________________
(१०४४) वसहि अभिधानराजेन्द्रः।
वसाह मयितुं तत्रैव-संयतीवसती गणधरस्यान्यस्य वा तथाविधो-| येऽपि तापत्रैलोक्यदेवमहिता-भुवनत्रयवासिभिः सुरासुरैपशमनलम्धिसम्पत्रस्य गमनं प्रशस्तं भवति ।
रभ्यचिंतास्तीर्थकरास्तेऽपि भगवन्तो नीरजस्सकलकर्मनिर्मु गणद्वारमाह
का गताः-प्राप्ताः सिद्धिम् , तथा स्थविरा अपि ऋषभसेनगौजह कालगया गणिनी,नस्थि उप्रभाउ गणहरसमत्था। तमादयः केचिचरमदेहधारिणो गताः सिद्धिम् , कथंभूताः? एतेण कारणेणं, गणचिंताए वि गच्छेआ॥ ५३॥ चरणगुणानां-मूलोत्तरगुणरूपाणां खगमेनैव चराणां नान्येषां यदि गणिनी कालगता, नास्ति चाऽन्या संयती गणधरो- वोपदेशद्वारेण प्रभावकार-प्रकर्षेण स्फातितारश्चरणगुणप्रभा बहनसमर्था । अत-एतेन कारणेन गणचिन्ताकरणार्थमपि वकाःधीराः-परीषहोपसगैरक्षोभ्याः,ययेवंविधा अपि महापु. गच्छेत् ।
रुषाः कालगतास्ततश्शेषजनस्य मरणे किमाश्चर्यमिति भावः। अथानात्मवशाद्वारमाह
तथाअज्जं जक्खाइहूं, खित्तचित्तं च दित्तचित्तं वा।
बंभीय सुंदरी या, अमा विय जाउलोगजेडाभो । उम्मातप्पत्तं वा, काउं गच्छेञ्ज अप्पज्झं॥ ५४॥ | तामो विय कालगया,किं पुण सेसाउ अजामो॥६०॥ यक्षणाविष्टा-गृहीता यक्षाविष्टा अपमानतया क्षिप्त-नटं | ब्राह्मी सुन्दरीच अन्या अपि च या लोकज्येष्ठा प्राचितं यस्याः सा क्षिप्तचित्ता, या तु हर्षातिरेकेणापहत- र्यचन्दनामृगावतीप्रभृतय आर्यिकास्ता अपि कालगताः, चित्ता सा दीप्तचित्ता भण्यते, या तु मोहनीयकम्मोदयेन |
किं पुनः शेषा आर्यिकाः । चित्तस्तब्धतामुपगता सा उन्मादप्राप्ता, ईरशीमाया विज्ञा
ततःयाचार्या मन्त्रेण वा 'अप्पज्झ' ति आत्मवशां-स्वचित्तां कर्तु| नहु होइ सोइयव्यो, जो कालगमो दढो चरित्तम्मि । संयतीवसति यायात्-गच्छेत् ।
सो होइ सोतियन्वो, जो संजमदुब्बलो विहरे ॥६॥ अग्निद्वारमाह
(नहु) नैवाऽसौ साधुसाध्वीजनः शोचितव्यो भवति । यश्चाजइ अगणिना उ वसही,दडा डझई डज्झिहिति व ति। रिहढो-निष्प्रकम्पः सन् भक्तप्रत्याख्यानादिविधिना कालनाऊण व सोऊण व, उवघेत्तुं जे व जाएञ्जा ॥ ५५॥ गतः, किंतु-श्रावकः शोचनीयो भवति यः पृथिव्याधुपमईयद्यमिना संयतीवसतिर्दग्धा. दह्यते वा संप्रति काले, अथ- नानेषणीय पिण्डादिग्रहणं वा कुर्वन् संयमेन दुबलो विहरति । या-प्रत्यासमाग्निप्रदीपनदर्शनेन धक्ष्यते इति ज्ञात्वा वा स्व
(१०) (आझाया विषयः 'आणा' शब्दे द्वितीयभागे १९८ यम् , श्रुत्वा वा-परमुखेनाकर्ण्य तां वसतिमुपग्रहीतुं-संस्था
पृष्ठे गतः ।) पयितुं निर्वापयितुं वा 'जे' इति पादपूरणे, संयतीवसति
अथ संगमद्वारमाहयायात्-गच्छेत् ।
