________________
(१०५) वाइय अभिधानराजेन्द्रः।
वाइसमोसरण न्तो भवति-"एगो तच्चनिओ जलयरभावारूढो तत्थ तस्स पेक्षया इस्वत्वदीर्घत्वे व नित्यश्च कालवादिनः, उक्नेनैवापुरो प्रहाभावेण अगारी असंखुडा निविट्ठा । तस्स य त- भिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विधनियस्स तं ददर्छ सागारियं वद्धतेण वेयउकडयाए ल्प आत्मवादिनः ' पुरुष एवेद ' मित्यादि प्रतिपत्तुअसहमाणेण जणपुरो पडिगाहिया अगारी । तं च पुरिसा रिति, चतुर्थो नियतिवादिनः, नियतिश्च-पदार्थानामवश्यहंतुमारद्धा, तहा वि तेण न मुका जाहे से बीरियो स- म्तया यद्यथाभवने प्रयोजनकर्तीति पञ्चमः स्वभाववादिनःग्गो जाओ ताहे मुक्का।" अयमप्यलभमानो-प्राप्नुवन् नि- एवं स्वत इत्यजहता लब्धाः पश्च विकल्पाः । परतः इत्यनेरुद्धवेदो नपुंसकतया परिणमति । उक्लो वातिकः । पृ. ४ नापि पश्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वउ०। स्था०नि०पू०। पं भा०। पंचू०। वीतरागोगवे, पदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा इस्वत्वायपेतं० । उच्छूनत्वभाजने, विशे० । स्था। वातरोगिणि, वा- क्षो दीर्घत्वादिपरिच्छेदः, एवमेव चात्मनः स्तम्भकुम्भादीन तिक इव वातिकः । अयन्त्रिते , प्रश्न०३ आश्रद्वार। समीक्ष्य तव्यतिरिक्त हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो वादित-त्रि० शब्दत्वेन कृते, स्था०२ ठा० ३ उ०। पटहा
यदात्मनः स्वरूपं तत्परतः एवावधार्यते न स्वत
इति । नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमदिवादने, प्रश्न० ४ संवद्वार । वाद्यकलायाम् , सा च
नित्यत्वेनापि दशैव , एवं विशतिर्जीवपदार्थेन लब्धाः ततविततशुषिरघनवाद्यानां चतुःपञ्चव्येकप्रकारतया त्रयो
अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो दशधा । स०७२ सम। प्रश्न । औ० । " सुडु गाइ
विंशतिनवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । एने यं सुठु वाइयं सुठु नश्चिय" आव०४०।
च विकल्पा एकैकशो न लभ्यन्ते शीलावदिति । तथा वाइल-वातिल-पुं०। पालकग्रामवास्तव्ये वाणिजके, ततो
अक्रियाधादिनां तु चतुरशीतिर्द्रष्टव्याः, एवश्यम्-पुण्याsसामी पालयं नाम गामं गतो तत्थ वाइलो नाम वाणिययो
पुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरसोऽसिं गृहीत्वा तत्र वीरस्वामिनं प्रति प्रधावित इति
रूपविकल्पद्वयोपन्यासः असत्त्वादात्मनो नित्यानित्यभेदी स्वशिर एव चिच्छेद । प्रा०चू०१०। श्रा०म०। म स्तः, कालादीनां तु पञ्चानां षष्ठी यहच्छा न्यस्यते । इयं वाइसमोसरण-वादिसमवसरण-न० । वादिनस्तीथिकाः स
चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति पश्चाद्विकल्पाभिलापःमवसरन्स्यवतरन्ति पविति समवसरणानि । विविधमत- नास्ति जीवः स्वतः कालतः इत्येको विकल्पः, एवमीमीलकास्तेषां समवसरणानि वादिसमवसरणानि । क्रियावा. श्वरादिभिरपि यहच्छावसानैः सर्वे पद विकल्पाः, तथा धादिषु वादिमीलकेषु, स्था०।
नास्ति जीवः परतः कालत इति षडेव विकल्पा चत्तारिवाइसमोसरणा पम्पत्ता। तं जहा-किरियावाई,म- इत्येकत्र द्वादश , एवमजीवादिष्वपि पसु प्रत्येक किरियावाई, अस्माणिभवाई,वेणइयवाई । मेरइयाणं चत्तारि
