________________
((१०५३) पसुमा अभिधानराजेन्द्रः।
वसूखरिचर ॥८।४।११॥ इत्युत्पूर्वस्य वातेर्वसुधा इत्यादेशः। वसु- रामकेशवौ कीडशौ तौ अतीयौ-मातापित्रोरधिकवल्लभो । प्राइ । उद्वाति । प्रा०४ पाद ।
उत्त०२२ अ०। (वसुदेवहिण्ड्यां कथा) (संघाचारे च)। वसआइ-देशी । उद्वातौ, दे० ना०७वर्ग ४६ गाथा । वसुदेवहिंडी-देशी-स्वनामखाते ग्रन्थे, वृ०। वसुबाय-उद्वात-त्रि.। म्लाने, पव्यानं वसुबाय, सुसि| वसुपुज-वसुपूज्य-पुं०। वासुपूज्यजिनपितरि, स० । मा० वायं मिलाणऽत्थे' पाइ० ना०८३ गाथा ।
चू० । आव०। प्रव०। वसुंधरा-वसुन्धरा-स्त्री० । चमरस्य असुरेन्द्रस्याप्रमहि-
| वसुभूइ-वसुभूति-पुं०। पाटलिपुरे जिनकल्पं प्रतिपन्नस्य म
सुभूइ-वसुभात-पु० । पाटालपु
हागिरेः शिष्ये , श्रा०चू०४१० प्रा० म० श्राव ज्याम् , स्था० ४ ठा० १ उ० । भ० । ईशानाप्रमहिष्याम् , स्था०५ ठा० २ उ० । भ० । शा० । नवमचक्रिणोऽग्रम
| वसुमई-वसुमती-स्त्री० । चम्पाराजस्य दधिवाहनस्य धाहिण्याम ,स०। पृथिव्याम् , “नेयं कुलक्रमायाता,शासने लि
रिणीदेव्यां जातायां पुत्र्याम् , श्रा० क. १० । प्रा० खिता न हि । खड्नाकृष्य भुजीत, वीरभोग्या वसुन्धरा
म०। कल्प० । (सैव चन्दनानाम्नी वीरजिनेन्द्रप्रवर्तिनी बभू॥१॥" मा० म०१०। “वसुन्धर व्व सव्वफासविसहे"
वेति 'प्रजचन्दणा' शब्दे प्रथमभागे २०६ पृष्ठे कथोक्ता।) पृथिवीवत् शीतातपाद्यनेकविधस्पर्शक्षमः । शा० १ श्रु०५
भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिष्याम् , | स्था० ४ ठा० । अ०। जम्बूद्वीपे मन्दरस्य दक्षिणे रुचकपर्वते वैडूर्यकटवा
वसुंधरायाम् , 'वसुहा वसुंधरा वसुमई मही मेहणी धरा सिन्यां दिकुमार्याम् , स्था०१ ठा० । ती जयन्तीनामपु
धरिणी । ' पाइ० ना० २६ गाथा । रीवास्तव्यवसुदत्तगृहपतिभार्यायाम् , ('मालोवहड' शब्दे वसुम-वसुमत-त्रि०। वसूनि द्रव्यभावभेदाद् द्विधा, द्रव्यअस्मिन्नेव भागे२५७पृष्ठे कथा।) पृथिव्याम्,“वसुहा वसुंधरा वनि-मरकतेन्द्रनीलबजादीनि, भाववसूनि-सम्यक्त्वादीवसुई मही मेइणी धरा धरिणी।" पाइ० ना० २६ गाथा । नि, तानि यस्य यस्मिन्बा सन्ति स वसुमान् । द्रव्यवति, वसुंधरी-वसुन्धरी-स्त्री०। जीवानुशासनवृत्तिकरणोपष्टम्भ- आचा०१ श्रु०१०७ उ० । संयमवति मूलोत्तरगुणानां कस्य दोहट्टिवसतिवासिनः श्रीजासकश्रावकस्य भार्यायाम,
सम्यग्विधायिनि , सूत्र०१ श्रु०१३ अ० । निवृत्तारम्भ, बी०१ प्रति० ।
प्राचा०१ श्रु०५ १०३ उ०। सूत्र। नमगत्ता-वसुगप्ता-स्त्री० । उत्तरपाश्चास्यरतिकरपर्वतस्य - वसुमित्त-वसुमित्र-पुं। ब्रह्मदत्तचक्रवर्तिश्वशुरे , येन कटक्षिणदिग्व्यवस्थितरलोचयापुरीवास्तव्यायामीशानेन्द्रस्या