पुत्तो पिया व भाया, अजाणं भागतो तहिं कोई। प्रथाप्कायद्वारमाह
चित्तण गणहरो तं, वञ्चति तो संजतीवसहिं ।। ६३ ।। नइपरेण व वसही, बुज्झइ बूढा व बुज्झिहिति व ति। पुत्रः पिता वा भ्राता था आयोणां संबग्धी चिरप्रोषितउदगभरियं व सोचा, उवषेत्तुं तं तु बच्चेजा ॥५६॥ स्तत्र कश्चिदागतो भवेत् , ततस्तं गृहीत्वा गणधरः संयतीनदीपूरेण प्रसरता वसतिः साम्प्रतमुह्यते-नीयते,व्यूढा था
वसतिं मजति । येन तासां तस्मिन् संहातकसाधी रहे सनीता, वक्ष्यते वा-नेष्यते उदकेन वा वसतिवृता। एवं श्रुत्वा
माधिरुपजायते। तां वसतिमुपग्रहीतुमुल्लोचनादिकं कर्तुं ब्रजेत् ।
अथ संलेखनव्युत्सृष्टद्वाराणि युगपदाहविचारद्वारमाह
संलिहियं पि य तिविहं, वोसिरियव्वं च तिषिह वोसष्टुं । घोडेहि व धुत्तेहि व, अहवा वि जती वियारभूमीए। कालगये ति य सोच्चा, सरीरमहिमाइ गच्छेजा ॥६४॥ जयणाए व करेउं, संठवणाए व वञ्चिजा ॥ ५७॥ इह सलेखितम् अपिशब्दात्-संलेख्यमानं वस्तु विधाघोटेश्वावधूतर्वा वसस्याः पुरो बगडे गच्छन्त्यस्ता उपस- आहारः शरीरमुपकरणं वा । यद्वा-उपधिः शरीरं कषायाय॑न्ते ततस्तेषां सानुनयनिवारणार्थ गच्छत् । अथ संयतीनां श्चेति । व्युत्सृष्टव्यमप्येवमेव त्रिविधम्, अनशनप्रतिपत्तिविचारभूमौ तेसमागच्छन्ति तन्निवारणार्थ गच्छेत् । अथवा- काले एतदेव त्रयं व्युत्सर्जनीयमिति भावः । एवं निसटयतनया तासां कायिकीभूमि-विचारभूमि वा कर्तुं पूर्वकृता
मपि त्रिविधमेषु त्रिष्वपि तस्याः स्थिरीकरणार्थ सूरिणा गया वा संस्थापनानिमित्तं व्रजेत्।
म्तव्यम् । यावत् कालगता सा संयतीति वार्ता श्रुता तां च पुत्रद्वारमाह
श्रुत्वा तस्याः शरीरमहिमाथै गणधरः स्वयमेव गतः । पुत्तो वा भाया वा, भगिणी वा होज ताण कालगया। जाहे विय कालगया,ताहे वि यदुमि तिथिवा दिवसे । अजाए दुखियार, अणुसट्ठीए वि गच्छेजा ॥ ५८॥ | गच्छेज संजईणं, गणुसद्घि गणहरो दाउं ॥६५॥ पुत्रो वा भ्राता वा भगिनी वा तासां कालगता भवेत् | यदाऽपि च प्रवर्तिनीप्रभृतिका महानिनादसंयती कालगता ततो या तत्रार्यिका दुःस्त्रिता शोकसागरावगाढा भवति भवति तदा द्वौत्रीन् वा दिवसान संयतीनामनुशिष्टिं प्रदातुं तस्या अनुशिष्टयर्थमपि सूरिः स्वयमेव गच्छेत् ।
गणधरो गच्छेत् । गतं गम्यते कारणजाते इति मूलद्वारम् । तस्याश्चयमनुशिष्टिदातव्या
अथ प्राघूर्णकद्वारमाहतेलोकदेवमहिया, तित्थयरा नीरया गया सिद्धिं । अप्पबितिऽप्पततिया, पाहुणया आगया सउवचारा। थेरा वि गया केई, चरणगुणपभावया धीरा ॥ ५९॥ सिआयरमामाए, पडिकुट्ठद्देसिए पुच्छा ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org