________________
०
( १०ku ) अभिधानराजेन्द्रः । वाइये म्लेधातोचां इत्यादेशः वा मायति प्रा० ४ पाद । । वाइ ( ग्) - वादिन् पुं० । वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां पर्षदि प्रतिक्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निरुपमवादिलब्धिसम्पन्नत्वेन वावदूकवादिवृन्दारकवृन्दैरप्यमन्दीकृतवाग्विभवे, प्रव० १४८ द्वार । ध० परेगा जेये मन्त्रवादिनि धातुवादिनि ठा० ३ उ० | प्रब० । ( कस्य तीर्थकृतः कियन्तो वादिन इति ' तित्थयर ' शब्दे चतुर्थभागे २३०२ पृष्ठे उक्तम् । ) तीर्थिके, स्था० ४ ठा० ४ उ० । प्रश्न० । सूत्र० । (केचिद् वादिन एवं मायन्ति गता गौडदेशोद्भवा दूरदेशम् इत्यादिका 'इंदभूह' शब्दे द्वितीयभागे ५४४ पृष्ठ गताः । ) " वाइप्पमायकुसला - रायवारे बि लमाहप्पो" संथा वादिनिग्रहसाथै पारिहारिकस्य गमनं पारिहारिक शब्दे पञ्चमभागे ६२० दर्शितम् । ) बागणी वृन्ताकी स्त्री० 'बैंगन' इति प्रसिद्धे शाके, आव०
4
--
1
"
रिचर हासनोपविष्टः सनाकाशस्फटिकमयस्य सिंहासनस्यादर्शमतो लोकेष्येवं प्रसिद्धिमगमत् सत्यवादी किलैष बसुराजः न प्राणात्ययेऽप्यलीकं भाषते, ततः सत्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति । स चान्यदा हिंस्रवेदा प्ररूपकस्य पर्वतकस्य पक्षमभिगृह्य सम्यग्दृष्टेर्नारदस्य पक्षमनभिगृहचलीकवादित्वात् प्रकुपितदेवताचपेटाइलः सिं हासनात् परिभ्रो रौद्रध्वानमधिरुढः सप्तम पृथिव्यामप्रतिष्ठाननरकमयासीत् । जी० ३ प्रति० १ अधि० २ उ० । वसोवगय -वशोपगत-त्रि० । वशमुपगते, वश्ये, सूत्र० १ श्रु०
५ श्र० २३० |
"
वह व्यथ-पुं० । व्यधयतीति व्यथः । लकुटादिप्रहारे, सूत्र० १ श्रु० ५ ० २ उ० | दण्डकादिधाते, उत्त० १ अ० । -त्रि० । योगवाहिनि, बृ० १ उ०२ प्रक० । नि० वहंत - वहत् ० परिभोगं कुर्वति ०ि०६०। - त्रि० । चपेटादिना ताडके, जं० २ वक्ष० । वहग-व्यथकवहड - देशी-दम्यवत्से, दे० ना० ७ वर्ग० ३७ गाथा । बहढोल-देशी-वायायाम् दे० ना० ७ वर्ग० ४२ गाथा ।
1
,
वहण - वहन–२० । यानपोते, प्रश्न० १
। ।
द्वार 'पोधो वह
' पाइ० ना०६८ गाथा । ग्रहणे, यस्य श्राद्धस्य प्रथमोपधानस्प पहनानन्तरं द्वादशाम्दानि जातानि सन्ति, द्वितीयस्य तु किञ्चिम्यूनानि स प्रथममेवोपधानं पुनर्वदत्त अपी ति ? प्रश्नः अत्रोत्तरम् - यदि मनः स्थाने तिष्ठति तदा प्रथमं द्वितीयं च परावृत्य वहति तदशको तु यस्य द्वादश वर्षाणि तत्परावृस्य वहतीति ॥ ८१ ॥ सेन० १ उल्ला० । वहपरीसह - वधपरीषह - पुं० त्रयोदशे परीषहे, श्राव०४०) (अस्य स्वरूपं ' परीसह ' शब्दे पञ्चमभागे गतम् । ) वहमाण - वहमान - त्रि० । नद्यादिश्रोतोवर्तिव्याप्रियमाणे, श्र० । वहिय- व्यथित - त्रि० । पीडिते, आ० म० १ ० वहिलग-वहिलक- पुं० । करभीवेसरबलीवर्दप्रभृतौ बृ० १ उ० ३ प्रक० । नि० चू० । बहुली - देशी ज्येष्ठभाषायाम् दे० ना० ७ वर्ग ४१ गाथा । महोल - देशी- लघुजलप्रवाडे, दे० ना० ७ वर्ग ४६ गाथा । वा-वा- अव्य० | विकल्पे, शा० १ श्रु० २ श्र० । व्य० । नि०
