्मः,एवं चेतनाऽपि भूतसमुदाये भवति,पृथग् न भवति, सीसत्तेणोवगया, संपयमिदग्गिभूइणो जस्स ।
अतस्तद्धर्मः । धर्मधर्मिणोश्चाभेद एव भेदे घटपटयोरिव ध. तिहुयणकयप्पणामो,स महाभागोऽभिगमणिजो १६४६। मिधर्मभावाप्रसङ्गात् । तस्मात् स एव जीवस्तदेव च शरीरम् । तदभिगमण वंदणो-वासणाइणा होज पूयपावोऽहं । वाक्यान्तरेषु पुनः शरीराद् भिन्नः श्रूयते जीवः , तद्यवोच्छिष्मसंसो वा,वोत्तुं पत्तो जिणसगासे ॥१६४७।।
था-'न हि वै सशरीरस्य प्रियाऽप्रिययोरपहतिरस्ति ,
अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः' इत्यादि । त. पूतपापो-विशुद्धपापः; अपगतचाप इत्यर्थः, शेषं सुगमम् ।
तस्तव संशय इति। ततः किम् ? इत्याह
अत्रोत्तरमाहआभडो य जिणेणं, जाइजरामरणविप्पमुक्केणं ।
पत्तेयमभावामो, न रेणुतेनं व समुदये चेया । नामेण य गोत्तेण य, सव्वएणू सव्वदरिसीणं ।१६४८।
मजंगेसु तु मो, वीसुपि न सव्वसो नत्थि॥१६५२।। व्याख्या पूर्ववदिति , इत्थं सगौरवं साञ्जसमाभापितोऽपि
'न समुदये चेय ति'न भूतसमुदायमात्रप्रभवा चेतना, भगवता सकल त्रैलोक्यातिशायिनी तस्य रूपादिसमृद्धिमभिवीक्ष्य क्षोभादसमों द्तसंशयं प्रयुं विस्मयात् तूष्णी
'पत्तेयभावाउ' त्ति भूतप्रत्येकावस्थायां; तस्या अंशतोऽपि स. माश्रितः पुनरपि उक्तः।
र्वथाऽनुपलब्धेरित्यर्थः। किं यथा कि प्रभवं न भवति ? किम् ? इत्याह
इत्याह-न रेणुतेलं व 'त्ति यथा प्रत्येकं सर्वथाऽनुपलम्भाद:
रेणुकणसमुदायप्रभवं नेलं न भवतीत्यर्थः । प्रयोग:तजीव तस्सरीरं, ति संसो न वि य पुच्छसे किंचि ।
यद् येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां सवेयपयाण य अत्थं,न याणसी तेसिमो अत्थो ।१६४६। मुदायेऽपि न भवति, यथा-सिकताकणसमुदाये तैलम् । यत्तु हे आयुष्मन् वायु भूते! 'तदेवं वस्तु जीवस्तदेव च शरीरम् तेषां समुदाये भवति न तस्य पृथगव्यवस्थितेषु तेषु न पुनरन्यत्' इत्येवंभूतस्तव संशयो वर्तते, नाऽपि च तदप- सर्वथाऽनुपलम्भः , यथैकैकतिलावस्थायां तैलस्य सर्वथा नोदार्थे किश्चिद् मां पृच्छसि । ननु यज्ञवाटानिर्गच्छता त्व- नोपलभ्यते च भूतेषु प्रत्येकावस्थायां चेतना , तस्माद् याऽभिहितमासीत्-'बोच्छिलसंसमो वा' इति, तत् किमि- नासौ तत्समुदायमात्रप्रभवा, किन्त्वर्थापत्तेरेवान्यत् किमतिन किश्चित् पृच्छसि ? । अयं च संशयस्तव विरुद्धवेद- पि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संपदभवणनिबन्धनो वर्तते । तेषां च वेदपदानामर्थे त्वं न जा- घट्टितम् , यत इयं प्रभवतीति प्रतिपत्तव्यम् । श्राह-प्रत्येमासि, तेम संशयं कुरुथे। तेषां चायं वक्ष्यमाणलक्षणोऽर्थ कावस्थायां सर्वथाऽनुपलम्भात् इत्यनैकान्तिकोऽयं हेतुः , इति।
प्रत्येकावस्थायां सर्वथानुपलम्धस्यापि मदस्य मद्याङ्गसमु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org