व्यतिकरे पुस्तीनामकन्या दत्ता । उत्त० १३ अ०। प्रमहिन्याम् , स्था०४ ठा०२ उ०म०(अस्याः पूर्वोत्तर- वसुमित्ता-वसुमित्रा-खी० । अधोलोकवास्तव्यायां दिकमाजन्मकथा 'अग्गमहिसी' शब्दे प्रथमभागे १७१ पृष्ठे गता) या॑म् , ति । उत्तरपश्चिमरतिकरपर्वते पश्चिमायां सर्ववसुदत्त-वसुदत्त-पुं० । सुरभिपुरे शुभमतेः प्रियमित्रस्य स-1 रखानाम्न्यां राजधान्यामधिष्ठितायामीशानेन्द्रस्याप्रहिण्यामरकेतोः पितरि सार्थवाहे, दर्श० ३ तत्त्व । जयन्तीनामपु-1 म् , स्था० ३ ठा०३ उ० । भ० । ती। रीवास्तव्ये गृहपती वसुन्धरापती, पिं० । सोमदसभा- वसुया-वसुका-स्त्री०। उत्तरपश्चिमरतिकरपर्वते पूर्वदिकस्थर्यायां वृहस्पतिदत्तमातरि, स्त्री० । विपा०२ श्रु०१०।
रत्नास्योपर्यधिष्ठितायामीशानेन्द्रस्याप्रमाहिष्याम् , स्था०३ बसुदेव-वसुदेव-पुं० । कृष्णस्य नवमवासुदेवस्य पितरि, ठा०३ उ०। भ० । ति०। स० । अन्त । प्रा० क० । स्था० । आव० । उस०।
वसुल-वृषल-पुं० । शदे, प्राचा०२ श्रु०१चू०४ ० १ उन सोरियपुरम्मि नयरे, मासि राया महिदिए ।
कस्मिंश्चिद्देशे गौरवार्थे पुरुषामन्त्रणे 'वसुले' ति प्रयुज्यते ।
मा०१ श्रु० अ०। 'वसुल त्ति पुरिस नेवमालवे' वसुल वसुदेवेति नामेणं,रायलक्खणसंजुए ॥१॥
इति पुरुष नैवमालपेत् । दश०७०। सौर्यपुरे नाम्नि नगरे वसुदेव इति नाम्ना राजा आसीत् । वसवम्मख-बसवर्मन-पुं०। ऋषभदेवस्य षट्पष्टितमे पुत्रे, बचाप सायपुर समुद्रावजयप्रमुखा दश दशाहाः दश भ्रा- कल्प०१ अधि०७क्षण। तरो विद्यन्ते तेषु दशसु लघुर्धाता वसुदेवोऽस्ति , तथा-वससरि-वसमरि-पुं०। तिष्यगुप्तस्य जीवप्रादेशिकाचार्यपि वासुदेवपुत्रो विष्णुरभूत् तेन वसुदेवस्यैव वर्णनं कृ-
नि । तम् । कीदृशो वसुदेवो महर्द्धिकः-छत्रचामरादिविभूतियुक्तः, पुनः कीरश:-राजलक्षणसंयुतः हस्तपादयोस्तलेषु राशो
वसुहा-वसुधा-स्त्री०। पृथ्व्याम् , विशे० । प्रम० । पाइल्ना.
२६ गाथा। लक्षणानि चक्रस्वस्तिकाशवजध्वजछत्रचामरादिभिः स
वसुहारा-वसुधारा-स्त्री० । वसु-द्रव्यं तस्य धारा सततपाहितः । अथवा-औदार्यधैर्यगाम्भीर्यादिसहितः।
तजनिता वसुधारा । देवैः कृतायां स्वर्णदीनाराणां वृष्टी, तस्स भजा दुवे आसि, रोहिणी देवई तहा । उत्त०१२ श्र० । सुवर्णवृष्टी, श्रा० क १० । आ० म० । तासि दोएहं पि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ कल्प० । हिरण्यप्रपातरूपायाम् (प्रा० म०१०) धारातस्य वसुदेवस्य द्वे भार्ये प्रास्ताम्-रोहिणी तथा देवकी।
याम् , भ०१५ श०। प्रा० मतीर्थकरजन्मादिष्वाकाशाद् यद्यपि वसुदेवस्य द्वासप्ततिसहस्रं दाराः आसन् , तथा
द्रव्यवृष्टौ , म०३ श०७ उ०। स०। प्यत्र उभयोरेव कार्यात्र रोहिणीदेवक्योरेव ग्रहणं कृतम् ,त- | वसूवरिचर-वसूपरिचर-पुं० । उपरिचरे वसुराजे, जी०। वसू पोरोहिणीदेवक्योईयोडौं पुत्रौ भभूताम् । द्वौ पुत्री कौ? | राजा उपरिचरः, स हि देवताधिष्ठिताकाशस्फटिकसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org