-
"
3
चू० । पृ० । उत्त० । प्रश्न० । कर्म० । स्था० । पञ्चा० । श्रौ० । रा० । उत्तरपक्षापेक्षया विकल्पे, श्राचा० १ ० १ ० १ उ० । रा० । पूर्वविकल्पापेक्षया समुच्चये, चं० प्र० १ पाहु० । व्य० | सम्म० । जीत० । दशा० । विभाषायाम् श्राष० ४ श्र० । व्य० | पक्षान्तरद्योतने, श्राचा० १ श्रु० ८ श्र० १० । सू० प्र० । अथवाऽर्थे, विशे० । व्यवस्थायाम्, प्रति० इवार्थे, विशे० । श्रप्यर्थे, कल्प० १ अधि० ६क्षण। श्रा० म० पातनासूचने, विशे० अवधारते, स्था०८ डा० १० समुच्चये, विपा० १ ० २ श्र० । सू० प्र० । रा० । जं० । उपमायाम्, नं०। स्या० । वा विकल्पोपमानयोः, व्य०१३०। उपमानान्तरापेक्षया समुच्चये, जं० १ बक्ष० । पादपूरणे, उत्त० २८ श्र० । नि० ० । श्रानन्तर्ये, सूत्र० १ ० १६ श्र० । व्यवस्थायाम्, प्रति० । म्ले-धा० । हर्षक्षये. "लेर्षा - पव्वायो” ॥ ८ ।४ । १८ ॥ इति
Jain Education International
४ अ० ।
वाइत - वादित्र - न० | वाद्ये, कल्प० १ अधि० ७ क्षण । श्री० । वाइत्तए बाइ वाचवितुम् अन्य सूत्रं पाठयितुम्, अथवा आवयितुमित्यर्थे, बृ० ४ उ० ।
- ।
'1
वाह-व्यादिग्ध चि० विशिष्टव्योपदिश्ये, बके (इतिवृद्धाः ) भ० १६० ४ ० विपर्यस्तरत्नमालाचइनेकप्रकारे, श्राव० ४ श्र० । प्रा० चू० । बाइक्सर प्याविद्धाचर १० विपर्यस्वरत्नमालागतरत्नानीय विज्ञान विपर्यस्तान्यक्षराणि यत्र तत्तथा असंग्रथिते, अनु० । विशे० ।
- ।
वाइम-वातव्य - न० | कुविन्दैर्वस्तुविनिर्मितेऽश्वादिके, दश०
२ श्र० ।
वाइय वाचिक प्रि० उक्लिर्वाक तथा निर्वृतो वाचिकः । विशे० । वाक्प्रयोजनमस्य वाचिकः । ध० २ अधि० । वाकृते, आव० ४ ० । ० म० । श्रा० चू० । दुर्वचनादिके, सू० २ ० २ ० "जे मुंबईस पारो जोगो येन संरम्भेण वाद्रयाणि मुञ्चति स वाचिकः । विशे० मये, नपुं० । वृ० ५ उ० । नि० चू० ।
वाचित त्रि० आक्षेपपरिहारपूर्वकतया सम्पम्गुरुपादान्तिके नाते, य० ३३० पाठिते, शिक्षां प्राहिते श्राचा० १ ० ६ श्र० ३ उ० ।
वातिक-पुं० पातोऽस्यास्तीति वातिकः । स्वनिमित्ततोऽन्यथा या स्तब्धे मेहने सति श्रीसेवनायामकृतायां वेदं धारयितुमसमर्थे, घ० ३ अधि० वातिको न प्रभाजनीयः । बृ० ४ उ० ।
अथ वातिकं व्याचष्टे
उदर वा वियस्स, सविकारं जा न तस्स संपत्ती । तचनिय अधुडिए, दितो होइ अलभते ॥
9
यहा सनिमितेनानिमितेन वा मोहोदयेन सागारिकं सविकारं कथयितुं भवति तदा न शक्नोति वेगं धारयितुं यावन प्रतिसेवनस्य संप्राप्तिर्भवति, एष वातिक उच्यते । अब सचनिकेना संस्कृताया अनार्याः प्रतिसेवकेना
For Private & Personal Use Only
www.jainelibrary.org