________________
(२०१३) अभिधानराजेन्द्रः ।
बाउकाइय
त्युच्यते, अथवा - शुभाशुभफलसकलकलापपरिज्ञानाश्नरकतिर्यग्नरामरमोक्षसुखखरूपपरिज्ञानाचा परितुष्यनेकान्ति कादिगुणयुक् संसारसुखे मोक्षानुष्ठानमा विष्कुर्वन् सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना करश्रीयमकर्तव्यमिह परलोकविरुद्धत्वादकार्यमिति मत्वा नास्वेषयेत् न तदुपादानाय पलं कुर्यादित्यर्थः किं पुनः तदकरणीयं नान्यमिति, उच्यते पापकर्म (प्राचा०|) ( तद्व्याख्या 'पावकस्म' शब्दे पञ्चमभागे ८७७ पृष्ठे गता । ) एतदेवाह - 'तं परिष्ठाय मेहावी' त्यादि तत्पापमष्टादशप्रका रं परिः - समन्तात् ज्ञात्वा मेधावी मर्यादावान् नैव स्वयं पजीवनिकायशखं स्वकाय परकायादिभेदं समारभेत नेयान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात् एवं यस्येते सुपरयकारिणः पजीवनिकाशस्त्रसमारम्भाः तद्विषयाः पापकर्म्मविशेषाः परिज्ञाता शपरिशया प्रत्याख्यानपरिशया च स एव मुनिः प्रत्याख्यातकर्मत्वात्, प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय प्रवीमीति सु धर्मा स्वाम्पाह - स्वमनीषिकाव्यावृत्तये भगवतो ऽपनीत नघातिकचतुष्टयस्य समासादिताशेषपदार्थाविवदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वि तस्य श्रीवर्द्धमानस्वामिनः उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । श्राचा० १ श्रु० १ श्र० ७ उ० । ( 'मूलगुणपदिवाशब्देऽवि भागे २२६ पृष्ठे पतस्य दर्शिकाकल्पका च प्रतिसेवना । )
"
वायुकायिकानां शरीरभेदानाह
तेसि सं भंते! जीवा कति सरीरंगा पद्मता गोयमा ! चारि सरीरमा पचत्ता, तं जहा ओरालिते बेठम्बिते तेre कम्मर सरीरगा पडागसंठिया, चत्तारि समुग्धा
या पणत्ता, तं जहा वेणासमुपाते कसायसमुपाते मारणंतियसमुग्धाए बेडब्बियसमुपाते आहारो गिज्या घाणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सियचउद्दिसि सिय पंचदिसि उववातो देवमणुयनेरइएस 5त्थि, ठिती जहमेणं अंतोमुडुतं उकोसेणं तिनि वाससहसाई से से एगगतिया दुअगतिया परिचा असं चैव खेज पम्पत्ता समणाउसो !, सेत्तं बायरवाउक्काइया । सेत्तं बाउकाइया (खू० - २६४ )
तथा शरीरादिद्वारफलापचिन्तायां शरीरद्वारे चत्वारि शरीराणि श्रदारिकयेक्रियतेजसकार्मणानि चत्वारः समुधाताः – वैक्रियवेदनाकषायमारणान्तिकरूपाः स्थितिद्वारजघन्यतोऽन्तवक्रव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि आहारो निन्याघातेन पददिशि व्यापातं प्रतीत्यस्यात् विदिशि स्याच्चतुर्दिशि स्वात् पञ्चदिशि लोकनिष्कुटादावपि बादरवातकायस्य संभवात् शेषं सूक्ष्मवातकायवत् उपसंद्वारमाह-सेतं बाउकाइया' इति उक्ा वायुकायिकाः । जी० १] प्रति०] पुञ्जकिया वायुकरणे खामोऽलाभो वा इति प्रश्न:, अत्रोत्तरम् - मुख्यस्यापुञ्जणिकया वायुकरणं ज्ञातं
Jain Education International
वाउच्य
नास्ति परं गुद मलिकोडायनार्थं वायुकरणे लाभोऽस्ति न रामः यतो मछिकोडायनं गुरुभावेति ॥१४६॥ सेन० ४ उल्ला० ।
|
वाउक्का (का) - वायुकाय- पुं०। प्रचण्डवाते, स्था०३ ठा०३ उ० । बाउकार से भंते! वाउपाए क्षेत्र अगसबसहस्ससुसो उद्दाइसा उदाइचा तत्थेव ओ ओ पच्चायाति १, हंता गोषमा ! •जाव पश्चायाति से भंते! किं पुढे उद्दाति अपुढे उद्दाति है, गोपमा ! पुढे उदाइ नो अपुढे उदाह । से भंते ! किं ससरीरी निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमह से केाऽगणं भेते! एवं बुच्चइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ १, गोयमा ! बाउकायस्स से चचारि सरीरया पत्ता, तं जहा-ओरालिए वेव्विए तेयए कम्मए, ओरालियवेड व्वियाई विप्पजहाय तेयकम्मएहिं निक्खमति, से तेराऽट्टेणं गोयमा ! एवं बुच्चइ - सिय ससरीरी सिय सरीरी निक्खमइ । ( सू० ८६ )
---
6
'वाउकाएं भंते !' इति श्रयं व प्रश्नो बायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव सर्वेषामेषां कायथितेरसंख्याततयाऽनन्ततया चोक्तत्वात् । यदाह - " असंखोसप्पिणी उस्स-पगीउ एगिंदियाण उ चउराहं । ता चेव ऊ अरांता वणस्वर व बोदण्या ॥ १ ॥ " तत्र वायुकायो वायुकाय पचानेकशतसहस्रकृत्य उद्दारत्त' ति अपहृत्य -मृत्वा ' तत्थेव ' त्ति वायुकाय एव ' पच्चायाइ ' त्ति 'प्रत्याजायते उत्पद्यते । पुट्ठे उद्दाइ' नि स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा अपद्रवति- म्रियते ' नो अपुट्टे' त्ति सोपक्रमापेक्षमिदं 'निक्खमा 'सि स्वकलेवरात्रिःसरति, सिय ससरीरीति स्यात् कथञ्चित् ओरालियवेउब्विया विप्यजदायेत्यादि श्रयमर्थः- श्रीदारिकवैकियापेक्षा अशरीरी ते जसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति । वायुकायस्य पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम् भ० २ ० १ ३० । वाउक्खित्त - वातोत्क्षिप्त - त्रि० । समीरणोत्पाटिते, पिं० । वाउचारण-वायुचारण- पुं० पवनेष्यनेकदिग्मुखमुषेषु प्रतिलोमानुलोमवर्तितत्प्रदेशावलीमुपादाय गतिमत्स्खलितचरणविन्यासमास्कन्दति चारणभेदे, म० २ अधि० । वाउजीव-वायुजीव- पुं० । वायुकायिकजीवे, " दुविधा वाउजीवा-हुमा थ, वायरा य" उत० अ० श्राचा० । ३ । वाउत्तरवर्डिग वायूचरावतंसक न० तृतीये देवलोकविमाने, स०५ सम० ।
।
।
बाउय वातोद्धृत त्रि० । वायुकम्पिते, चं० प्र० १८ पाहु० । " धाउपविजयवेजपती" पातोता विजयका - जयन्ती पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषो वातो
66
For Private & Personal Use Only
-
www.jainelibrary.org