________________
वाकहण
वाघाय
3
वागरमाण - व्यागुणत्-त्रि० । व्याकुर्बति, स्था० ३ ठा०
४ उ० ।
,
चाकण - व्याकथन - न० । धर्मकथायाम् आ० म० १ ० । वाग - वल्क- पुं० । शणादिवृक्षत्वचि वृ० १ उ० । वागजोगजुन- वाग्योगयुक्त श्रि० प्राणवायुना सर्वक्रियासु नागरिता व्याकृत्य-अध्य० प्रतिपाद्येत्यर्थे प्रवर्तिते, प्रश्न० २ श्राश्र० द्वार । बागड-व्याकृत-वि० लोकप्रतीतशब्दार्थे, संथा
-
सम० ।
3
व्यापृत- त्रि० । व्यापारसले वहमानके, पृ० ३३० । वागपणिहि वाक्प्रणिधि-पुं० वाग्नियमे, दश०५ ०२४० वागमई- वल्कमयी - बी० बल्केषु कृतायाम् पल्कमयेन यथेोरके वल्कलेन कृतायां चितिमिल्याम् नि चू० १ उ० । वागय- वल्कज- न० । वल्कनिष्पन्ने श्रतसीशणदुकूलादी, पं० चू० १ कल्प । यागरण-व्याकरण—–१० । व्याकिते प्रक्षान्तरमुत्तरतयाऽमि धीयते निर्णायकत्वेन यचतथा स० । परप्रशितार्थोत्तररूपे (०) निर्वचने, स्था० १ ठा० ३ उ० । श्रा० म० भ० | शा० । उपा० नं० पृष्टा ऽपृष्ठार्थकथने, कल्प० ३ अधि० क्षण पा० । यथाऽवस्थितार्थप्रज्ञापने, श्राचा० १ श्रु० ५ ०६ उ० । उपदेशे, आचा०१०१०१३० । (पाणिनीयव्याकरणे एव नाग्रह इति' पाणिखि ' शब्दे पञ्चमभागे ८४६ पृष्ठे उक्तम्) (यथा समवसरणेऽनेकेषां प्रनानां युगपदुत्तरं भगवान् ददाति तथोपरिष्टात्' समोर शब्दे परते व्याक्रियन्ते लौकिकाः वैदिकाः सामयिकाश्च शब्दा श्रनेनेति व्याकरणम्, । शब्दशास्त्रे तच प्रथमसृषभदेवेन शकेन्द्रं प्रति कथितमिति ऐन्द्रं व्याकरणं जातम् । श्र० म०१० प्रश्न० । व्याकरणानि च विशतिः - ऐन्द्र १ जैनेन्द्र २ सिद्धहेमचन्द्र ३ चान्द्र ४ पाणिनीय ५ सारस्वत ६ शाकटायन ७ वामन ८ विश्रान्त बुद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३ भीमसेन १४ व १४ गीड १६ नन्दि १७ जयोत्पल १८ मुष्टिम्याकरण १६ जयदेवाभिधानानि २० कल्प०१० १ क्षण । आ० चू० । आव० । आ० म० श्रौ० । नि० । अष्टौ ऐन्द्रादीनि व्याकरणानि न केवलं पाणिनीये याग्रहः कार्यः । आव० २ ० | व्याकरणं संस्कृतशब्दव्याकरणं प्राकृतश
(२०६६) अभिधानराजेन्द्रः ।
व्याकरणं प्रश्नव्याकरणं च । नं० । अन्यच्च ये केचन अबुद्धा धर्मे प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्कादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतवानवबोधादबुद्धा इत्युक्तम्, न च व्याकरणपरिज्ञानमात्रेण सम्यक्त्यव्यतिरेकेण तत्वावबोधो भवतीति तथा पोक्रम“शाखावगाह परिघट्टनतत्परोऽपि नैवाबुधः समभिगच्छति वस्तुतस्त्वम् । नानाप्रकाररसभावगताऽपि दर्वी, स्वादं रसस्य सुचिरादपि नैव वेति ॥ १ ॥ " सूत्र० १ श्रु० ८ श्र० । प्रश्ने खति निर्वचनतापादमाने पदार्थे, “समये महावीरे दिवसें एगनिसिखाए बडवा पागरणाई वागरित्था " ' बागरित्थ ' त्ति व्याकृतवान् । तानि चामतीतानि । स०५४ सम० ।
