________________
भासंपला करेला
(२०४५) बसहि अभिधानराजेन्द्रः।
वसहि प्राघूर्णकाः साधव प्रात्मद्वितीया आत्मवृतीया वा तत्राग
प्राघुणकद्वारमेव प्रकारान्तरेण व्याचष्टेताः। तैश्च तत्र भुतं यथाऽत्र संयत्यस्तिष्ठन्ति । ततस्ते तासां
प्रयो विभपाएसो, पाहुणगममासिया उ तेलमए । वसतिं सोपचाराः प्रविशन्ति । सोपचारा नाम-त्रिषु स्था
चिलिमिलिअंतरिया खलु,चाउस्साले वसेऽजाणं ॥७॥ नेषु प्रयुक्तनधिकीशब्दाः, यद्वा-संयतीभिर्येषां वक्ष्यमाण
अयमन्योऽपर आदेशः प्राघुणकद्वारे समस्ति, ते प्राघुणउपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते, तेषु समागतेषु प्रव
का आभाषिका द्रविडादिदेशोद्भवाः ततस्तत्र तेषामुपाश्रयो सिनी यदि स्थविरा तत मात्मद्वितीया निर्गच्छति । अथ
दुर्लभः। अतस्तदर्थे संयत्यो वसति मार्गयन्ति । यदि ताभिरतरुणी तत आत्मतृतीया, या च तत्र स्थविरा पुरतस्तिष्ठति
पि गवेषयन्तीभिर्न लब्धा ततो वृक्षमूलादिषु बहिर्वसन्ति । ततः साधवः शय्यातरकुलं मामककुलं प्रतिक्रुष्टकुलानि वा
अथ बहिः स्तेनभयं ततो यथार्याः स्थिताः सन्ति तच्चरजकादिसंबन्धीनि, औद्देशिकं च येषु कुलेषु क्रियते तानि
तुःशाल भवेत् 'तत्रान्यस्यां शालायां साधवश्चिलिमिलिकप्रष्टुं प्रवर्मिन्याः समीपे गच्छन्ति ।
या अन्तरिता वसेयुः। अथोपचारं व्याख्याति
चतु-शालस्याऽभावे विधिमाहप्रासंदग कट्ठमयो, मिसिया वा पीढगं व कट्ठमयं ।
कुठंतरस्स असती, कडओ पोत्तं च अंतरे थेरा। तक्खणलंभे असई, पडिहारिगपेहभोगखे ॥ ६७॥
तेसंऽतरिया खुड़ी, समणीण वि मग्गणा एवं ॥७२।। यदि साधुषु समागतेषु तत्क्षणादेव काष्ठमय आसन्दको:
अन्यस्या वसतेरभावे संयताः संयत्यश्चैकस्मिन् गृहे बशुषिरादिगुणोपेतः प्राप्यते, वृषिका वा काष्ठमयं वा पीढकं
सन्ति , कुड्यान्तरस्याभावे कटकोऽपान्तराले दीयते । कटलभ्यते,ततस्तदानीमेव तद् प्रहीतव्यम् । अथ तत्क्षणादेवास
कस्याभावे पोत- वस्त्रं तन्मयी चिलिमिलिका तस्याः स्तनभभदकादि न लभ्यते ततो गत प्रातिहारिकं गृहीत्वा स्थापय- यम् , ततो यस्मिन्पाचे संयत्यस्तस्याः प्रथम स्थविरास्तैरन्ति 'पेह' ति तचोभयसंध्यं प्रत्यपेक्षते ‘भोगण्ये' त्ति न्तरिताः सुखकास्ततो मध्यमास्ततस्तरुणा इति, एवं श्रमअकारप्रश्लेषादन्यान्यानामसंयतीजनस्य प्रातिहारिकस्य भो
णीनामपि मार्गणा कर्तव्या। तद्यथा-स्थविरसाधूनामासने गंन करोति । ततस्ते तत्रोपविष्टाः संयतीनां निरावाधादि
पुल्लिकास्ततः स्थविरास्ततो मध्यमास्ततो ढाऽऽसने तरुवार्ता पृष्ट्वा शय्यातरकुलादीनि पृच्छन्ति ।
रायः स्थाप्यन्ते। अथ केन विधिना ते पृच्छन्ति, केन वा विधिना तास्तेषां दर्शयन्तीत्युच्यते
तत्र स्थितानां विधिमाहवाहॉए अंगुलीऐं च, लट्ठीऍ व उज्जुनं ठियो संतो।
अभाए आभोगं, नाऍ ससई करेंति सज्झायं । न पुच्छेज न दाएज, पञ्चावाया भवे तत्थ ॥ ६८॥
