________________
(१०४३) वसहि अभिधानराजेन्द्रः।
वसहि पहिभिरष्टाः प्रविष्टास्ततो भक्ता-विकस्पिताः। रष्टा वा
संतविभवा जइ तवं, करेंति अवज्झिऊण इड्डीओ। अदृष्टा वा निगच्छन्तीति भावः।।
सीयंतथिरीकरणं, तित्थविवड्डी य वालो य ॥१॥ तत्थऽपत्थ व दिवसं, अच्छंता परिहरति निदाई । यदि राजादिः संपदः अपोह्य-परित्यज्य तपः कुर्वन्ति ततो जयणाए व सुवंति, उभयं पि य मग्गए वसहिं ।।७६॥
वयम् संपदं प्रार्थ्यमानाः किमेवं प्रमादमनास्तिष्टाम इत्येवं तत्र रजन्यामुषित्वादिकं च ततस्तत्र वा संयतीवसतावन्यत्र
सीदन्तीनामार्यिकाणां स्थिरीकरणं कृतं भवति । स्थिरीकरणे वा उद्यानादिषु तिष्ठन्ति, निद्राप्रचलादिकं परिहरन्ति । यव
च क्रियमाणे तीर्थस्य वृद्विस्तीर्थवृद्धौ प्रवचनस्य वमो-यशःनिकान्तरिता यतनया स्वपन्ति, यथा सागारिको न पश्यति।
प्रवादप्रभाविता भवति । गतं महर्द्धिकद्वारम् । यदि तत्र कियन्तमपि कालं स्थातुकामास्तत उभयमपि सा
प्रच्छादना च शैक्ष इति द्वारमाहधवः साध्व्यश्वान्या वसति मार्गयन्ति,लब्धायां तत्र साध
वीसुं(भी)भूतो राया, लक्खणजुत्तो न विज्जती कुमॅरो । बस्तिष्ठन्ति । गतं प्रा (पूर्ण)घुणकद्वारम् ।
पडिणीएहिं कहिए, आहावंती दवदवस्स ॥२॥ अथ गणधरद्वारमाह
कस्यापि नृपतेस्त्रयः पुत्राः सम्यग्दर्शनलब्धबुद्धयो दीक्षा अहिणा विमूहका वा, सहसा डाहो व होज सासो वा। कक्षीकृतवन्तः । कालान्तरेण च स राजा विष्वग्भूतः-शरीजति आगाढ अजा-ण होइ गमणं गणहरस्स ॥७७॥
रात् पृथग्भूतः कालगत इत्यर्थः। ततोऽमात्यादयो वयमराज
काः सन्तो नार्थभाज इति परिभाव्य राज्यलक्षणोपेतं कुमार अहिना सप्र्पण काचिदार्यिका दष्टा, अतिमात्रे वा
प्रयत्नेन गवेषितवन्तः, परं न विद्यते कोऽपि लक्षणयुक्त कुभुक्त विसूचिका कस्याश्चिदजनिष्ट , सहसाऽपि तेनाग्निना
मारः। ततः कथितं प्रत्यनीकैः स्ववचनिकादिभिर्यथा ये श्रया दाहो दाहज्वरो वा भवेत्, श्वासो वा कस्याश्चि
स्यैव नृपतेः पुत्राः सन्ति ते साधयो विहरमाणा इवोद्याने दकस्मादजनि । एवमादिकं यद्यागाढं कार्यमार्याणां भ
संप्राप्ताः । ततस्ते अमात्यादयः सम्यग् ज्ञात्या छत्रचामरखपति ततो दिवा रात्री वा गणधरस्य गमनमनुज्ञातम् ।
नादिकं राजा वस्तु गृहीत्वा द्रुतं द्रुतमाधावन्ति साधूनां अथवा
समीपमागच्छन्ति । पडिणीयमेच्छमालव-गयगोणामहिसतेणगाई वा । अथ प्रत्यनीकाः केन कारणेन कथयन्तीत्युच्यतेआसन्ने उबसग्गे,कप्पइ गमणं गणहरस्स ॥७॥ भइसिं जणम्मि वसो, आयती इडिमंतपूया य । प्रत्यनीकम्लेच्छमालवस्तेनगजगोमहिषस्तेनकादयो वा सं- रायसुयदिक्खिएणं, तित्थविवडी य लद्धी य॥८३॥ यतीनामुपसर्गे कर्तुमारब्धाः । यद्वा-न तावदेवोपसर्गयन्ति , अमुना राजसुतेन दीक्षितेन अमीषां श्रमणानामतीव परं तेषामासन्न उपसर्गों वर्त्तते तत्क्षणादेव भावीत्यर्थः । ततः जने लोके वर्मवादः प्रवादो बिजम्भते, यथाऽहो अमीषामेव कल्पते गणधरस्य वा सामान्यस्य वा समर्थस्य वा तन्निवार- धर्मः प्रतिपत्तव्यः यत्रेदृशाः प्रवजन्ति । प्रायतिश्च संततिरणार्थ गमनम् । गतं गणधरद्वारम् ।