ठा० १ उ० ।
3
वागरणी - व्याकरणी - स्त्री० । प्रतिपादिकायाम्, स्था० ४
२६८
Jain Education International
ब
बागलवरथनिपसिय-बल्लवखनियमित ल्कलस्तस्येदं वाल्कलं तद् वस्त्रं निवसितं येन स वाएकलवस्वनिवसितः । परिहितवाल्ल २०११ ०
६
६ उ० ।
"
-
For Private & Personal Use Only
"
3
3
वागुरा- वागुराखी० सुगन्ध सूत्र० २ ० २ ० । प्रति मृगबधपाशे प्रति अनु० उपानद्विशेषे या पादयोरङ्गुलीश्छादयित्वा उपर्यपि छादयति । वृ० ३
"
उ० ।
3
स० ५.५
।
"
, स्०
9
"
मागुरिय-वागुरिक- पुं० वागुरया-मृगादिबन्धनरज्ज्या चरति वागुरिकः । प्रति० । लुब्धके, सूत्र० २ श्रु० २ ० स्था० । प्रश्न० । मृगघातके, वृ० १३०३ प्रक० । बाघाइम व्याघातिम न० प्याद्दननं व्याघातः - पर्वतादिस्खलनम् तेन निर्वृत्तं व्याघातिमम् । “भावादिमः ॥ ६ ॥ ४ । २१ ॥ इतीमप्रत्ययः । चं०प्र०१८ पाहु पर्वतादिकारके सू० प्र० २८ पाहु० सितव्यामादिकृते मरणमे 64 वाघाइयमाएसो अवरयो होल अतरतो । सलिमहिसीय ओ, एयं बाधाइयं मरणं " आचा० १ श्रु० ८ श्र० । वाघाय - व्याघात - पुं० । व्याहनं व्याघातः । स्खलने प्र० १७ पाहु० । चं० प्र० । पञ्चा० । विलोपे व्य० १० उ० । संहारणे, नं०। विनाशे श्राचा० १ श्रु० ६ ० ५ उ० । परिमन्थे, बृ० ४ उ० । प्रज्ञापनाद्वितीयपदे बादराग्नेरधिकारेवाचार्य पहुच पञ्चसु महाविदेदेसु ' तत्पव्याख्याने व्याघातो नामातिस्निग्धोऽतिको वा कालः तस्मिन्सति अयि ततो यदा पञ्चसु भरतेषु पञ्चरवतेषु सुषमसुषमा सुषमदुःषमा वर्त्तते तदाऽतिस्निग्धः कालो दुष्प मदुष्पमायां चातिरुक्ष इत्यप्रियवच्छेद इत्युक्रमस्ति अत्र च प्रथमारके तृतीयारके च बादराग्निनिषेधो भणितो न द्वितीयारके, तेन द्वितीयारकेऽग्निर्भवति नया है, कि सुपमदुष्णायामत्रानिनिषेधः प्रोक्ला 'अगणिस्स यउट्ठाणं' इत्यादिना वाग्निसंभवः प्रोचे तदेतत्कथं सङ्गबढ़ते किञ्च उत्सर्पिल्यां द्वितीयारके कियति गते बादरात्स्यिते कियति गते च तस्मिन् नीतिप्रवृत्तिस्तत्प्रवर्त्तका को भविष्यतीति ? प्रश्नः अत्रोत्तरम् - प्रज्ञापनेत्यत्र प्रज्ञापनापुस्तकपाठानुसारेण प्रथमद्वितीयतृतीयार केषु कालस्यातिस्निग्धता प्रोका उस्तीति का शङ्का त था तृतीयारकेऽतिस्निग्धातायामुकायामपि तत्प्रान्ते मणिस्स व उद्वारी' इत्यादि मरानं तु अल्पस्या विवा धाविधाषि तथोत्सरिया द्वितीयारकस्यादी पुष्करयत्तदिपञ्चमेघवर्ष बादरवनस्पतिप्रादुर्भवने विनितमनुष्यैर्मासादिनिवृत्तिरूपा नीतिर्विद्दिता ग्रामादिनिवेशाश्वादिग्रहणादग्न्यादिसम्भवे पाकादिनिवर्त्तनं च प्रागजातजातिस्मरणात्प्रथम कुलकराद्विमलवाहनाद द्वितीयारक
"
"
2
,
अ
6
www.jainelibrary.org