अव्वुग्घाया व सुवे, अच्छंति व अन्नहिं दिवसं ॥७३॥
यदि तन जनेनाशाताः स्थितास्ततो रात्रावभोगमुपयोशय्यातरादिकुलं पृच्छन् दर्शयन् वा बाहया-बाहुं प्रसार्य | एवम् अकुल्या वा यष्टया वा गृहस्य ऋजुकं संमुखं स्थितः |
गं कुर्वते; तूष्णीका भासते इत्यर्थः। अथ बातास्ततः सन्न पृच्छत्, न वा दर्शयेत् । कुत इत्याह-यतस्तव
सशन-महता शब्देन युक्तं स्वाध्यायं कुर्वन्ति । अथ ते चोद्वापृच्छयमाने दर्श्यमाने वा प्रस्थपाया बहवो भवन्तीति ।
ताः-परिवान्तास्ततः स्वपन्ति । कारणतकवित्रीन् वा तानवाह
दिवसान तत्रैव यदि स्थास्नवस्ततो दिवसमन्यत्रोधानादिषु
स्थित्वा रात्रौ तत्र वसन्ति । तेणेहि अगणिणा वा, जीवियववरोवणं व पडिणीए ।
कारणाभावे तु तत्रैकरात्रापुषित्वा प्रभाते प्रजन्तिखरए खरिया सुराहा, नढे वदृक्खरे संका ॥६६॥
समखी समयपविडे, निसंतउल्लावकारणे गुरुगा। बाहादिकं प्रसार्य साधुना यद् गृहं पृष्ठं संयत्या वा दर्शितम ततः स्तेनैः किश्चिदपाहतं भवेत्, अमिना वा तद गृहं
पयलानिहतुबड्डे, अच्छीमलणे गिही मूलं ॥ ७४ ॥ दग्धम् , प्रत्यनीकेन वा तस्मिन् गृहे कस्यापि जीवन्यपरो- श्रमणीजने श्रमणजने च कायिकी कृत्वा प्रविष्टे सति योपणं कृतम् , साक्षरको वा द्वाक्षरिका वा केनचिदपाहता स्तु- कोऽनेको वा एक एवानेकाभिर्वा संयतीभिः समं निशान्ते निः था वा केनचिर्सेन सह पलायिता, वृत्तखुरोषा प्रधानस्तु- संचरवेलायामुलापकं कारणे-आगाढकारणाभावे कुर्वन्ति रकमो नये भवेत् , ततः साधुसाध्वीविषया शक्का भवेत् । नू. ततश्चतुर्गुरुकम् । तथाऽन्यत्रोद्यानादिषु श्वापदस्तेनाविभयानमतैरेवापतम् , दग्धमित्त्यादि । ततो नाऽविधिना पृच्छत् । द्वाऽपि तत्रैव तिष्ठन्ति,यदि प्रचलायन्ते, निद्रायन्ते,त्वग्वर्तयसत्र वासिनस्ते साधवो न हसन्ति, नवा कन्दर्प कुर्वन्ति ।। न्ति वा अक्षिणी मलयन्ति, तत्र चतुर्गुरुकम् । अथ गृही प्र
चलादि विदधानं तं दृष्ट्वा शङ्कां करोति-किमेष स्वाध्यायसेजायराण धम्म, कर्हिति अजाण देंति अणुसढि ।
जागरणेन खिन्नः प्रचलायते उत सागारिकजागरेणत्यादि, धम्मम्मि य कहियम्मि य, सब्वे संवेगमावना ॥७॥
ततश्चतुर्गुरु, निःशङ्किते मूलम् ।। शय्यातराणां धर्म कथयन्ति । आर्याणां वा उद्यतानां स्थि- ___ उच्चारं पासवणं वा, अन्नहिं मत्तएसु यजयंति । रीकरणाथै सीदन्तीनां पुनरुद्यमनार्थमनुशिष्टिं प्रयच्छन्ति । अद्दिट्ठपविट्ठा वा, अदिट्ट चिंते ततो भयिता॥ ७५ ।। धर्म च कथिते सर्वे श्राद्धाः संयत्यश्च संवेगमापना भवन्ति, उच्चारं प्रश्रवणं वा यदि बाहीकभूमि विमुच्यान्यत्र प्रकुश्रात्मनश्च निर्जरा भवति।
न्ति , मात्रकेषु वा कृत्वा बहिः परिष्ठापनायागतास्तत्र यदि २६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org