मीषामेवेनाविच्छिन्ना भविष्यति । ऋद्धिमन्तश्च श्रेष्ठयादय ए. अथ महर्द्धिकद्वारमाह
तत्प्रभावेणामीषां पूजां कुर्वन्ति । तथा राजसुतोऽत्र प्रवजित रायाऽमच्चे सेट्ठी, पुरोहिओ सत्यवाहपुत्ते य । इति कृत्वा अपि बहवः प्रव्रजिष्यन्तीति तीर्थवृद्धिलब्धिगामउडे रहउडे, जे य गणहरे महिड्डीए ॥७॥
श्वाहारवस्त्रादीनां प्रचुरा भवति । उत्प्रवजितेन पुनरमुना ब
मीदयो न भविष्यन्तीति बुद्धया प्रत्यनीकाः कथयन्ति । राजा-पृथिवीपतिः अमात्यो मन्त्री,अष्टादशानां प्रकृतीनां म
ततस्तानमात्यादीनुत्पनजनार्थमागच्छतः श्रुत्वा ते हत्तरः श्रेष्ठी, पौरजनपदयुक्तस्य राझो होमादिना अशिवायुपद्रवप्रशमकः पुरोहितः,यस्तु ऋयाणकजातं गृहीत्वा लोभार्थमन्य
राजपुत्राः किं कुर्वन्तीत्याहदेशं वजन् साथै वाहयति योगक्षेमचिन्तया पालयति स सार्थ
दण य रायिड्डि, परीसहपराइतो तहिं कोई। वाहः,पुत्रशब्दः प्रत्येकमभिसम्बध्यते-राजा राजपुत्र इत्यादि, पापुच्छइ आयरिए, सम्मत्ते अप्पमादो हु॥४॥ तथा प्रामकूटो-ग्राममहत्तरः,राष्ट्रकूटो-राष्ट्रमहत्तरः, एते प्र- तां राजसमृद्धिमागच्छन्ती रया तत्र कोपि राजपुत्रः परी. अजिता इह गृह्यन्ते । यश्व गणधरो राजादिबहुमतो विद्याऽ- पहपराजितः संस्तानाचार्यानापृच्छति-भगवन् ! अशक्नोऽई तिशयसंपन्नो वा एते सर्वेऽपि महर्द्धिका उच्यन्ते। प्रवज्यामनुपालयितुम् । ततः प्राचार्या भणन्ति-सौम्य !
एतेषां संयतीवसतिं गच्छताममी गुणा भवन्ति- सम्यक्त्वे भगवता हुनिश्चितमप्रमादः कर्तव्यः। अजाण तेयजणणं, दुजणसचकारया य गोरवया ।
नाऊण य माणुस्सं, दुल्लभं जीवितं च निस्सारं। तम्हा समणुप्म.यं, गणहरगमणं महडीए ॥८॥
संघस्स चेतियाण य, वच्छल्लतं करेाहि ।। ८५॥ आर्याणां तेजोजननं महात्म्योत्पादनं दुर्जनानां च सचम
ज्ञात्वा मानुष्य-मनुष्यभवं सुदुर्लभं जीवितं-च निःसारंकारता-साशङ्कता भवति, न किंचित् प्रत्यनीकत्वं कुर्वन्ती
मत्वा संघस्य चैत्यानां च वत्सलत्वं भक्ति कुर्यादिति । त्यर्थः । लोके चार्याणां गौरवमुपजायते, तस्मात् गणधरस्य
द्वितीयः पुनराह। महर्द्धिकस्य च राजपत्रजितादेगमनमार्थिकाप्रतिश्रये समनु
कि काहिंति ममेते, पडलग्गतणंत मे जटा इडी। मातम् । ताभार्थिकास्तान् राजादिदीक्षितान् दृष्टा इत्थं चि. कोवानिट्ठफलेसुं, विभवेसु बलेसु रज्जेज्जा ।। ८६ ॥ तयन्ति
किं करिष्यन्ति ममेते अमात्यादयः , पटलतृणभिव मया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org