द्वादश विकल्पाः, एवश्च द्वादश सप्तगुणाचतुरशीति
बिकल्पाः नास्तिकानामिति । अक्षानिकानां तु सप्तषष्टिवाइसमोसरणा पत्ता । तं जहा-किरियावाई जाव वेण
भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव इयवाई । एवमसुरकुमाराण वि०जाव थणियकुमारणं एवं
पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः विगलिंदियवजं जाव वेमाणियाणं ॥ ३४५ ॥ सप्त सदादय उपन्यसनीयाः, सत्व १ मसत्त्वं २ सदसत्त्वं ३
वादिनः-तीथिकाः समवसरन्ति-अवतरन्त्येविति सम- अवाच्यत्वं ४ सद्वाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवसरणानि विविधमतमीलकास्तेषां समवसरणानि वादिस- वाच्यत्व ७ मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपां बद- स्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्व १ मसत्त्वं २ न्तीति क्रियावादिन आस्तिका इत्यर्थः, तेषां यत्समवसरणं सदसदत्त्व ३ मवाच्यत्वं ४ चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्ततत्त एवोच्यन्ते अभेदादिति, तनिषेधादक्रियावादिनो- पष्टि-भवन्ति, विकल्पाभिलापश्चैवम्-को जानाति जीवः नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति सन्निति किंवा तेन झातेनेत्येको विकल्पः, एवमसदादयोते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः; प्रक्षा- ऽपि याच्याः, तथा सती भावोत्पत्तिरिति को जानाति , किं नमेव श्रेय इत्येवं प्रतिक्षा इत्यर्थः , विनय एव बैन- वा-अनया बातया ? एवमसती सदसती अवनव्या चेति, यिकं तदेव निःश्रेयसायत्येवं वादिनो वैनयिकवादिन इति , सस्वादिसप्तभनयाश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः एतद्भेदसया चेयम्-"असियसयं किरियाणं, अकिरि- सत्त्वपररूपमात्रापेक्षया त्वसत्त्वम्तथा एकस्य घटादिद्रयवाईण होइ चुलसीह । अन्नाणियसत्तट्ठी, वेणइयाणं च- व्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य बत्तीसा ॥१॥" इति , तत्राशीत्यधिकं शतं क्रियावादिना सत्वात् , तथा घटादिद्रव्यदेशस्यैवापरस्य बुध्नादेरसद्भावभवति । इदं चामुनोपायेनावगन्तव्यम्-जीवजीवाश्रव- पर्यायेण वृत्तत्वादिना परगतपर्यायेणवादिष्टस्यासत्वाद् वसंवरबन्धनिर्जराऽपुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विर- स्तुनः सदसत्त्वम् ३ तथा सकलस्यैवाखण्डितस्य घटादिवचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यस- स्तुनोऽर्थान्तरभूतैः पटादिपर्यायनिधोलकुण्डलोष्ठायतनीयौ, तयोरधो नित्यानित्यभेदी , तयोरप्यधःकालेश्वरात्म- वृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनाऽसत्वेन वा वक्तुनियतिस्वभावभेदाः पञ्चन्यसनीयाः,पुनश्चेत्थं विकल्पाः क- मशक्यत्वात् तस्य घटादेव्यस्या वक्तव्यत्वम् ४, तथा घटा
व्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, दिव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्वादपरस्य विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण न परा- स्वपरपर्यायैर्युगपदादिष्टतया सवेनासत्वेन वा वक्तुमश
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only